Sri Rama Sahasranamavali – śrī rāma sahasranāmāvalī


ōṁ rājīvalōcanāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ śrīrāmāya namaḥ |
ōṁ raghupuṅgavāya namaḥ |
ōṁ rāmabhadrāya namaḥ |
ōṁ sadācārāya namaḥ |
ōṁ rājēndrāya namaḥ |
ōṁ jānakīpatayē namaḥ |
ōṁ agragaṇyāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ jitāmitrāya namaḥ |
ōṁ parārthaikaprayōjanāya namaḥ |
ōṁ viśvāmitrapriyāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ śatrujitē namaḥ |
ōṁ śatrutāpanāya namaḥ |
ōṁ sarvajñāya namaḥ | 20

ōṁ sarvadēvādayē namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ vālimardanāya namaḥ |
ōṁ jñānabhāvyāya namaḥ |
ōṁ aparicchēdyāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ satyavratāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ jñānagamyāya namaḥ |
ōṁ dr̥ḍhaprajñāya namaḥ |
ōṁ kharadhvaṁsinē namaḥ |
ōṁ pratāpavatē namaḥ |
ōṁ dyutimatē namaḥ |
ōṁ ātmavatē namaḥ |
ōṁ vīrāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ arimardanāya namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ viśālākṣāya namaḥ |
ōṁ prabhavē namaḥ | 40

ōṁ parivr̥ḍhāya namaḥ |
ōṁ dr̥ḍhāya namaḥ |
ōṁ īśāya namaḥ |
ōṁ khaḍgadharāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ kausalēyāya namaḥ |
ōṁ anasūyakāya namaḥ |
ōṁ vipulāṁsāya namaḥ |
ōṁ mahōraskāya namaḥ |
ōṁ paramēṣṭhinē namaḥ |
ōṁ parāyaṇāya namaḥ |
ōṁ satyavratāya namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ guravē namaḥ |
ōṁ paramadhārmikāya namaḥ |
ōṁ lōkajñāya namaḥ |
ōṁ lōkavandyāya namaḥ |
ōṁ lōkātmanē namaḥ |
ōṁ lōkakr̥tē namaḥ |
ōṁ parasmai namaḥ | 60

ōṁ anādayē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ sēvyāya namaḥ |
ōṁ jitamāyāya namaḥ |
ōṁ raghūdvahāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ dayākarāya namaḥ |
ōṁ dakṣāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvapāvanāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ nītimatē namaḥ |
ōṁ gōptrē namaḥ |
ōṁ sarvadēvamayāya namaḥ |
ōṁ harayē namaḥ |
ōṁ sundarāya namaḥ |
ōṁ pītavāsasē namaḥ |
ōṁ sūtrakārāya namaḥ |
ōṁ purātanāya namaḥ |
ōṁ saumyāya namaḥ | 80

ōṁ maharṣayē namaḥ |
ōṁ kōdaṇḍinē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvakōvidāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ sugrīvavaradāya namaḥ |
ōṁ sarvapuṇyādhikapradāya namaḥ |
ōṁ bhavyāya namaḥ |
ōṁ jitāriṣaḍvargāya namaḥ |
ōṁ mahōdārāya namaḥ |
ōṁ aghanāśanāya namaḥ |
ōṁ sukīrtayē namaḥ |
ōṁ ādipuruṣāya namaḥ |
ōṁ kāntāya namaḥ |
ōṁ puṇyakr̥tāgamāya namaḥ |
ōṁ akalmaṣāya namaḥ |
ōṁ caturbāhavē namaḥ |
ōṁ sarvāvāsāya namaḥ |
ōṁ durāsadāya namaḥ |
ōṁ smitabhāṣiṇē namaḥ | 100

ōṁ nivr̥ttātmanē namaḥ |
ōṁ smr̥timatē namaḥ |
ōṁ vīryavatē namaḥ |
ōṁ prabhavē namaḥ |
ōṁ dhīrāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ ghanaśyāmāya namaḥ |
ōṁ sarvāyudhaviśāradāya namaḥ |
ōṁ adhyātmayōganilayāya namaḥ |
ōṁ sumanasē namaḥ |
ōṁ lakṣmaṇāgrajāya namaḥ |
ōṁ sarvatīrthamayāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ sarvayajñaphalapradāya namaḥ |
ōṁ yajñasvarūpiṇē namaḥ |
ōṁ yajñēśāya namaḥ |
ōṁ jarāmaraṇavarjitāya namaḥ |
ōṁ varṇāśramakarāya namaḥ |
ōṁ varṇinē namaḥ |
ōṁ śatrujitē namaḥ | 120

ōṁ puruṣōttamāya namaḥ |
ōṁ vibhīṣaṇapratiṣṭhātrē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parātparasmai namaḥ |
ōṁ pramāṇabhūtāya namaḥ |
ōṁ durjñēyāya namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ parapurañjayāya namaḥ |
ōṁ anantadr̥ṣṭayē namaḥ |
ōṁ ānandāya namaḥ |
ōṁ dhanurvēdāya namaḥ |
ōṁ dhanurdharāya namaḥ |
ōṁ guṇākarāya namaḥ |
ōṁ guṇaśrēṣṭhāya namaḥ |
ōṁ saccidānandavigrahāya namaḥ |
ōṁ abhivandyāya namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ viśvakarmaṇē namaḥ |
ōṁ viśāradāya namaḥ |
ōṁ vinītātmanē namaḥ | 140

ōṁ vītarāgāya namaḥ |
ōṁ tapasvīśāya namaḥ |
ōṁ janēśvarāya namaḥ |
ōṁ kalyāṇaprakr̥tayē namaḥ |
ōṁ kalpāya namaḥ |
ōṁ sarvēśāya namaḥ |
ōṁ sarvakāmadāya namaḥ |
ōṁ akṣayāya namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ sākṣiṇē namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ lōkādhyakṣāya namaḥ |
ōṁ mahāmāyāya namaḥ |
ōṁ vibhīṣaṇavarapradāya namaḥ |
ōṁ ānandavigrahāya namaḥ |
ōṁ jyōtiṣē namaḥ |
ōṁ hanumatprabhavē namaḥ |
ōṁ avyayāya namaḥ |
ōṁ bhrājiṣṇavē namaḥ | 160

ōṁ sahanāya namaḥ |
ōṁ bhōktrē namaḥ |
ōṁ satyavādinē namaḥ |
ōṁ bahuśrutāya namaḥ |
ōṁ sukhadāya namaḥ |
ōṁ kāraṇāya namaḥ |
ōṁ kartrē namaḥ |
ōṁ bhavabandhavimōcanāya namaḥ |
ōṁ dēvacūḍāmaṇayē namaḥ |
ōṁ nētrē namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ brahmavardhanāya namaḥ |
ōṁ saṁsārōttārakāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ sarvaduḥkhavimōkṣakr̥tē namaḥ |
ōṁ vidvattamāya namaḥ |
ōṁ viśvakartrē namaḥ |
ōṁ viśvahartrē namaḥ |
ōṁ viśvadhr̥tē [kr̥tē] namaḥ |
ōṁ nityāya namaḥ | 180

ōṁ niyatakalyāṇāya namaḥ |
ōṁ sītāśōkavināśakr̥tē namaḥ |
ōṁ kākutsthāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ viśvāmitrabhayāpahāya namaḥ |
ōṁ mārīcamathanāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ virādhavadhapaṇḍitāya namaḥ |
ōṁ duḥsvapnanāśanāya namaḥ |
ōṁ ramyāya namaḥ |
ōṁ kirīṭinē namaḥ |
ōṁ tridaśādhipāya namaḥ |
ōṁ mahādhanuṣē namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ bhīmaparākramāya namaḥ |
ōṁ tattvasvarūpiṇē namaḥ |
ōṁ tattvajñāya namaḥ |
ōṁ tattvavādinē namaḥ |
ōṁ suvikramāya namaḥ | 200

ōṁ bhūtātmanē namaḥ |
ōṁ bhūtakr̥tē namaḥ |
ōṁ svāminē namaḥ |
ōṁ kālajñāninē namaḥ |
ōṁ mahāpaṭavē namaḥ |
ōṁ anirviṇṇāya namaḥ |
ōṁ guṇagrāhiṇē namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ kalaṅkaghnē namaḥ |
ōṁ svabhāvabhadrāya namaḥ |
ōṁ śatrughnāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ bhūtādayē namaḥ |
ōṁ śambhavē namaḥ |
ōṁ ādityāya namaḥ |
ōṁ sthaviṣṭhāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ dhruvāya namaḥ | 220

ōṁ kavacinē namaḥ |
ōṁ kuṇḍalinē namaḥ |
ōṁ cakriṇē namaḥ |
ōṁ khaḍginē namaḥ |
ōṁ bhaktajanapriyāya namaḥ |
ōṁ amr̥tyavē namaḥ |
ōṁ janmarahitāya namaḥ |
ōṁ sarvajitē namaḥ |
ōṁ sarvagōcarāya namaḥ |
ōṁ anuttamāya namaḥ |
ōṁ apramēyātmanē namaḥ |
ōṁ sarvādayē namaḥ |
ōṁ guṇasāgarāya namaḥ |
ōṁ samāya namaḥ |
ōṁ samātmanē namaḥ |
ōṁ samagāya namaḥ |
ōṁ jaṭāmukuṭamaṇḍitāya namaḥ |
ōṁ ajēyāya namaḥ |
ōṁ sarvabhūtātmanē namaḥ |
ōṁ viṣvaksēnāya namaḥ | 240

ōṁ mahātapāya namaḥ |
ōṁ lōkādhyakṣāya namaḥ |
ōṁ mahābāhavē namaḥ |
ōṁ amr̥tāya namaḥ |
ōṁ vēdavittamāya namaḥ |
ōṁ sahiṣṇavē namaḥ |
ōṁ sadgatayē namaḥ |
ōṁ śāstrē namaḥ |
ōṁ viśvayōnayē namaḥ |
ōṁ mahādyutayē namaḥ |
ōṁ atīndrāya namaḥ |
ōṁ ūrjitāya namaḥ |
ōṁ prāṁśavē namaḥ |
ōṁ upēndrāya namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ balinē namaḥ |
ōṁ dhanurvēdāya namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ viṣṇavē namaḥ | 260

ōṁ śaṅkarāya namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ marīcayē namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ ratnagarbhāya namaḥ |
ōṁ mahāmatayē namaḥ |
ōṁ vyāsāya namaḥ |
ōṁ vācaspatayē namaḥ |
ōṁ sarvadarpitāsuramardanāya namaḥ |
ōṁ jānakīvallabhāya namaḥ |
ōṁ pūjyāya namaḥ |
ōṁ prakaṭāya namaḥ |
ōṁ prītivardhanāya namaḥ |
ōṁ sambhavāya namaḥ |
ōṁ atīndriyāya namaḥ |
ōṁ vēdyāya namaḥ |
ōṁ anirdēśāya namaḥ |
ōṁ jāmbavatprabhavē namaḥ |
ōṁ madanāya namaḥ |
ōṁ mathanāya namaḥ | 280

ōṁ vyāpinē namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ agraṇyē namaḥ |
ōṁ sādhavē namaḥ |
ōṁ jaṭāyuprītivardhanāya namaḥ |
ōṁ naikarūpāya namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ surakāryahitāya namaḥ |
ōṁ svabhuvē namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ jitārātayē namaḥ |
ōṁ plavagādhiparājyadāya namaḥ |
ōṁ vasudāya namaḥ |
ōṁ subhujāya namaḥ |
ōṁ naikamāyāya namaḥ |
ōṁ bhavyapramōdanāya namaḥ |
ōṁ caṇḍāṁśavē namaḥ |
ōṁ siddhidāya namaḥ | 300

ōṁ kalpāya namaḥ |
ōṁ śaraṇāgatavatsalāya namaḥ |
ōṁ agadāya namaḥ |
ōṁ rōgahartrē namaḥ |
ōṁ mantrajñāya namaḥ |
ōṁ mantrabhāvanāya namaḥ |
ōṁ saumitrivatsalāya namaḥ |
ōṁ dhuryāya namaḥ |
ōṁ vyaktāvyaktasvarūpadhr̥tē namaḥ |
ōṁ vasiṣṭhāya namaḥ |
ōṁ grāmaṇyē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ anukūlāya namaḥ |
ōṁ priyaṁvadāya namaḥ |
ōṁ atulāya namaḥ |
ōṁ sāttvikāya namaḥ |
ōṁ dhīrāya namaḥ |
ōṁ śarāsanaviśāradāya namaḥ |
ōṁ jyēṣṭhāya namaḥ |
ōṁ sarvaguṇōpētāya namaḥ | 320

ōṁ śaktimatē namaḥ |
ōṁ tāṭakāntakāya namaḥ |
ōṁ vaikuṇṭhāya namaḥ |
ōṁ prāṇināṁ prāṇāya namaḥ |
ōṁ kamaṭhāya namaḥ |
ōṁ kamalāpatayē namaḥ |
ōṁ gōvardhanadharāya namaḥ |
ōṁ matsyarūpāya namaḥ |
ōṁ kāruṇyasāgarāya namaḥ |
ōṁ kumbhakarṇaprabhēttrē namaḥ |
ōṁ gōpīgōpālasaṁvr̥tāya namaḥ |
ōṁ māyāvinē namaḥ |
ōṁ vyāpakāya namaḥ |
ōṁ vyāpinē namaḥ |
ōṁ raiṇukēyabalāpahāya namaḥ |
ōṁ pinākamathanāya namaḥ |
ōṁ vandyāya namaḥ |
ōṁ samarthāya namaḥ |
ōṁ garuḍadhvajāya namaḥ |
ōṁ lōkatrayāśrayāya namaḥ | 340

ōṁ lōkacaritāya namaḥ |
ōṁ bharatāgrajāya namaḥ |
ōṁ śrīdharāya namaḥ |
ōṁ sadgatayē namaḥ |
ōṁ lōkasākṣiṇē namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ manōvēginē namaḥ |
ōṁ manōrūpiṇē namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ puruṣapuṅgavāya namaḥ |
ōṁ yaduśrēṣṭhāya namaḥ |
ōṁ yadupatayē namaḥ |
ōṁ bhūtāvāsāya namaḥ |
ōṁ suvikramāya namaḥ |
ōṁ tējōdharāya namaḥ |
ōṁ dharādhārāya namaḥ |
ōṁ caturmūrtayē namaḥ |
ōṁ mahānidhayē namaḥ |
ōṁ cāṇūramardanāya namaḥ | 360

ōṁ divyāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ bharatavanditāya namaḥ |
ōṁ śabdātigāya namaḥ |
ōṁ gabhīrātmanē namaḥ |
ōṁ kōmalāṅgāya namaḥ |
ōṁ prajāgarāya namaḥ |
ōṁ lōkagarbhāya namaḥ |
ōṁ śēṣaśāyinē namaḥ |
ōṁ kṣīrābdhinilayāya namaḥ |
ōṁ amalāya namaḥ |
ōṁ ātmayōnayē namaḥ |
ōṁ adīnātmanē namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ amr̥tāṁśavē namaḥ |
ōṁ mahāgarbhāya namaḥ |
ōṁ nivr̥ttaviṣayaspr̥hāya namaḥ |
ōṁ trikālajñāya namaḥ |
ōṁ munayē namaḥ | 380

ōṁ sākṣiṇē namaḥ |
ōṁ vihāyasagatayē namaḥ |
ōṁ kr̥tinē namaḥ |
ōṁ parjanyāya namaḥ |
ōṁ kumudāya namaḥ |
ōṁ bhūtāvāsāya namaḥ |
ōṁ kamalalōcanāya namaḥ |
ōṁ śrīvatsavakṣasē namaḥ |
ōṁ śrīvāsāya namaḥ |
ōṁ vīraghnē namaḥ |
ōṁ lakṣmaṇāgrajāya namaḥ |
ōṁ lōkābhirāmāya namaḥ |
ōṁ lōkārimardanāya namaḥ |
ōṁ sēvakapriyāya namaḥ |
ōṁ sanātanatamāya namaḥ |
ōṁ mēghaśyāmalāya namaḥ |
ōṁ rākṣasāntakr̥tē namaḥ |
ōṁ divyāyudhadharāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ apramēyāya namaḥ | 400

ōṁ jitēndriyāya namaḥ |
ōṁ bhūdēvavandyāya namaḥ |
ōṁ janakapriyakr̥tē namaḥ |
ōṁ prapitāmahāya namaḥ |
ōṁ uttamāya namaḥ |
ōṁ sāttvikāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ suvratāya namaḥ |
ōṁ sulabhāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ sughōṣāya namaḥ |
ōṁ sukhadāya namaḥ |
ōṁ sudhiyē namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ śārṅgiṇē namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ madhurādhipāya namaḥ | 420

ōṁ dēvakīnandanāya namaḥ |
ōṁ śaurayē namaḥ |
ōṁ śūrāya namaḥ |
ōṁ kaiṭabhamardanāya namaḥ |
ōṁ saptatālaprabhēttrē namaḥ |
ōṁ mitravaṁśapravardhanāya namaḥ |
ōṁ kālasvarūpiṇē namaḥ |
ōṁ kālātmanē namaḥ |
ōṁ kālāya namaḥ |
ōṁ kalyāṇadāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ saṁvatsarāya namaḥ |
ōṁ r̥tavē namaḥ |
ōṁ pakṣāya namaḥ |
ōṁ ayanāya namaḥ |
ōṁ divasāya namaḥ |
ōṁ yugāya namaḥ |
ōṁ stavyāya namaḥ |
ōṁ viviktāya namaḥ |
ōṁ nirlēpāya namaḥ | 440

ōṁ sarvavyāpinē namaḥ |
ōṁ nirākulāya namaḥ |
ōṁ anādinidhanāya namaḥ |
ōṁ sarvalōkapūjyāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ rasāya namaḥ |
ōṁ rasajñāya namaḥ |
ōṁ sārajñāya namaḥ |
ōṁ lōkasārāya namaḥ |
ōṁ rasātmakāya namaḥ |
ōṁ sarvaduḥkhātigāya namaḥ |
ōṁ vidyārāśayē namaḥ |
ōṁ paramagōcarāya namaḥ |
ōṁ śēṣāya namaḥ |
ōṁ viśēṣāya namaḥ |
ōṁ vigatakalmaṣāya namaḥ |
ōṁ raghunāyakāya namaḥ |
ōṁ varṇaśrēṣṭhāya namaḥ |
ōṁ varṇavāhyāya namaḥ |
ōṁ varṇyāya namaḥ | 460

ōṁ varṇyaguṇōjjvalāya namaḥ |
ōṁ karmasākṣiṇē namaḥ |
ōṁ amaraśrēṣṭhāya namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ sukhapradāya namaḥ |
ōṁ dēvādhidēvāya namaḥ |
ōṁ dēvarṣayē namaḥ |
ōṁ dēvāsuranamaskr̥tāya namaḥ |
ōṁ sarvadēvamayāya namaḥ |
ōṁ cakriṇē namaḥ |
ōṁ śārṅgapāṇayē namaḥ |
ōṁ raghūttamāya namaḥ |
ōṁ manasē namaḥ |
ōṁ buddhayē namaḥ |
ōṁ ahaṅkārāya namaḥ |
ōṁ prakr̥tyai namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ ahalyāpāvanāya namaḥ |
ōṁ svāminē namaḥ | 480

ōṁ pitr̥bhaktāya namaḥ |
ōṁ varapradāya namaḥ |
ōṁ nyāyāya namaḥ |
ōṁ nyāyinē namaḥ |
ōṁ nayinē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ nayāya namaḥ |
ōṁ nagadharāya namaḥ |
ōṁ dhruvāya namaḥ |
ōṁ lakṣmīviśvambharābhartrē namaḥ |
ōṁ dēvēndrāya namaḥ |
ōṁ balimardanāya namaḥ |
ōṁ vāṇārimardanāya namaḥ |
ōṁ yajvanē namaḥ |
ōṁ anuttamāya namaḥ |
ōṁ munisēvitāya namaḥ |
ōṁ dēvāgraṇayē namaḥ |
ōṁ śivadhyānatatparāya namaḥ |
ōṁ paramāya namaḥ |
ōṁ parasmai namaḥ | 500

ōṁ sāmagēyāya namaḥ |
ōṁ priyāya namaḥ |
ōṁ akrūrāya namaḥ |
ōṁ puṇyakīrtayē namaḥ |
ōṁ sulōcanāya namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ puṇyādhikāya namaḥ |
ōṁ pūrvasmai namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ pūrayitrē namaḥ |
ōṁ ravayē namaḥ |
ōṁ jaṭilāya namaḥ |
ōṁ kalmaṣadhvāntaprabhañjanavibhāvasavē namaḥ |
ōṁ avyaktalakṣaṇāya namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ daśāsyadvīpakēsariṇē namaḥ |
ōṁ kalānidhayē namaḥ |
ōṁ kalānāthāya namaḥ |
ōṁ kamalānandavardhanāya namaḥ |
ōṁ jayinē namaḥ | 520

ōṁ jitārayē namaḥ |
ōṁ sarvādayē namaḥ |
ōṁ śamanāya namaḥ |
ōṁ bhavabhañjanāya namaḥ |
ōṁ alaṅkariṣṇavē namaḥ |
ōṁ acalāya namaḥ |
ōṁ rōciṣṇavē namaḥ |
ōṁ vikramōttamāya namaḥ |
ōṁ āśavē namaḥ |
ōṁ śabdapatayē namaḥ |
ōṁ śabdagōcarāya namaḥ |
ōṁ rañjanāya namaḥ |
ōṁ raghavē namaḥ |
ōṁ niśśabdāya namaḥ |
ōṁ praṇavāya namaḥ |
ōṁ mālinē namaḥ |
ōṁ sthūlāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ vilakṣaṇāya namaḥ |
ōṁ ātmayōnayē namaḥ | 540

ōṁ ayōnayē namaḥ |
ōṁ saptajihvāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ sanātanatamāya namaḥ |
ōṁ sragviṇē namaḥ |
ōṁ pēśalāya namaḥ |
ōṁ javināṁ varāya namaḥ |
ōṁ śaktimatē namaḥ |
ōṁ śaṅkhabhr̥tē namaḥ |
ōṁ nāthāya namaḥ |
ōṁ gadāpadmarathāṅgabhr̥tē namaḥ |
ōṁ nirīhāya namaḥ |
ōṁ nirvikalpāya namaḥ |
ōṁ cidrūpāya namaḥ |
ōṁ vītasādhvasāya namaḥ |
ōṁ śatānanāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ śatamūrtayē namaḥ |
ōṁ ghanaprabhāya namaḥ |
ōṁ hr̥tpuṇḍarīkaśayanāya namaḥ | 560

ōṁ kaṭhināya namaḥ |
ōṁ dravāya namaḥ |
ōṁ ugrāya namaḥ |
ōṁ grahapatayē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ samarthāya namaḥ |
ōṁ anarthanāśanāya namaḥ |
ōṁ adharmaśatravē namaḥ |
ōṁ rakṣōghnāya namaḥ |
ōṁ puruhūtāya namaḥ |
ōṁ puruṣṭutāya namaḥ |
ōṁ brahmagarbhāya namaḥ |
ōṁ br̥hadgarbhāya namaḥ |
ōṁ dharmadhēnavē namaḥ |
ōṁ dhanāgamāya namaḥ |
ōṁ hiraṇyagarbhāya namaḥ |
ōṁ jyōtiṣmatē namaḥ |
ōṁ sulalāṭāya namaḥ |
ōṁ suvikramāya namaḥ |
ōṁ śivapūjāratāya namaḥ | 580

ōṁ śrīmatē namaḥ |
ōṁ bhavānīpriyakr̥tē namaḥ |
ōṁ vaśinē namaḥ |
ōṁ narāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ śyāmāya namaḥ |
ōṁ kapardinē namaḥ |
ōṁ nīlalōhitāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ viśvāmitrāya namaḥ |
ōṁ dvijēśvarāya namaḥ |
ōṁ mātāmahāya namaḥ |
ōṁ mātariśvanē namaḥ |
ōṁ viriñcāya namaḥ |
ōṁ viṣṭaraśravasē namaḥ |
ōṁ sarvabhūtānāmakṣōbhyāya namaḥ |
ōṁ caṇḍāya namaḥ |
ōṁ satyaparākramāya namaḥ | 600

ōṁ vālakhilyāya namaḥ |
ōṁ mahākalpāya namaḥ |
ōṁ kalpavr̥kṣāya namaḥ |
ōṁ kalādharāya namaḥ |
ōṁ nidāghāya namaḥ |
ōṁ tapanāya namaḥ |
ōṁ amōghāya namaḥ |
ōṁ ślakṣṇāya namaḥ |
ōṁ parabalāpahr̥tē namaḥ |
ōṁ kabandhamathanāya namaḥ |
ōṁ divyāya namaḥ |
ōṁ kambugrīvāya namaḥ |
ōṁ śivapriyāya namaḥ |
ōṁ śaṅkhāya namaḥ |
ōṁ anilāya namaḥ |
ōṁ suniṣpannāya namaḥ |
ōṁ sulabhāya namaḥ |
ōṁ śiśirātmakāya namaḥ |
ōṁ asaṁsr̥ṣṭāya namaḥ |
ōṁ atithayē namaḥ | 620

ōṁ śūrāya namaḥ |
ōṁ pramāthinē namaḥ |
ōṁ pāpanāśakr̥tē namaḥ |
ōṁ vasuśravasē namaḥ |
ōṁ kavyavāhāya namaḥ |
ōṁ prataptāya namaḥ |
ōṁ viśvabhōjanāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ nīlōtpalaśyāmāya namaḥ |
ōṁ jñānaskandhāya namaḥ |
ōṁ mahādyutayē namaḥ |
ōṁ pavitrapādāya namaḥ |
ōṁ pāpārayē namaḥ |
ōṁ maṇipūrāya namaḥ |
ōṁ nabhōgatayē namaḥ |
ōṁ uttāraṇāya namaḥ |
ōṁ duṣkr̥tighnē namaḥ |
ōṁ durdharṣāya namaḥ |
ōṁ dussahāya namaḥ |
ōṁ abhayāya namaḥ | 640

ōṁ amr̥tēśāya namaḥ |
ōṁ amr̥tavapuṣē namaḥ |
ōṁ dharmiṇē namaḥ |
ōṁ dharmāya namaḥ |
ōṁ kr̥pākarāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ vivasvatē namaḥ |
ōṁ ādityāya namaḥ |
ōṁ yōgācāryāya namaḥ |
ōṁ divaspatayē namaḥ |
ōṁ udārakīrtayē namaḥ |
ōṁ udyōginē namaḥ |
ōṁ vāṅmayāya namaḥ |
ōṁ sadasanmayāya namaḥ |
ōṁ nakṣatramālinē namaḥ |
ōṁ nākēśāya namaḥ |
ōṁ svādhiṣṭhānāya namaḥ |
ōṁ ṣaḍāśrayāya namaḥ |
ōṁ caturvargaphalāya namaḥ |
ōṁ varṇinē namaḥ | 660

ōṁ śaktitrayaphalāya namaḥ |
ōṁ nidhayē namaḥ |
ōṁ nidhānagarbhāya namaḥ |
ōṁ nirvyājāya namaḥ |
ōṁ girīśāya namaḥ |
ōṁ vyālamardanāya namaḥ |
ōṁ śrīvallabhāya namaḥ |
ōṁ śivārambhāya namaḥ |
ōṁ śāntayē namaḥ |
ōṁ bhadrāya namaḥ |
ōṁ samañjasāya namaḥ |
ōṁ bhūśayāya namaḥ |
ōṁ bhūtikr̥tē namaḥ |
ōṁ bhūtibhūṣaṇāya namaḥ |
ōṁ bhūtavāhanāya namaḥ |
ōṁ akāyāya namaḥ |
ōṁ bhaktakāyasthāya namaḥ |
ōṁ kālajñāninē namaḥ |
ōṁ mahāvaṭavē namaḥ |
ōṁ parārthavr̥ttayē namaḥ | 680

ōṁ acalāya namaḥ |
ōṁ viviktāya namaḥ |
ōṁ śrutisāgarāya namaḥ |
ōṁ svabhāvabhadrāya namaḥ |
ōṁ madhyasthāya namaḥ |
ōṁ saṁsārabhayanāśanāya namaḥ |
ōṁ vēdyāya namaḥ |
ōṁ vaidyāya namaḥ |
ōṁ viyadgōptrē namaḥ |
ōṁ sarvāmaramunīśvarāya namaḥ |
ōṁ surēndrāya namaḥ |
ōṁ karaṇāya namaḥ |
ōṁ karmaṇē namaḥ |
ōṁ karmakr̥tē namaḥ |
ōṁ karmiṇē namaḥ |
ōṁ adhōkṣajāya namaḥ |
ōṁ dhyēyāya namaḥ |
ōṁ dhuryāya namaḥ |
ōṁ dharādhīśāya namaḥ |
ōṁ saṅkalpāya namaḥ | 700

ōṁ śarvarīpatayē namaḥ |
ōṁ paramārthaguravē namaḥ |
ōṁ vr̥ddhāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ āśritavatsalāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ vandyāya namaḥ |
ōṁ yajñēśāya namaḥ |
ōṁ yajñapālakāya namaḥ |
ōṁ prabhaviṣṇavē namaḥ |
ōṁ grasiṣṇavē namaḥ |
ōṁ lōkātmanē namaḥ |
ōṁ lōkabhāvanāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ kēśighnē namaḥ |
ōṁ kāvyāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ kāraṇakāraṇāya namaḥ | 720

ōṁ kālakartrē namaḥ |
ōṁ kālaśēṣāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ puruṣṭutāya namaḥ |
ōṁ ādikartrē namaḥ |
ōṁ varāhāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ narāya namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ viṣvaksēnāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ viśvakartrē namaḥ |
ōṁ mahāyajñāya namaḥ |
ōṁ jyōtiṣmatē namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ vaikuṇṭhāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ | 740

ōṁ sūryāya namaḥ |
ōṁ surārcitāya namaḥ |
ōṁ nārasiṁhāya namaḥ |
ōṁ mahābhīmāya namaḥ |
ōṁ vakradaṁṣṭrāya namaḥ |
ōṁ nakhāyudhāya namaḥ |
ōṁ ādidēvāya namaḥ |
ōṁ jagatkartrē namaḥ |
ōṁ yōgīśāya namaḥ |
ōṁ garuḍadhvajāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ gōpatayē namaḥ |
ōṁ gōptrē namaḥ |
ōṁ bhūpatayē namaḥ |
ōṁ bhuvanēśvarāya namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ dhātrē namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ prabhavē namaḥ | 760

ōṁ trivikramāya namaḥ |
ōṁ trilōkēśāya namaḥ |
ōṁ brahmēśāya namaḥ |
ōṁ prītivardhanāya namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ duṣṭadamanāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ gōpavallabhāya namaḥ |
ōṁ bhaktapriyāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ satyakīrtayē namaḥ |
ōṁ dhr̥tyai namaḥ |
ōṁ smr̥tyai namaḥ |
ōṁ kāruṇyāya namaḥ |
ōṁ karuṇāya namaḥ |
ōṁ vyāsāya namaḥ |
ōṁ pāpaghnē namaḥ |
ōṁ śāntivardhanāya namaḥ |
ōṁ saṁnyāsinē namaḥ | 780

ōṁ śāstratattvajñāya namaḥ |
ōṁ mandarādrinikētanāya namaḥ |
ōṁ badarīnilayāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ tapasvinē namaḥ |
ōṁ vaidyutaprabhāya namaḥ |
ōṁ bhūtāvāsāya namaḥ |
ōṁ guhāvāsāya namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ śriyaḥ patayē namaḥ |
ōṁ tapōvāsāya namaḥ |
ōṁ mudāvāsāya namaḥ |
ōṁ satyavāsāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ puṣkarāya namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ puṣkarākṣāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ pūrṇamūrtayē namaḥ | 800

ōṁ purāṇajñāya namaḥ |
ōṁ puṇyadāya namaḥ |
ōṁ puṇyavardhanāya namaḥ |
ōṁ śaṅkhinē namaḥ |
ōṁ cakriṇē namaḥ |
ōṁ gadinē namaḥ |
ōṁ śārṅgiṇē namaḥ |
ōṁ lāṅgalinē namaḥ |
ōṁ musalinē namaḥ |
ōṁ halinē namaḥ |
ōṁ kirīṭinē namaḥ |
ōṁ kuṇḍalinē namaḥ |
ōṁ hāriṇē namaḥ |
ōṁ mēkhalinē namaḥ |
ōṁ kavacinē namaḥ |
ōṁ dhvajinē namaḥ |
ōṁ yōddhrē namaḥ |
ōṁ jētrē namaḥ |
ōṁ mahāvīryāya namaḥ |
ōṁ śatrujitē namaḥ | 820

ōṁ śatrutāpanāya namaḥ |
ōṁ śāstrē namaḥ |
ōṁ śāstrakarāya namaḥ |
ōṁ śāstrāya namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ śaṅkarastutāya namaḥ |
ōṁ sārathayē namaḥ |
ōṁ sāttvikāya namaḥ |
ōṁ svāminē namaḥ |
ōṁ sāmavēdapriyāya namaḥ |
ōṁ samāya namaḥ |
ōṁ pavanāya namaḥ |
ōṁ saṁhatāya namaḥ |
ōṁ śaktayē namaḥ |
ōṁ sampūrṇāṅgāya namaḥ |
ōṁ samr̥ddhimatē namaḥ |
ōṁ svargadāya namaḥ |
ōṁ kāmadāya namaḥ |
ōṁ śrīdāya namaḥ |
ōṁ kīrtidāya namaḥ | 840

ōṁ akīrtināśanāya namaḥ |
ōṁ mōkṣadāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ kṣīrābdhikr̥takētanāya namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ sarvalōkēśāya namaḥ |
ōṁ prērakāya namaḥ |
ōṁ pāpanāśanāya namaḥ |
ōṁ sarvavyāpinē namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ sarvalōkamahēśvarāya namaḥ |
ōṁ sargasthityantakr̥tē namaḥ |
ōṁ dēvāya namaḥ |
ōṁ sarvalōkasukhāvahāya namaḥ |
ōṁ akṣayyāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ kṣayavr̥ddhivivarjitāya namaḥ |
ōṁ nirlēpāya namaḥ |
ōṁ nirguṇāya namaḥ | 860

ōṁ sūkṣmāya namaḥ |
ōṁ nirvikārāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ sarvōpādhivinirmuktāya namaḥ |
ōṁ sattāmātravyavasthitāya namaḥ |
ōṁ adhikāriṇē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ nityāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ acalāya namaḥ |
ōṁ nirmalāya namaḥ |
ōṁ vyāpinē namaḥ |
ōṁ nityatr̥ptāya namaḥ |
ōṁ nirāśrayāya namaḥ |
ōṁ śyāmāya namaḥ |
ōṁ yuvāyai [yūnē] namaḥ |
ōṁ lōhitākṣāya namaḥ |
ōṁ dīptāsyāya namaḥ |
ōṁ mitabhāṣaṇāya namaḥ | 880

ōṁ ājānubāhavē namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ siṁhaskandhāya namaḥ |
ōṁ mahābhujāya namaḥ |
ōṁ satyavatē namaḥ |
ōṁ guṇasampannāya namaḥ |
ōṁ svayantējasē namaḥ |
ōṁ sudīptimatē namaḥ |
ōṁ kālātmanē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ kālāya namaḥ |
ōṁ kālacakrapravartakāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ viśvasr̥jē namaḥ |
ōṁ viśvagōptrē namaḥ |
ōṁ viśvabhōktrē namaḥ |
ōṁ śāśvatāya namaḥ | 900

ōṁ viśvēśvarāya namaḥ |
ōṁ viśvamūrtayē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viśvabhāvanāya namaḥ |
ōṁ sarvabhūtasuhr̥dē namaḥ |
ōṁ śāntāya namaḥ |
ōṁ sarvabhūtānukampanāya namaḥ |
ōṁ sarvēśvarēśvarāya namaḥ |
ōṁ sarvasmai namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ āśritavatsalāya namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ sarvabhūtēśāya namaḥ |
ōṁ sarvabhūtāśayasthitāya namaḥ |
ōṁ abhyantarasthāya namaḥ |
ōṁ tamasaśchēttrē namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ parasmai namaḥ |
ōṁ anādinidhanāya namaḥ |
ōṁ sraṣṭrē namaḥ | 920

ōṁ prajāpatipatayē namaḥ |
ōṁ harayē namaḥ |
ōṁ narasiṁhāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ sarvadr̥śē namaḥ |
ōṁ vaśinē namaḥ |
ōṁ jagatastasthuṣāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ nētrē namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ kartrē namaḥ |
ōṁ dhātrē namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ sarvēṣāṁ prabhavē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ sahasramūrtayē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ viśvadr̥śē namaḥ | 940

ōṁ avyayāya namaḥ |
ōṁ purāṇapuruṣāya namaḥ |
ōṁ sraṣṭrē namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ tattvāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parasmai brahmaṇē namaḥ |
ōṁ saccidānandavigrahāya namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ parākāśāya namaḥ |
ōṁ parātparasmai namaḥ |
ōṁ acyutāya namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ | 960

ōṁ śāśvatāya namaḥ |
ōṁ śivāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ sarvagatāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ ugrāya namaḥ |
ōṁ sākṣiṇē namaḥ |
ōṁ prajāpatayē namaḥ |
ōṁ hiraṇyagarbhāya namaḥ |
ōṁ savitrē namaḥ |
ōṁ lōkakr̥tē namaḥ |
ōṁ lōkabhr̥tē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ rāmāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ mahāviṣṇavē namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ dēvahitāvahāya namaḥ |
ōṁ tattvātmanē namaḥ | 980

ōṁ tārakāya namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ sarvasiddhidāya namaḥ |
ōṁ akāravācyāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ śriyē namaḥ |
ōṁ bhūlīlāpatayē namaḥ |
ōṁ puṁsē namaḥ |
ōṁ sarvalōkēśvarāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvatōmukhāya namaḥ |
ōṁ svāminē namaḥ |
ōṁ suśīlāya namaḥ |
ōṁ sulabhāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvaśaktimatē namaḥ |
ōṁ nityāya namaḥ |
ōṁ sampūrṇakāmāya namaḥ | 1000

ōṁ naisargikasuhr̥dē namaḥ |
ōṁ sukhinē namaḥ |
ōṁ kr̥pāpīyūṣajaladhayē namaḥ |
ōṁ sarvadēhināṁ śaraṇyāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ svāminē namaḥ |
ōṁ jagatāṁ patayē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ bhūtānāṁ śaraṇyāya namaḥ |
ōṁ saṁśritābhīṣṭadāyakāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ śrīpatayē namaḥ |
ōṁ rāmāya namaḥ |
ōṁ guṇabhr̥tē namaḥ |
ōṁ nirguṇāya namaḥ |
ōṁ mahatē namaḥ | 1018

iti śrī rāma sahasranāmāvalī |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed