Sri Hanuman Sahasranamavali – śrī hanumatsahasranāmāvalī


ōṁ hanumatē namaḥ |
ōṁ śrīpradāya namaḥ |
ōṁ vāyuputrāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ nayāya namaḥ |
ōṁ ajarāya namaḥ |
ōṁ amr̥tyavē namaḥ |
ōṁ vīravīrāya namaḥ |
ōṁ grāmavāsāya namaḥ |
ōṁ janāśrayāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ nirguṇākārāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ nidhipatayē namaḥ |
ōṁ munayē namaḥ |
ōṁ piṅgākṣāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ sītāśōkavināśanāya namaḥ |
ōṁ śivāya namaḥ | 20

ōṁ śarvāya namaḥ |
ōṁ parāya namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ vyaktāvyaktāya namaḥ |
ōṁ dharādharāya namaḥ |
ōṁ piṅgakēśāya namaḥ |
ōṁ piṅgarōmāya namaḥ |
ōṁ śrutigamyāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ anādayē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ divyāya namaḥ |
ōṁ viśvahētavē namaḥ |
ōṁ narāśrayāya namaḥ |
ōṁ ārōgyakartrē namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ viśvanāthāya namaḥ |
ōṁ harīśvarāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ rāmāya namaḥ | 40

ōṁ rāmabhaktāya namaḥ |
ōṁ kalyāṇaprakr̥tīśvarāya namaḥ |
ōṁ viśvambharāya namaḥ |
ōṁ viśvamūrtayē namaḥ |
ōṁ viśvākārāya namaḥ |
ōṁ viśvapāya namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viśvasēvyāya namaḥ |
ōṁ viśvāya namaḥ |
ōṁ viśvadharāya namaḥ |
ōṁ ravayē namaḥ |
ōṁ viśvacēṣṭāya namaḥ |
ōṁ viśvagamyāya namaḥ |
ōṁ viśvadhyēyāya namaḥ |
ōṁ kalādharāya namaḥ |
ōṁ plavaṅgamāya namaḥ |
ōṁ kapiśrēṣṭhāya namaḥ |
ōṁ jyēṣṭhāya namaḥ |
ōṁ vēdyāya namaḥ |
ōṁ vanēcarāya namaḥ | 60

ōṁ bālāya namaḥ |
ōṁ vr̥ddhāya namaḥ |
ōṁ yūnē namaḥ |
ōṁ tattvāya namaḥ |
ōṁ tattvagamyāya namaḥ |
ōṁ sakhinē namaḥ |
ōṁ ajāya namaḥ |
ōṁ añjanāsūnavē namaḥ |
ōṁ avyagrāya namaḥ |
ōṁ grāmasyāntāya namaḥ |
ōṁ dharādharāya namaḥ |
ōṁ bhūrlōkāya namaḥ |
ōṁ bhuvarlōkāya namaḥ |
ōṁ svarlōkāya namaḥ |
ōṁ maharlōkāya namaḥ |
ōṁ janōlōkāya namaḥ |
ōṁ tapōlōkāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ ōṅkāragamyāya namaḥ | 80

ōṁ praṇavāya namaḥ |
ōṁ vyāpakāya namaḥ |
ōṁ amalāya namaḥ |
ōṁ śivadharmapratiṣṭhātrē namaḥ |
ōṁ rāmēṣṭāya namaḥ |
ōṁ phalgunapriyāya namaḥ |
ōṁ gōṣpadīkr̥tavārīśāya namaḥ |
ōṁ pūrṇakāmāya namaḥ |
ōṁ dharāpatayē namaḥ |
ōṁ rakṣōghnāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ śaraṇāgatavatsalāya namaḥ |
ōṁ jānakīprāṇadātrē namaḥ |
ōṁ rakṣaḥprāṇāpahārakāya namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ pītavāsasē namaḥ |
ōṁ divākarasamaprabhāya namaḥ |
ōṁ drōṇahartrē namaḥ |
ōṁ śaktinētrē namaḥ | 100

ōṁ śaktirākṣasamārakāya namaḥ |
ōṁ akṣaghnāya namaḥ |
ōṁ rāmadūtāya namaḥ |
ōṁ śākinījīvitāharāya namaḥ |
ōṁ bubhūkārahatārātayē namaḥ |
ōṁ garvaparvatamardanāya namaḥ |
ōṁ hētavē namaḥ |
ōṁ ahētavē namaḥ |
ōṁ prāṁśavē namaḥ |
ōṁ viśvakartrē namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ jagannētrē namaḥ |
ōṁ jagadīśāya namaḥ |
ōṁ janēśvarāya namaḥ |
ōṁ jagatśritāya namaḥ |
ōṁ harayē namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ garuḍasmayabhañjakāya namaḥ |
ōṁ pārthadhvajāya namaḥ | 120

ōṁ vāyuputrāya namaḥ |
ōṁ sitapucchāya namaḥ |
ōṁ amitaprabhāya namaḥ |
ōṁ brahmapucchāya namaḥ |
ōṁ parabrahmapucchāya namaḥ |
ōṁ rāmēṣṭakārakāya namaḥ |
ōṁ sugrīvādiyutāya namaḥ |
ōṁ jñāninē namaḥ |
ōṁ vānarāya namaḥ |
ōṁ vānarēśvarāya namaḥ |
ōṁ kalpasthāyinē namaḥ |
ōṁ cirañjīvinē namaḥ |
ōṁ prasannāya namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ sanmatayē namaḥ |
ōṁ sadgatayē namaḥ |
ōṁ bhuktimuktidāya namaḥ |
ōṁ kīrtidāyakāya namaḥ |
ōṁ kīrtayē namaḥ |
ōṁ kīrtipradāya namaḥ | 140

ōṁ samudrāya namaḥ |
ōṁ śrīpradāya namaḥ |
ōṁ śivāya namaḥ |
ōṁ udadhikramaṇāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ saṁsārabhayanāśanāya namaḥ |
ōṁ vālibandhanakr̥tē namaḥ |
ōṁ viśvajētrē namaḥ |
ōṁ viśvapratiṣṭhitāya namaḥ |
ōṁ laṅkārayē namaḥ |
ōṁ kālapuruṣāya namaḥ |
ōṁ laṅkēśagr̥habhañjanāya namaḥ |
ōṁ bhūtāvāsāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ vasavē namaḥ |
ōṁ tribhuvanēśvarāya namaḥ |
ōṁ śrīrāmarūpāya namaḥ |
ōṁ kr̥ṣṇarūpāya namaḥ |
ōṁ laṅkāprāsādabhañjanāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ | 160

ōṁ kr̥ṣṇastutāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ śāntidāya namaḥ |
ōṁ viśvabhāvanāya namaḥ |
ōṁ viśvabhōktrē namaḥ |
ōṁ māraghnāya namaḥ |
ōṁ brahmacāriṇē namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ ūrdhvagāya namaḥ |
ōṁ lāṅgulinē namaḥ |
ōṁ mālinē namaḥ |
ōṁ lāṅgūlāhatarākṣasāya namaḥ |
ōṁ samīratanujāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ vīramārāya namaḥ |
ōṁ jayapradāya namaḥ |
ōṁ jaganmaṅgaladāya namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ puṇyaśravaṇakīrtanāya namaḥ |
ōṁ puṇyakīrtayē namaḥ | 180

ōṁ puṇyagītayē namaḥ |
ōṁ jagatpāvanapāvanāya namaḥ |
ōṁ dēvēśāya namaḥ |
ōṁ amitarōmṇē namaḥ |
ōṁ rāmabhaktavidhāyakāya namaḥ |
ōṁ dhyātrē namaḥ |
ōṁ dhyēyāya namaḥ |
ōṁ jagatsākṣiṇē namaḥ |
ōṁ cētasē namaḥ |
ōṁ caitanyavigrahāya namaḥ |
ōṁ jñānadāya namaḥ |
ōṁ prāṇadāya namaḥ |
ōṁ prāṇāya namaḥ |
ōṁ jagatprāṇāya namaḥ |
ōṁ samīraṇāya namaḥ |
ōṁ vibhīṣaṇapriyāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ pippalāśrayasiddhidāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ siddhāśrayāya namaḥ | 200

ōṁ kālāya namaḥ |
ōṁ kālabhakṣakapūjitāya namaḥ |
ōṁ laṅkēśanidhanasthāyinē namaḥ |
ōṁ laṅkādāhakāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ candrasūryāgninētrāya namaḥ |
ōṁ kālāgnayē namaḥ |
ōṁ pralayāntakāya namaḥ |
ōṁ kapilāya namaḥ |
ōṁ kapiśāya namaḥ |
ōṁ puṇyarātayē namaḥ |
ōṁ dvādaśarāśigāya namaḥ |
ōṁ sarvāśrayāya namaḥ |
ōṁ apramēyātmanē namaḥ |
ōṁ rēvatyādinivārakāya namaḥ |
ōṁ lakṣmaṇaprāṇadātrē namaḥ |
ōṁ sītājīvanahētukāya namaḥ |
ōṁ rāmadhyāyinē namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ viṣṇubhaktāya namaḥ | 220

ōṁ jaṭinē namaḥ |
ōṁ balinē namaḥ |
ōṁ dēvāridarpaghnē namaḥ |
ōṁ hōtrē namaḥ |
ōṁ dhātrē namaḥ |
ōṁ kartrē namaḥ |
ōṁ jagatprabhavē namaḥ |
ōṁ nagaragrāmapālāya namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ buddhāya namaḥ |
ōṁ nirantarāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ nirvikalpāya namaḥ |
ōṁ guṇātītāya namaḥ |
ōṁ bhayaṅkarāya namaḥ |
ōṁ hanumatē namaḥ |
ōṁ durārādhyāya namaḥ |
ōṁ tapaḥsādhyāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ jānakīghanaśōkōtthatāpahartrē namaḥ | 240

ōṁ parāśarāya namaḥ |
ōṁ vāṅmayāya namaḥ |
ōṁ sadasadrūpāya namaḥ |
ōṁ kāraṇāya namaḥ |
ōṁ prakr̥tēḥ parāya namaḥ |
ōṁ bhāgyadāya namaḥ |
ōṁ nirmalāya namaḥ |
ōṁ nētrē namaḥ |
ōṁ pucchalaṅkāvidāhakāya namaḥ |
ōṁ pucchabaddhāya namaḥ |
ōṁ yātudhānāya namaḥ |
ōṁ yātudhānaripupriyāya namaḥ |
ōṁ chāyāpahāriṇē namaḥ |
ōṁ bhūtēśāya namaḥ |
ōṁ lōkēśāya namaḥ |
ōṁ sadgatipradāya namaḥ |
ōṁ plavaṅgamēśvarāya namaḥ |
ōṁ krōdhāya namaḥ |
ōṁ krōdhasaṁraktalōcanāya namaḥ |
ōṁ krōdhahartrē namaḥ | 260

ōṁ tāpahartrē namaḥ |
ōṁ bhaktābhayavarapradāya namaḥ |
ōṁ bhaktānukampinē namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ puruhūtāya namaḥ |
ōṁ purandarāya namaḥ |
ōṁ agnayē namaḥ |
ōṁ vibhāvasavē namaḥ |
ōṁ bhāsvatē namaḥ |
ōṁ yamāya namaḥ |
ōṁ nirr̥tayē namaḥ |
ōṁ varuṇāya namaḥ |
ōṁ vāyugatimatē namaḥ |
ōṁ vāyavē namaḥ |
ōṁ kubērāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ ravayē namaḥ |
ōṁ candrāya namaḥ |
ōṁ kujāya namaḥ |
ōṁ saumyāya namaḥ | 280

ōṁ guravē namaḥ |
ōṁ kāvyāya namaḥ |
ōṁ śanaiścarāya namaḥ |
ōṁ rāhavē namaḥ |
ōṁ kētavē namaḥ |
ōṁ marutē namaḥ |
ōṁ dātrē namaḥ |
ōṁ dhātrē namaḥ |
ōṁ hartrē namaḥ |
ōṁ samīrajāya namaḥ |
ōṁ maśakīkr̥tadēvārayē namaḥ |
ōṁ daityārayē namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ kāmāya namaḥ |
ōṁ kapayē namaḥ |
ōṁ kāmapālāya namaḥ |
ōṁ kapilāya namaḥ |
ōṁ viśvajīvanāya namaḥ |
ōṁ bhāgīrathīpadāmbhōjāya namaḥ |
ōṁ sētubandhaviśāradāya namaḥ | 300

ōṁ svāhāyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ haviṣē namaḥ |
ōṁ kavyāya namaḥ |
ōṁ havyavāhāya namaḥ |
ōṁ prakāśakāya namaḥ |
ōṁ svaprakāśāya namaḥ |
ōṁ mahāvīrāya namaḥ |
ōṁ madhurāya namaḥ |
ōṁ amitavikramāya namaḥ |
ōṁ uḍḍīnōḍḍīnagatimatē namaḥ |
ōṁ sadgatayē namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ jagadātmanē namaḥ |
ōṁ jagadyōnayē namaḥ |
ōṁ jagadantāya namaḥ |
ōṁ anantarāya namaḥ |
ōṁ vipāpmanē namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ mahatē namaḥ | 320

ōṁ mahadahaṅkr̥tayē namaḥ |
ōṁ khāya namaḥ |
ōṁ vāyavē namaḥ |
ōṁ pr̥thivyai namaḥ |
ōṁ adbhyaḥ namaḥ |
ōṁ vahnayē namaḥ |
ōṁ diśē namaḥ |
ōṁ kālāya namaḥ |
ōṁ ēkalāya namaḥ |
ōṁ kṣētrajñāya namaḥ |
ōṁ kṣētrapālāya namaḥ |
ōṁ palvalīkr̥tasāgarāya namaḥ |
ōṁ hiraṇmayāya namaḥ |
ōṁ purāṇāya namaḥ |
ōṁ khēcarāya namaḥ |
ōṁ bhūcarāya namaḥ |
ōṁ manavē namaḥ |
ōṁ hiraṇyagarbhāya namaḥ |
ōṁ sūtrātmanē namaḥ |
ōṁ rājarājāya namaḥ | 340

ōṁ viśāṁ patayē namaḥ |
ōṁ vēdāntavēdyāya namaḥ |
ōṁ udgīthāya namaḥ |
ōṁ vēdāṅgāya namaḥ |
ōṁ vēdapāragāya namaḥ |
ōṁ pratigrāmasthitāya namaḥ |
ōṁ sadyaḥ sphūrtidātrē namaḥ |
ōṁ guṇākarāya namaḥ |
ōṁ nakṣatramālinē namaḥ |
ōṁ bhūtātmanē namaḥ |
ōṁ surabhayē namaḥ |
ōṁ kalpapādapāya namaḥ |
ōṁ cintāmaṇayē namaḥ |
ōṁ guṇanidhayē namaḥ |
ōṁ prajādvārāya namaḥ |
ōṁ anuttamāya namaḥ |
ōṁ puṇyaślōkāya namaḥ |
ōṁ purārātayē namaḥ |
ōṁ matimatē namaḥ |
ōṁ śarvarīpatayē namaḥ | 360

ōṁ kilkilārāvasantrastabhūtaprētapiśācakāya namaḥ |
ōṁ r̥ṇatrayaharāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ sthūlāya namaḥ |
ōṁ sarvagatayē namaḥ |
ōṁ puṁsē namaḥ |
ōṁ apasmāraharāya namaḥ |
ōṁ smartrē namaḥ |
ōṁ śrutayē namaḥ |
ōṁ gāthāya namaḥ |
ōṁ smr̥tayē namaḥ |
ōṁ manavē namaḥ |
ōṁ svargadvārāya namaḥ |
ōṁ prajādvārāya namaḥ |
ōṁ mōkṣadvārāya namaḥ |
ōṁ yatīśvarāya namaḥ |
ōṁ nādarūpāya namaḥ |
ōṁ parasmai brahmaṇē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ brahmapurātanāya namaḥ | 380

ōṁ ēkāya namaḥ |
ōṁ anēkāya namaḥ |
ōṁ janāya namaḥ |
ōṁ śuklāya namaḥ |
ōṁ svayañjyōtiṣē namaḥ |
ōṁ anākulāya namaḥ |
ōṁ jyōtirjyōtiṣē namaḥ |
ōṁ anādayē namaḥ |
ōṁ sāttvikāya namaḥ |
ōṁ rājasāya namaḥ |
ōṁ tamasē namaḥ |
ōṁ tamōhartrē namaḥ |
ōṁ nirālambāya namaḥ |
ōṁ nirākārāya namaḥ |
ōṁ guṇākarāya namaḥ |
ōṁ guṇāśrayāya namaḥ |
ōṁ guṇamayāya namaḥ |
ōṁ br̥hatkāyāya namaḥ |
ōṁ br̥hadyaśasē namaḥ |
ōṁ br̥haddhanuṣē namaḥ | 400

ōṁ br̥hatpādāya namaḥ |
ōṁ br̥hanmūrdhnē namaḥ |
ōṁ br̥hatsvanāya namaḥ |
ōṁ br̥hatkarṇāya namaḥ |
ōṁ br̥hannāsāya namaḥ |
ōṁ br̥hadbāhavē namaḥ |
ōṁ br̥hattanavē namaḥ |
ōṁ br̥hadgalāya namaḥ |
ōṁ br̥hatkāyāya namaḥ |
ōṁ br̥hatpucchāya namaḥ |
ōṁ br̥hatkarāya namaḥ |
ōṁ br̥hadgatayē namaḥ |
ōṁ br̥hatsēvāya namaḥ |
ōṁ br̥hallōkaphalapradāya namaḥ |
ōṁ br̥hadbhaktayē namaḥ |
ōṁ br̥hadvāñchāphaladāya namaḥ |
ōṁ br̥hadīśvarāya namaḥ |
ōṁ br̥hallōkanutāya namaḥ |
ōṁ draṣṭrē namaḥ |
ōṁ vidyādātrē namaḥ | 420

ōṁ jagadguravē namaḥ |
ōṁ dēvācāryāya namaḥ |
ōṁ satyavādinē namaḥ |
ōṁ brahmavādinē namaḥ |
ōṁ kalādharāya namaḥ |
ōṁ saptapātālagāminē namaḥ |
ōṁ malayācalasaṁśrayāya namaḥ |
ōṁ uttarāśāsthitāya namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ divyauṣadhivaśāya namaḥ |
ōṁ khagāya namaḥ |
ōṁ śākhāmr̥gāya namaḥ |
ōṁ kapīndrāya namaḥ |
ōṁ purāṇāya namaḥ |
ōṁ prāṇacañcurāya namaḥ |
ōṁ caturāya namaḥ |
ōṁ brāhmaṇāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ yōgigamyāya namaḥ |
ōṁ parāya namaḥ | 440

ōṁ avarāya namaḥ |
ōṁ anādinidhanāya namaḥ |
ōṁ vyāsāya namaḥ |
ōṁ vaikuṇṭhāya namaḥ |
ōṁ pr̥thivīpatayē namaḥ |
ōṁ aparājitāya namaḥ |
ōṁ jitārātayē namaḥ |
ōṁ sadānandadāya namaḥ |
ōṁ īśitrē namaḥ |
ōṁ gōpālāya namaḥ |
ōṁ gōpatayē namaḥ |
ōṁ yōddhāya namaḥ |
ōṁ kalayē namaḥ |
ōṁ sphālāya namaḥ |
ōṁ parātparāya namaḥ |
ōṁ manōvēginē namaḥ |
ōṁ sadāyōginē namaḥ |
ōṁ saṁsārabhayanāśanāya namaḥ |
ōṁ tattvadātrē namaḥ |
ōṁ tattvajñāya namaḥ | 460

ōṁ tattvāya namaḥ |
ōṁ tattvaprakāśakāya namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ buddhāya namaḥ |
ōṁ nityayuktāya namaḥ |
ōṁ bhaktākārāya namaḥ |
ōṁ jagadrathāya namaḥ |
ōṁ pralayāya namaḥ |
ōṁ amitamāyāya namaḥ |
ōṁ māyātītāya namaḥ |
ōṁ vimatsarāya namaḥ |
ōṁ māyānirjitarakṣasē namaḥ |
ōṁ māyānirmitaviṣṭapāya namaḥ |
ōṁ māyāśrayāya namaḥ |
ōṁ nirlēpāya namaḥ |
ōṁ māyānirvartakāya namaḥ |
ōṁ sukhinē namaḥ |
ōṁ sukhāya namaḥ |
ōṁ sukhapradāya namaḥ |
ōṁ nāgāya namaḥ | 480

ōṁ mahēśakr̥tasaṁstavāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ śarabhāya namaḥ |
ōṁ kalipāvanāya namaḥ |
ōṁ rasāya namaḥ |
ōṁ rasajñāya namaḥ |
ōṁ satē namaḥ |
ōṁ mānāya namaḥ |
ōṁ rūpāya namaḥ |
ōṁ cakṣuṣē namaḥ |
ōṁ śrutayē namaḥ |
ōṁ ravāya namaḥ |
ōṁ ghrāṇāya namaḥ |
ōṁ gandhāya namaḥ |
ōṁ sparśanāya namaḥ |
ōṁ sparśāya namaḥ |
ōṁ hiṅkāramānagāya namaḥ |
ōṁ nētinētītigamyāya namaḥ |
ōṁ vaikuṇṭhabhajanapriyāya namaḥ | 500

ōṁ giriśāya namaḥ |
ōṁ girijākāntāya namaḥ |
ōṁ durvāsasē namaḥ |
ōṁ kavayē namaḥ |
ōṁ aṅgirasē namaḥ |
ōṁ bhr̥gavē namaḥ |
ōṁ vasiṣṭhāya namaḥ |
ōṁ cyavanāya namaḥ |
ōṁ nāradāya namaḥ |
ōṁ tumburavē namaḥ |
ōṁ harāya namaḥ |
ōṁ viśvakṣētrāya namaḥ |
ōṁ viśvabījāya namaḥ |
ōṁ viśvanētrāya namaḥ |
ōṁ viśvapāya namaḥ |
ōṁ yājakāya namaḥ |
ōṁ yajamānāya namaḥ |
ōṁ pāvakāya namaḥ |
ōṁ pitr̥bhyaḥ namaḥ |
ōṁ śraddhayē namaḥ | 520

ōṁ buddhayē namaḥ |
ōṁ kṣamāya namaḥ |
ōṁ tandrāya namaḥ |
ōṁ mantrāya namaḥ |
ōṁ mantrayitrē namaḥ |
ōṁ surāya namaḥ |
ōṁ rājēndrāya namaḥ |
ōṁ bhūpatayē namaḥ |
ōṁ rūḍhāya namaḥ |
ōṁ mālinē namaḥ |
ōṁ saṁsārasārathayē namaḥ |
ōṁ nityāya namaḥ |
ōṁ sampūrṇakāmāya namaḥ |
ōṁ bhaktakāmaduhē namaḥ |
ōṁ uttamāya namaḥ |
ōṁ gaṇapāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ bhrātrē namaḥ |
ōṁ pitrē namaḥ |
ōṁ mātrē namaḥ | 540

ōṁ mārutayē namaḥ |
ōṁ sahasramūrdhnē namaḥ |
ōṁ sahasrāsyāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ kāmajitē namaḥ |
ōṁ kāmadahanāya namaḥ |
ōṁ kāmāya namaḥ |
ōṁ kāmyaphalapradāya namaḥ |
ōṁ mudrōpahāriṇē namaḥ |
ōṁ rakṣōghnāya namaḥ |
ōṁ kṣitibhāraharāya namaḥ |
ōṁ balāya namaḥ |
ōṁ nakhadaṁṣṭrāyudhāya namaḥ |
ōṁ viṣṇubhaktāya namaḥ |
ōṁ bhaktābhayapradāya namaḥ |
ōṁ darpaghnē namaḥ |
ōṁ darpadāya namaḥ |
ōṁ daṁṣṭrāśatamūrtayē namaḥ |
ōṁ amūrtimatē namaḥ | 560

ōṁ mahānidhayē namaḥ |
ōṁ mahābhāgāya namaḥ |
ōṁ mahābhargāya namaḥ |
ōṁ mahardhidāya namaḥ |
ōṁ mahākārāya namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ mahātējāya namaḥ |
ōṁ mahādyutayē namaḥ |
ōṁ mahākarmaṇē namaḥ |
ōṁ mahānādāya namaḥ |
ōṁ mahāmantrāya namaḥ |
ōṁ mahāmatayē namaḥ |
ōṁ mahāśamāya namaḥ |
ōṁ mahōdārāya namaḥ |
ōṁ mahādēvātmakāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ rudrakarmaṇē namaḥ |
ōṁ krūrakarmaṇē namaḥ |
ōṁ ratnanābhāya namaḥ |
ōṁ kr̥tāgamāya namaḥ | 580

ōṁ ambhōdhilaṅghanāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ satyadharmaṇē namaḥ |
ōṁ pramōdanāya namaḥ |
ōṁ jitāmitrāya namaḥ |
ōṁ jayāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ vijayāya namaḥ |
ōṁ vāyuvāhanāya namaḥ |
ōṁ jīvāya namaḥ |
ōṁ dhātrē namaḥ |
ōṁ sahasrāṁśavē namaḥ |
ōṁ mukundāya namaḥ |
ōṁ bhūridakṣiṇāya namaḥ |
ōṁ siddhārthāya namaḥ |
ōṁ siddhidāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ saṅkalpāya namaḥ |
ōṁ siddhihētukāya namaḥ |
ōṁ saptapātālacaraṇāya namaḥ | 600

ōṁ saptarṣigaṇavanditāya namaḥ |
ōṁ saptābdhilaṅghanāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ saptadvīpōrumaṇḍalāya namaḥ |
ōṁ saptāṅgarājyasukhadāya namaḥ |
ōṁ saptamātr̥niṣēvitāya namaḥ |
ōṁ saptalōkaikamakuṭāya namaḥ |
ōṁ saptahōtrāya namaḥ |
ōṁ svarāśrayāya namaḥ |
ōṁ saptasāmōpagītāya namaḥ |
ōṁ saptapātālasaṁśrayāya namaḥ |
ōṁ saptacchandōnidhayē namaḥ |
ōṁ saptacchandāya namaḥ |
ōṁ saptajanāśrayāya namaḥ |
ōṁ mēdhādāya namaḥ |
ōṁ kīrtidāya namaḥ |
ōṁ śōkahāriṇē namaḥ |
ōṁ daurbhāgyanāśanāya namaḥ |
ōṁ sarvavaśyakarāya namaḥ |
ōṁ garbhadōṣaghnē namaḥ | 620

ōṁ putrapautradāya namaḥ |
ōṁ prativādimukhastambhāya namaḥ |
ōṁ ruṣṭacittaprasādanāya namaḥ |
ōṁ parābhicāraśamanāya namaḥ |
ōṁ duḥkhaghnē namaḥ |
ōṁ bandhamōkṣadāya namaḥ |
ōṁ navadvārapurādhārāya namaḥ |
ōṁ navadvāranikētanāya namaḥ |
ōṁ naranārāyaṇastutyāya namaḥ |
ōṁ navanāthamahēśvarāya namaḥ |
ōṁ mēkhalinē namaḥ |
ōṁ kavacinē namaḥ |
ōṁ khaḍginē namaḥ |
ōṁ bhrājiṣṇavē namaḥ |
ōṁ jiṣṇusārathayē namaḥ |
ōṁ bahuyōjanavistīrṇapucchāya namaḥ |
ōṁ pucchahatāsurāya namaḥ |
ōṁ duṣṭahantrē namaḥ |
ōṁ niyamitrē namaḥ |
ōṁ piśācagrahaśātanāya namaḥ | 640

ōṁ bālagrahavināśinē namaḥ |
ōṁ dharmanētrē namaḥ |
ōṁ kr̥pākarāya namaḥ |
ōṁ ugrakr̥tyāya namaḥ |
ōṁ ugravēgāya namaḥ |
ōṁ ugranētrāya namaḥ |
ōṁ śatakratavē namaḥ |
ōṁ śatamanyustutāya namaḥ |
ōṁ stutyāya namaḥ |
ōṁ stutayē namaḥ |
ōṁ stōtrē namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ samagraguṇaśālinē namaḥ |
ōṁ vyagrāya namaḥ |
ōṁ rakṣōvināśanāya namaḥ |
ōṁ rakṣōgnidāvāya namaḥ |
ōṁ brahmēśāya namaḥ |
ōṁ śrīdharāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ mēghanādāya namaḥ | 660

ōṁ mēgharūpāya namaḥ |
ōṁ mēghavr̥ṣṭinivāraṇāya namaḥ |
ōṁ mēghajīvanahētavē namaḥ |
ōṁ mēghaśyāmāya namaḥ |
ōṁ parātmakāya namaḥ |
ōṁ samīratanayāya namaḥ |
ōṁ dhātrē namaḥ |
ōṁ tattvavidyāviśāradāya namaḥ |
ōṁ amōghāya namaḥ |
ōṁ amōghavr̥ṣṭayē namaḥ |
ōṁ abhīṣṭadāya namaḥ |
ōṁ aniṣṭanāśanāya namaḥ |
ōṁ arthāya namaḥ |
ōṁ anarthāpahāriṇē namaḥ |
ōṁ samarthāya namaḥ |
ōṁ rāmasēvakāya namaḥ |
ōṁ arthinē namaḥ |
ōṁ dhanyāya namaḥ |
ōṁ asurārātayē namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ | 680

ōṁ ātmabhuvē namaḥ |
ōṁ saṅkarṣaṇāya namaḥ |
ōṁ viśuddhātmanē namaḥ |
ōṁ vidyārāśayē namaḥ |
ōṁ surēśvarāya namaḥ |
ōṁ acalōddhārakāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ sētukr̥tē namaḥ |
ōṁ rāmasārathayē namaḥ |
ōṁ ānandāya namaḥ |
ōṁ paramānandāya namaḥ |
ōṁ matsyāya namaḥ |
ōṁ kūrmāya namaḥ |
ōṁ nidhayē namaḥ |
ōṁ śayāya namaḥ |
ōṁ varāhāya namaḥ |
ōṁ nārasiṁhāya namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ jamadagnijāya namaḥ |
ōṁ rāmāya namaḥ | 700

ōṁ kr̥ṣṇāya namaḥ |
ōṁ śivāya namaḥ |
ōṁ buddhāya namaḥ |
ōṁ kalkinē namaḥ |
ōṁ rāmāśrayāya namaḥ |
ōṁ harayē namaḥ |
ōṁ nandinē namaḥ |
ōṁ bhr̥ṅgiṇē namaḥ |
ōṁ caṇḍinē namaḥ |
ōṁ gaṇēśāya namaḥ |
ōṁ gaṇasēvitāya namaḥ |
ōṁ karmādhyakṣāya namaḥ |
ōṁ surārāmāya namaḥ |
ōṁ viśrāmāya namaḥ |
ōṁ jagatīpatayē namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ kapīśāya namaḥ |
ōṁ sarvāvāsāya namaḥ |
ōṁ sadāśrayāya namaḥ |
ōṁ sugrīvādistutāya namaḥ | 720

ōṁ dāntāya namaḥ |
ōṁ sarvakarmaṇē namaḥ |
ōṁ plavaṅgamāya namaḥ |
ōṁ nakhadāritarakṣasē namaḥ |
ōṁ nakhayuddhaviśāradāya namaḥ |
ōṁ kuśalāya namaḥ |
ōṁ sudhanāya namaḥ |
ōṁ śēṣāya namaḥ |
ōṁ vāsukayē namaḥ |
ōṁ takṣakāya namaḥ |
ōṁ svarṇavarṇāya namaḥ |
ōṁ balāḍhyāya namaḥ |
ōṁ purujētrē namaḥ |
ōṁ aghanāśanāya namaḥ |
ōṁ kaivalyadīpāya namaḥ |
ōṁ kaivalyāya namaḥ |
ōṁ garuḍāya namaḥ |
ōṁ pannagāya namaḥ |
ōṁ guravē namaḥ |
ōṁ klīklīrāvahatārātigarvāya namaḥ | 740

ōṁ parvatabhēdanāya namaḥ |
ōṁ vajrāṅgāya namaḥ |
ōṁ vajravaktrāya namaḥ |
ōṁ bhaktavajranivārakāya namaḥ |
ōṁ nakhāyudhāya namaḥ |
ōṁ maṇigrīvāya namaḥ |
ōṁ jvālāmālinē namaḥ |
ōṁ bhāskarāya namaḥ |
ōṁ prauḍhapratāpāya namaḥ |
ōṁ tapanāya namaḥ |
ōṁ bhaktatāpanivārakāya namaḥ |
ōṁ śaraṇāya namaḥ |
ōṁ jīvanāya namaḥ |
ōṁ bhōktrē namaḥ |
ōṁ nānācēṣṭāya namaḥ |
ōṁ cañcalāya namaḥ |
ōṁ svasthāya namaḥ |
ōṁ asvāsthyaghnē namaḥ |
ōṁ duḥkhaśātanāya namaḥ |
ōṁ pavanātmajāya namaḥ | 760

ōṁ pavanāya namaḥ |
ōṁ pāvanāya namaḥ |
ōṁ kāntāya namaḥ |
ōṁ bhaktāṅgāya namaḥ |
ōṁ sahanāya namaḥ |
ōṁ balāya namaḥ |
ōṁ mēghanādaripavē namaḥ |
ōṁ mēghanādasaṁhr̥tarākṣasāya namaḥ |
ōṁ kṣarāya namaḥ |
ōṁ akṣarāya namaḥ |
ōṁ vinītātmanē namaḥ |
ōṁ vānarēśāya namaḥ |
ōṁ satāṅgatayē namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ śitikaṇṭhāya namaḥ |
ōṁ sahāyāya namaḥ |
ōṁ sahanāyakāya namaḥ |
ōṁ asthūlāya namaḥ |
ōṁ anaṇavē namaḥ |
ōṁ bhargāya namaḥ | 780

ōṁ dēvasaṁsr̥tināśanāya namaḥ |
ōṁ adhyātmavidyāsārāya namaḥ |
ōṁ adhyātmakuśalāya namaḥ |
ōṁ sudhiyē namaḥ |
ōṁ akalmaṣāya namaḥ |
ōṁ satyahētavē namaḥ |
ōṁ satyadāya namaḥ |
ōṁ satyagōcarāya namaḥ |
ōṁ satyagarbhāya namaḥ |
ōṁ satyarūpāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ satyaparākramāya namaḥ |
ōṁ añjanāprāṇaliṅgāya namaḥ |
ōṁ vāyuvaṁśōdbhavāya namaḥ |
ōṁ śrutayē namaḥ |
ōṁ bhadrarūpāya namaḥ |
ōṁ rudrarūpāya namaḥ |
ōṁ surūpāya namaḥ |
ōṁ citrarūpadhr̥śē namaḥ |
ōṁ mainākavanditāya namaḥ | 800

ōṁ sūkṣmadarśanāya namaḥ |
ōṁ vijayāya namaḥ |
ōṁ jayāya namaḥ |
ōṁ krāntadiṅmaṇḍalāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ prakaṭīkr̥tavikramāya namaḥ |
ōṁ kambukaṇṭhāya namaḥ |
ōṁ prasannātmanē namaḥ |
ōṁ hrasvanāsāya namaḥ |
ōṁ vr̥kōdarāya namaḥ |
ōṁ lambōṣṭhāya namaḥ |
ōṁ kuṇḍalinē namaḥ |
ōṁ citramālinē namaḥ |
ōṁ yōgavidāṁ varāya namaḥ |
ōṁ vipaścitē namaḥ |
ōṁ kavayē namaḥ |
ōṁ ānandavigrahāya namaḥ |
ōṁ analpanāśanāya namaḥ |
ōṁ phālgunīsūnavē namaḥ |
ōṁ avyagrāya namaḥ | 820

ōṁ yōgātmanē namaḥ |
ōṁ yōgatatparāya namaḥ |
ōṁ yōgavidē namaḥ |
ōṁ yōgakartrē namaḥ |
ōṁ yōgayōnayē namaḥ |
ōṁ digambarāya namaḥ |
ōṁ akārādikṣakārāntavarṇanirmitavigrahāya namaḥ |
ōṁ ulūkhalamukhāya namaḥ |
ōṁ siddhasaṁstutāya namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ śliṣṭajaṅghāya namaḥ |
ōṁ śliṣṭajānavē namaḥ |
ōṁ śliṣṭapāṇayē namaḥ |
ōṁ śikhādharāya namaḥ |
ōṁ suśarmaṇē namaḥ |
ōṁ amitadharmaṇē namaḥ |
ōṁ nārāyaṇaparāyaṇāya namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ bhaviṣṇavē namaḥ |
ōṁ rōciṣṇavē namaḥ | 840

ōṁ grasiṣṇavē namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ harayē namaḥ |
ōṁ rudrānukr̥tē namaḥ |
ōṁ vr̥kṣakampanāya namaḥ |
ōṁ bhūmikampanāya namaḥ |
ōṁ guṇapravāhāya namaḥ |
ōṁ sūtrātmanē namaḥ |
ōṁ vītarāgāya namaḥ |
ōṁ stutipriyāya namaḥ |
ōṁ nāgakanyābhayadhvaṁsinē namaḥ |
ōṁ kr̥tapūrṇāya namaḥ |
ōṁ kapālabhr̥tē namaḥ |
ōṁ anukūlāya namaḥ |
ōṁ akṣayāya namaḥ |
ōṁ apāyāya namaḥ |
ōṁ anapāyāya namaḥ |
ōṁ vēdapāragāya namaḥ |
ōṁ akṣarāya namaḥ |
ōṁ puruṣāya namaḥ | 860

ōṁ lōkanāthāya namaḥ |
ōṁ tryakṣāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ dr̥ḍhāya namaḥ |
ōṁ aṣṭāṅgayōgaphalabhuvē namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ puruṣṭutāya namaḥ |
ōṁ śmaśānasthānanilayāya namaḥ |
ōṁ prētavidrāvaṇakṣamāya namaḥ |
ōṁ pañcākṣaraparāya namaḥ |
ōṁ pañcamātr̥kāya namaḥ |
ōṁ rañjanāya namaḥ |
ōṁ dhvajāya namaḥ |
ōṁ yōginīvr̥ndavandyaśriyē namaḥ |
ōṁ śatrughnāya namaḥ |
ōṁ anantavikramāya namaḥ |
ōṁ brahmacāriṇē namaḥ |
ōṁ indriyavapuṣē namaḥ |
ōṁ dhr̥tadaṇḍāya namaḥ |
ōṁ daśātmakāya namaḥ | 880

ōṁ aprapañcāya namaḥ |
ōṁ sadācārāya namaḥ |
ōṁ śūrasēnāya namaḥ |
ōṁ vidārakāya namaḥ |
ōṁ buddhāya namaḥ |
ōṁ pramōdāya namaḥ |
ōṁ ānandāya namaḥ |
ōṁ saptajihvapatayē namaḥ |
ōṁ dharāya namaḥ |
ōṁ navadvārapurādhārāya namaḥ |
ōṁ pratyagrāya namaḥ |
ōṁ sāmagāyanāya namaḥ |
ōṁ ṣaṭcakradhāmnē namaḥ |
ōṁ svarlōkabhayahr̥tē namaḥ |
ōṁ mānadāya namaḥ |
ōṁ madāya namaḥ |
ōṁ sarvavaśyakarāya namaḥ |
ōṁ śaktayē namaḥ |
ōṁ anantāya namaḥ |
ōṁ anantamaṅgalāya namaḥ | 900

ōṁ aṣṭamūrtidharāya namaḥ |
ōṁ nētrē namaḥ |
ōṁ virūpāya namaḥ |
ōṁ svarasundarāya namaḥ |
ōṁ dhūmakētavē namaḥ |
ōṁ mahākētavē namaḥ |
ōṁ satyakētavē namaḥ |
ōṁ mahārathāya namaḥ |
ōṁ nandinē namaḥ |
ōṁ priyāya namaḥ |
ōṁ svatantrāya namaḥ |
ōṁ mēkhalinē namaḥ |
ōṁ ḍamarupriyāya namaḥ |
ōṁ lōhitāṅgāya namaḥ |
ōṁ samidhē namaḥ |
ōṁ vahnayē namaḥ |
ōṁ ṣaḍr̥tavē namaḥ |
ōṁ śarvāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ phalabhujē namaḥ | 920

ōṁ phalahastāya namaḥ |
ōṁ sarvakarmaphalapradāya namaḥ |
ōṁ dharmādhyakṣāya namaḥ |
ōṁ dharmaphalāya namaḥ |
ōṁ dharmāya namaḥ |
ōṁ dharmapradāya namaḥ |
ōṁ arthadāya namaḥ |
ōṁ pañcaviṁśatitattvajñāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ brahmatatparāya namaḥ |
ōṁ trimārgavasatayē namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ sarvaduṣṭanibarhaṇāya namaḥ |
ōṁ ūrjaḥsvāminē namaḥ |
ōṁ jalasvāminē namaḥ |
ōṁ śūlinē namaḥ |
ōṁ mālinē namaḥ |
ōṁ niśākarāya namaḥ |
ōṁ raktāmbaradharāya namaḥ |
ōṁ raktāya namaḥ | 940

ōṁ raktamālyavibhūṣaṇāya namaḥ |
ōṁ vanamālinē namaḥ |
ōṁ śubhāṅgāya namaḥ |
ōṁ śvētāya namaḥ |
ōṁ śvētāmbarāya namaḥ |
ōṁ yuvāya namaḥ |
ōṁ jayāya namaḥ |
ōṁ ajēyaparīvārāya namaḥ |
ōṁ sahasravadanāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ śākinīḍākinīyakṣarakṣōbhūtaprabhañjanāya namaḥ |
ōṁ sadyōjātāya namaḥ |
ōṁ kāmagatayē namaḥ |
ōṁ jñānamūrtayē namaḥ |
ōṁ yaśaskarāya namaḥ |
ōṁ śambhutējasē namaḥ |
ōṁ sārvabhaumāya namaḥ |
ōṁ viṣṇubhaktāya namaḥ |
ōṁ plavaṅgamāya namaḥ |
ōṁ caturṇavatimantrajñāya namaḥ | 960

ōṁ paulastyabaladarpaghnē namaḥ |
ōṁ sarvalakṣmīpradāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ aṅgadapriyavardhanāya namaḥ |
ōṁ smr̥tibījāya namaḥ |
ōṁ surēśānāya namaḥ |
ōṁ saṁsārabhayanāśanāya namaḥ |
ōṁ uttamāya namaḥ |
ōṁ śrīparīvārāya namaḥ |
ōṁ śrībhuvē namaḥ |
ōṁ ugrāya namaḥ |
ōṁ kāmaduhē namaḥ |
ōṁ sadāgatayē namaḥ |
ōṁ mātariśvanē namaḥ |
ōṁ rāmapādābjaṣaṭpadāya namaḥ |
ōṁ nīlapriyāya namaḥ |
ōṁ nīlavarṇāya namaḥ |
ōṁ nīlavarṇapriyāya namaḥ |
ōṁ suhr̥dē namaḥ |
ōṁ rāmadūtāya namaḥ | 980

ōṁ lōkabandhavē namaḥ |
ōṁ antarātmanē namaḥ |
ōṁ manōramāya namaḥ |
ōṁ śrīrāmadhyānakr̥tē namaḥ |
ōṁ vīrāya namaḥ |
ōṁ sadā kimpuruṣastutāya namaḥ |
ōṁ rāmakāryāntaraṅgāya namaḥ |
ōṁ śuddhayē namaḥ |
ōṁ gatyai namaḥ |
ōṁ anāmayāya namaḥ |
ōṁ puṇyaślōkāya namaḥ |
ōṁ parānandāya namaḥ |
ōṁ parēśapriyasārathayē namaḥ |
ōṁ lōkasvāminē namaḥ |
ōṁ muktidātrē namaḥ |
ōṁ sarvakāraṇakāraṇāya namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ mahāvīrāya namaḥ |
ōṁ pārāvāragatayē namaḥ |
ōṁ guravē namaḥ | 1000

ōṁ tārakāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ trātrē namaḥ |
ōṁ svastidātrē namaḥ |
ōṁ sumaṅgalāya namaḥ |
ōṁ samastalōkasākṣiṇē namaḥ |
ōṁ samastasuravanditāya namaḥ |
ōṁ sītāsamēta śrīrāmapādasēvā dhurandharāya namaḥ | 1008

iti śrī hanumatsahasranāmāvalī |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed