Sri Bala Sahasranamavali 1 – śrī bālā sahasranāmāvalī 1


|| ōṁ aiṁ hrīṁ śrīm ||

ōṁ subhagāyai namaḥ |
ōṁ sundaryai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ suṣumṇāyai namaḥ |
ōṁ sukhadāyinyai namaḥ |
ōṁ manōjñāyai namaḥ |
ōṁ sumanasē namaḥ |
ōṁ ramyāyai namaḥ |
ōṁ śōbhanāyai namaḥ |
ōṁ lalitāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kāntimatyai namaḥ |
ōṁ kāntyai namaḥ |
ōṁ kāmadāyai namaḥ |
ōṁ kamalālayāyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ hr̥dyāyai namaḥ |
ōṁ pēśalāyai namaḥ | 20

ōṁ hr̥dayaṅgamāyai namaḥ |
ōṁ subhadrāyai namaḥ |
ōṁ khyātyai namaḥ |
ōṁ ramaṇyai namaḥ |
ōṁ sarvasyai namaḥ |
ōṁ sādhvyai namaḥ |
ōṁ sumaṅgalāyai namaḥ |
ōṁ rāmāyai namaḥ |
ōṁ bhavyavatyai namaḥ |
ōṁ bhavyāyai namaḥ |
ōṁ kamanīyāyai namaḥ |
ōṁ atikōmalāyai namaḥ |
ōṁ śōbhābhirāmāyai namaḥ |
ōṁ ramaṇyai namaḥ |
ōṁ ramaṇīyāyai namaḥ |
ōṁ ratipriyāyai namaḥ |
ōṁ manōnmanyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ mātaṅgyai namaḥ |
ōṁ madirāpriyāyai namaḥ | 40

ōṁ mahālakṣmyai namaḥ |
ōṁ mahāśaktayē namaḥ |
ōṁ mahāvidyāsvarūpiṇyai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ mahānandāyai namaḥ |
ōṁ mahānandavidhāyinyai namaḥ |
ōṁ māninyai namaḥ |
ōṁ mādhavyai namaḥ |
ōṁ mādhvyai namaḥ |
ōṁ madarūpāyai namaḥ |
ōṁ madōtkaṭāyai namaḥ |
ōṁ ānandakandāyai namaḥ |
ōṁ vijayāyai namaḥ |
ōṁ viśvēśyai namaḥ |
ōṁ viśvarūpiṇyai namaḥ |
ōṁ suprabhāyai namaḥ |
ōṁ kaumudyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ bindunādasvarūpiṇyai namaḥ |
ōṁ kāmēśvaryai namaḥ | 60

ōṁ kāmakalāyai namaḥ |
ōṁ kāminyai namaḥ |
ōṁ kāmavardhinyai namaḥ |
ōṁ bhēruṇḍāyai namaḥ |
ōṁ caṇḍikāyai namaḥ |
ōṁ caṇḍyai namaḥ |
ōṁ cāmuṇḍāyai namaḥ |
ōṁ muṇḍamālinyai namaḥ |
ōṁ aṇurūpāyai namaḥ |
ōṁ mahārūpāyai namaḥ |
ōṁ bhūtēśyai namaḥ |
ōṁ bhuvanēśvaryai namaḥ |
ōṁ citrāyai namaḥ |
ōṁ vicitrāyai namaḥ |
ōṁ citrāṅgyai namaḥ |
ōṁ hēmagarbhasvarūpiṇyai namaḥ |
ōṁ caitanyarūpiṇyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ nityānityasvarūpiṇyai namaḥ |
ōṁ hrīṅkārakuṇḍalyai namaḥ | 80

ōṁ dhātryai namaḥ |
ōṁ vidhātryai namaḥ |
ōṁ bhūtasamplavāyai namaḥ |
ōṁ unmādinyai namaḥ |
ōṁ mahāmāryai namaḥ |
ōṁ suprasannāyai namaḥ |
ōṁ surārcitāyai namaḥ |
ōṁ paramānandaniṣyandāyai namaḥ |
ōṁ paramārthasvarūpiṇyai namaḥ |
ōṁ yōgīśvaryai namaḥ |
ōṁ yōgamātrē namaḥ |
ōṁ haṁsinyai namaḥ |
ōṁ kalahaṁsinyai namaḥ |
ōṁ kalāyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ raktāyai namaḥ |
ōṁ suṣumnāvartmaśālinyai namaḥ |
ōṁ vindhyādrinilayāyai namaḥ |
ōṁ sūkṣmāyai namaḥ |
ōṁ hēmapadmanivāsinyai namaḥ | 100

ōṁ bālāyai namaḥ |
ōṁ surūpiṇyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ varēṇyāyai namaḥ |
ōṁ varadāyinyai namaḥ |
ōṁ vidrumābhāyai namaḥ |
ōṁ viśālākṣyai namaḥ |
ōṁ viśiṣṭāyai namaḥ |
ōṁ viśvanāyikāyai namaḥ |
ōṁ vīrēndravandyāyai namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viśvasyai namaḥ |
ōṁ viśvādivardhinyai namaḥ |
ōṁ viśvōtpattyai namaḥ |
ōṁ viśvamāyāyai namaḥ |
ōṁ viśvārādhyāyai namaḥ |
ōṁ vikasvarāyai namaḥ |
ōṁ madasvinnāyai namaḥ |
ōṁ madōdbhinnāyai namaḥ |
ōṁ māninyai namaḥ | 120

ōṁ mānavardhinyai namaḥ |
ōṁ mālinyai namaḥ |
ōṁ mōdinyai namaḥ |
ōṁ mānyāyai namaḥ |
ōṁ madahastāyai namaḥ |
ōṁ madālayāyai namaḥ |
ōṁ madaniṣyandinyai namaḥ |
ōṁ mātrē namaḥ |
ōṁ madirākṣyai namaḥ |
ōṁ madālasāyai namaḥ |
ōṁ madātmikāyai namaḥ |
ōṁ madāvāsāyai namaḥ |
ōṁ madhubindukr̥tādharāyai namaḥ |
ōṁ mūlabhūtāyai namaḥ |
ōṁ mahāmūlāyai namaḥ |
ōṁ mūlādhārasvarūpiṇyai namaḥ |
ōṁ sindūraraktāyai namaḥ |
ōṁ raktākṣyai namaḥ |
ōṁ trinētrāyai namaḥ |
ōṁ triguṇātmikāyai namaḥ | 140

ōṁ vaśinyai namaḥ |
ōṁ vāśinyai namaḥ |
ōṁ vāṇyai namaḥ |
ōṁ vāruṇyai namaḥ |
ōṁ vāruṇīpriyāyai namaḥ |
ōṁ aruṇāyai namaḥ |
ōṁ taruṇāyai namaḥ |
ōṁ arkābhāyai namaḥ |
ōṁ bhāminyai namaḥ |
ōṁ vahnivāsinyai namaḥ |
ōṁ siddhāyai namaḥ |
ōṁ siddhēśvaryai namaḥ |
ōṁ siddhyai namaḥ |
ōṁ siddhāmbāyai namaḥ |
ōṁ siddhamātr̥kāyai namaḥ |
ōṁ siddhārthadāyinyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ siddhāḍhyāyai namaḥ |
ōṁ siddhasammatāyai namaḥ |
ōṁ vāgbhavāyai namaḥ | 160

ōṁ vākpradāyai namaḥ |
ōṁ vandyāyai namaḥ |
ōṁ vāṅmayyai namaḥ |
ōṁ vādinyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ tvaritāyai namaḥ |
ōṁ satvarāyai namaḥ |
ōṁ turyāyai namaḥ |
ōṁ tvarayitryai namaḥ |
ōṁ tvarātmikāyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ kamalāvāsāyai namaḥ |
ōṁ sakalāyai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ |
ōṁ bhagōdaryai namaḥ |
ōṁ bhagaklinnāyai namaḥ |
ōṁ bhaginyai namaḥ |
ōṁ bhagamālinyai namaḥ |
ōṁ bhagapradāyai namaḥ |
ōṁ bhagānandāyai namaḥ | 180

ōṁ bhagēśyai namaḥ |
ōṁ bhaganāyikāyai namaḥ |
ōṁ bhagātmikāyai namaḥ |
ōṁ bhagāvāsāyai namaḥ |
ōṁ bhagāyai namaḥ |
ōṁ bhaganipātinyai namaḥ |
ōṁ bhagāvahāyai namaḥ |
ōṁ bhagārādhyāyai namaḥ |
ōṁ bhagāḍhyāyai namaḥ |
ōṁ bhagavāhinyai namaḥ |
ōṁ bhaganiṣyandinyai namaḥ |
ōṁ bhargāyai namaḥ |
ōṁ bhagābhāyai namaḥ |
ōṁ bhagagarbhiṇyai namaḥ |
ōṁ bhagādayē namaḥ |
ōṁ bhagabhōgādayē namaḥ |
ōṁ bhagavēdyāyai namaḥ |
ōṁ bhagōdbhavāyai namaḥ |
ōṁ bhagamātrē namaḥ |
ōṁ bhagakr̥tāyai namaḥ | 200

ōṁ bhagaguhyāyai namaḥ |
ōṁ bhagēśvaryai namaḥ |
ōṁ bhagadēhāyai namaḥ |
ōṁ bhagāvāsāyai namaḥ |
ōṁ bhagōdbhēdāyai namaḥ |
ōṁ bhagālasāyai namaḥ |
ōṁ bhagavidyāyai namaḥ |
ōṁ bhagaklinnāyai namaḥ |
ōṁ bhagaliṅgāyai namaḥ |
ōṁ bhagadravāyai namaḥ |
ōṁ sakalāyai namaḥ |
ōṁ niṣkalāyai namaḥ |
ōṁ kālyai namaḥ |
ōṁ karālyai namaḥ |
ōṁ kalabhāṣiṇyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ haṁsinyai namaḥ |
ōṁ kālāyai namaḥ |
ōṁ karuṇāyai namaḥ |
ōṁ karuṇāvatyai namaḥ | 220

ōṁ bhāsvarāyai namaḥ |
ōṁ bhairavyai namaḥ |
ōṁ bhāsāyai namaḥ |
ōṁ bhadrakālyai namaḥ |
ōṁ kulāṅganāyai namaḥ |
ōṁ rasātmikāyai namaḥ |
ōṁ rasāvāsāyai namaḥ |
ōṁ rasasyandāyai namaḥ |
ōṁ rasāvahāyai namaḥ |
ōṁ kāmaniṣyandinyai namaḥ |
ōṁ kāmyāyai namaḥ |
ōṁ kāminyai namaḥ |
ōṁ kāmadāyinyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ vidhātryai namaḥ |
ōṁ vividhāyai namaḥ |
ōṁ viśvadāyai namaḥ |
ōṁ trividhāyai namaḥ |
ōṁ vidhāyai namaḥ |
ōṁ sarvāṅgāyai namaḥ | 240

ōṁ sundaryai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ lāvaṇyāyai namaḥ |
ōṁ saridambudhayē namaḥ |
ōṁ caturāṅgyai namaḥ |
ōṁ caturbāhavē namaḥ |
ōṁ caturāyai namaḥ |
ōṁ cāruhāsinyai namaḥ |
ōṁ mantrāyai namaḥ |
ōṁ mantramayyai namaḥ |
ōṁ mātrē namaḥ |
ōṁ maṇipūrasamāśrayāyai namaḥ |
ōṁ mantrātmikāyai namaḥ |
ōṁ mantramātrē namaḥ |
ōṁ mantragamyāyai namaḥ |
ōṁ sumantrakāyai namaḥ |
ōṁ puṣpabāṇāyai namaḥ |
ōṁ puṣpajaitryai namaḥ |
ōṁ puṣpiṇyai namaḥ |
ōṁ puṣpavardhinyai namaḥ | 260

ōṁ vajrēśvaryai namaḥ |
ōṁ vajrahastāyai namaḥ |
ōṁ purāṇyai namaḥ |
ōṁ puravāsinyai namaḥ |
ōṁ tārāyai namaḥ |
ōṁ taruṇākārāyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ tārarūpiṇyai namaḥ |
ōṁ ikṣucāpāyai namaḥ |
ōṁ mahāpāśāyai namaḥ |
ōṁ śubhadāyai namaḥ |
ōṁ priyavādinyai namaḥ |
ōṁ sarvagāyai namaḥ |
ōṁ sarvajananyai namaḥ |
ōṁ sarvārthāyai namaḥ |
ōṁ sarvapāvanyai namaḥ |
ōṁ ātmavidyāyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ brahmavidyāyai namaḥ |
ōṁ vivasvatyai namaḥ | 280

ōṁ śivēśvaryai namaḥ |
ōṁ śivārādhyāyai namaḥ |
ōṁ śivanāthāyai namaḥ |
ōṁ śivātmikāyai namaḥ |
ōṁ ātmikāyai namaḥ |
ōṁ jñānanilayāyai namaḥ |
ōṁ nirbhēdāyai namaḥ |
ōṁ nirvr̥tipradāyai namaḥ |
ōṁ nirvāṇarūpiṇyai namaḥ |
ōṁ pūrṇāyai namaḥ |
ōṁ niyamāyai namaḥ |
ōṁ niṣkalāyai namaḥ |
ōṁ prabhāyai namaḥ |
ōṁ śrīphalāyai namaḥ |
ōṁ śrīpradāyai namaḥ |
ōṁ śiṣyāyai namaḥ |
ōṁ śrīmayyai namaḥ |
ōṁ śivarūpiṇyai namaḥ |
ōṁ krūrāyai namaḥ |
ōṁ kuṇḍalinyai namaḥ | 300

ōṁ kubjāyai namaḥ |
ōṁ kuṭilāyai namaḥ |
ōṁ kuṭilālakāyai namaḥ |
ōṁ mahōdayāyai namaḥ |
ōṁ mahārūpāyai namaḥ |
ōṁ mahyai namaḥ |
ōṁ māhyai namaḥ |
ōṁ kalāmayyai namaḥ |
ōṁ vaśinyai namaḥ |
ōṁ sarvajananyai namaḥ |
ōṁ citravāsāyai namaḥ |
ōṁ vicitrikāyai namaḥ |
ōṁ sūryamaṇḍalamadhyasthāyai namaḥ |
ōṁ sthirāyai namaḥ |
ōṁ śaṅkaravallabhāyai namaḥ |
ōṁ surabhyai namaḥ |
ōṁ sumahasē namaḥ |
ōṁ sūryāyai namaḥ |
ōṁ suṣumṇāyai namaḥ |
ōṁ sōmabhūṣaṇāyai namaḥ | 320

ōṁ sudhāpradāyai namaḥ |
ōṁ sudhādhārāyai namaḥ |
ōṁ suśriyai namaḥ |
ōṁ sampattirūpiṇyai namaḥ |
ōṁ amr̥tāyai namaḥ |
ōṁ satyasaṅkalpāyai namaḥ |
ōṁ satyāyai namaḥ |
ōṁ ṣaḍgranthibhēdinyai namaḥ |
ōṁ icchāśaktyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ kriyāśaktyai namaḥ |
ōṁ priyaṅkaryai namaḥ |
ōṁ līlāyai namaḥ |
ōṁ līlālayāyai namaḥ |
ōṁ ānandāyai namaḥ |
ōṁ sūkṣmabōdhasvarūpiṇyai namaḥ |
ōṁ sakalāyai namaḥ |
ōṁ rasanāyai namaḥ |
ōṁ sārāyai namaḥ |
ōṁ sāragamyāyai namaḥ | 340

ōṁ sarasvatyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ parāyaṇyai namaḥ |
ōṁ padmāyai namaḥ |
ōṁ paraniṣṭhāyai namaḥ |
ōṁ parāparāyai namaḥ |
ōṁ śrīmatyai namaḥ |
ōṁ śrīkaryai namaḥ |
ōṁ vyōmnyai namaḥ |
ōṁ śivayōnyai namaḥ |
ōṁ śivēkṣaṇāyai namaḥ |
ōṁ nirānandāyai namaḥ |
ōṁ nirākhyēyāyai namaḥ |
ōṁ nirdvandvāyai namaḥ |
ōṁ nirguṇātmikāyai namaḥ |
ōṁ br̥hatyai namaḥ |
ōṁ brāhmaṇyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brahmarūpiṇyai namaḥ | 360

ōṁ dhr̥tyai namaḥ |
ōṁ smr̥tyai namaḥ |
ōṁ śrutyai namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ śraddhāyai namaḥ |
ōṁ puṣṭyai namaḥ |
ōṁ stutyai namaḥ |
ōṁ matyai namaḥ |
ōṁ advayāyai namaḥ |
ōṁ ānandasambōdhāyai namaḥ |
ōṁ varāyai namaḥ |
ōṁ saubhāgyarūpiṇyai namaḥ |
ōṁ nirāmayāyai namaḥ |
ōṁ nirākārāyai namaḥ |
ōṁ jr̥mbhiṇyai namaḥ |
ōṁ stambhinyai namaḥ |
ōṁ ratyai namaḥ |
ōṁ bōdhikāyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ raudryai namaḥ | 380

ōṁ drāviṇyai namaḥ |
ōṁ kṣōbhiṇyai namaḥ |
ōṁ matyai namaḥ |
ōṁ kucēlyai namaḥ |
ōṁ kucamadhyasthāyai namaḥ |
ōṁ madhyakūṭagatapriyāyai namaḥ |
ōṁ kulōttīrṇāyai namaḥ |
ōṁ kulavatyai namaḥ |
ōṁ bōdhāyai namaḥ |
ōṁ vāgvādinyai namaḥ |
ōṁ satyai namaḥ |
ōṁ umāyai namaḥ |
ōṁ priyavratāyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ vakulāyai namaḥ |
ōṁ kularūpiṇyai namaḥ |
ōṁ viśvātmikāyai namaḥ |
ōṁ viśvayōnyai namaḥ |
ōṁ viśvāsaktāyai namaḥ |
ōṁ vināyakāyai namaḥ | 400

ōṁ dhyāyinyai namaḥ |
ōṁ nādinyai namaḥ |
ōṁ tīrthāyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ mantrasākṣiṇyai namaḥ |
ōṁ sanmantrarūpiṇyai namaḥ |
ōṁ hr̥ṣṭāyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ suraśaṅkaryai namaḥ |
ōṁ sundarāṅgyai namaḥ |
ōṁ surāvāsāyai namaḥ |
ōṁ suravandyāyai namaḥ |
ōṁ surēśvaryai namaḥ |
ōṁ suvarṇāyai namaḥ |
ōṁ varṇasatkīrtyai namaḥ |
ōṁ savarṇāyai namaḥ |
ōṁ varṇarūpiṇyai namaḥ |
ōṁ lalitāṅgyai namaḥ |
ōṁ variṣṭhāyai namaḥ |
ōṁ śriyai namaḥ | 420

ōṁ aspandāyai namaḥ |
ōṁ spandarūpiṇyai namaḥ |
ōṁ śāmbhavyai namaḥ |
ōṁ saccidānandāyai namaḥ |
ōṁ saccidānandarūpiṇyai namaḥ |
ōṁ jayinyai namaḥ |
ōṁ viśvajananyai namaḥ |
ōṁ viśvaniṣṭhāyai namaḥ |
ōṁ vilāsinyai namaḥ |
ōṁ bhrūmadhyāyai namaḥ |
ōṁ akhilaniṣṭhādyāyai namaḥ |
ōṁ nirguṇāyai namaḥ |
ōṁ guṇavardhinyai namaḥ |
ōṁ hr̥llēkhāyai namaḥ |
ōṁ bhuvanēśānyai namaḥ |
ōṁ bhavanāyai namaḥ |
ōṁ bhavanātmikāyai namaḥ |
ōṁ vibhūtyai namaḥ |
ōṁ bhutidāyai namaḥ |
ōṁ bhūtyai namaḥ | 440

ōṁ sambhūtyai namaḥ |
ōṁ bhūtikāriṇyai namaḥ |
ōṁ īśānyai namaḥ |
ōṁ śāśvatyai namaḥ |
ōṁ śaivyai namaḥ |
ōṁ śarvāṇyai namaḥ |
ōṁ śarmadāyinyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ bhāvagāyai namaḥ |
ōṁ bhāvāyai namaḥ |
ōṁ bhāvanāyai namaḥ |
ōṁ bhāvanātmikāyai namaḥ |
ōṁ hr̥tpadmanilayāyai namaḥ |
ōṁ śūrāyai namaḥ |
ōṁ svarāvr̥ttyai namaḥ |
ōṁ svarātmikāyai namaḥ |
ōṁ sūkṣmarūpāyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ ānandāyai namaḥ |
ōṁ svātmasthāyai namaḥ | 460

ōṁ viśvadāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ paripūrṇāyai namaḥ |
ōṁ dayāpūrṇāyai namaḥ |
ōṁ madaghūrṇitalōcanāyai namaḥ |
ōṁ śaraṇyāyai namaḥ |
ōṁ taruṇārkābhāyai namaḥ |
ōṁ madāyai namaḥ |
ōṁ raktāyai namaḥ |
ōṁ manasvinyai namaḥ |
ōṁ anantāyai namaḥ |
ōṁ anantamahimnē namaḥ |
ōṁ nityatr̥ptāyai namaḥ |
ōṁ nirañjanāyai namaḥ |
ōṁ acintyāyai namaḥ |
ōṁ śaktyai namaḥ |
ōṁ cintyārthāyai namaḥ |
ōṁ cintyāyai namaḥ |
ōṁ acintyasvarūpiṇyai namaḥ |
ōṁ jaganmayyai namaḥ | 480

ōṁ jaganmātrē namaḥ |
ōṁ jagatsārāyai namaḥ |
ōṁ jagadbhavāyai namaḥ |
ōṁ āpyāyinyai namaḥ |
ōṁ parānandāyai namaḥ |
ōṁ kūṭasthāyai namaḥ |
ōṁ āvāsarūpiṇyai namaḥ |
ōṁ jñānagamyāyai namaḥ |
ōṁ jñānamūrtyai namaḥ |
ōṁ jñāpinyai namaḥ |
ōṁ jñānarūpiṇyai namaḥ |
ōṁ khēcaryai namaḥ |
ōṁ khēcarīmudrāyai namaḥ |
ōṁ khēcarīyōgarūpiṇyai namaḥ |
ōṁ anāthanāthāyai namaḥ |
ōṁ nirnāthāyai namaḥ |
ōṁ ghōrāyai namaḥ |
ōṁ aghōrasvarūpiṇyai namaḥ |
ōṁ sudhāpradāyai namaḥ |
ōṁ sudhādhārāyai namaḥ | 500

ōṁ sudhārūpāyai namaḥ |
ōṁ sudhāmayyai namaḥ |
ōṁ daharāyai namaḥ |
ōṁ daharākāśāyai namaḥ |
ōṁ daharākāśamadhyagāyai namaḥ |
ōṁ māṅgalyāyai namaḥ |
ōṁ maṅgalakaryai namaḥ |
ōṁ mahāmāṅgalyadēvatāyai namaḥ |
ōṁ māṅgalyadāyinyai namaḥ |
ōṁ mānyāyai namaḥ |
ōṁ sarvamaṅgaladāyinyai namaḥ |
ōṁ svaprakāśāyai namaḥ |
ōṁ mahābhūṣāyai namaḥ |
ōṁ bhāminyai namaḥ |
ōṁ bhavarūpiṇyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ kalāvāsāyai namaḥ |
ōṁ pūrṇāyai namaḥ |
ōṁ kāmāyai namaḥ |
ōṁ yaśasvinyai namaḥ | 520

ōṁ arthāyai namaḥ |
ōṁ avasānanilayāyai namaḥ |
ōṁ nārāyaṇamanōharāyai namaḥ |
ōṁ mōkṣamārgavidhānajñāyai namaḥ |
ōṁ viriñcōtpattibhūmikāyai namaḥ |
ōṁ anuttarāyai namaḥ |
ōṁ mahārādhyāyai namaḥ |
ōṁ duṣprāpāyai namaḥ |
ōṁ duratikramāyai namaḥ |
ōṁ śuddhidāyai namaḥ |
ōṁ kāmadāyai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ jñānadāyai namaḥ |
ōṁ mānadāyinyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ svāhāyai namaḥ |
ōṁ sudhāyai namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ madhurāyai namaḥ |
ōṁ madhumandirāyai namaḥ | 540

ōṁ nirvāṇadāyinyai namaḥ |
ōṁ śrēṣṭhāyai namaḥ |
ōṁ śarmiṣṭhāyai namaḥ |
ōṁ śāradārcitāyai namaḥ |
ōṁ suvarcalāyai namaḥ |
ōṁ surārādhyāyai namaḥ |
ōṁ śuddhasattvāyai namaḥ |
ōṁ surārcitāyai namaḥ |
ōṁ stutyai namaḥ |
ōṁ stutimayyai namaḥ |
ōṁ stutyāyai namaḥ |
ōṁ stutirūpāyai namaḥ |
ōṁ stutipriyāyai namaḥ |
ōṁ kāmēśvaryai namaḥ |
ōṁ kāmavatyai namaḥ |
ōṁ kāminyai namaḥ |
ōṁ kāmarūpiṇyai namaḥ |
ōṁ ākāśagarbhāyai namaḥ |
ōṁ hrīṅkāryai namaḥ |
ōṁ kaṅkālyai namaḥ | 560

ōṁ kālarūpiṇyai namaḥ |
ōṁ viṣṇupatnyai namaḥ |
ōṁ viśuddhārthāyai namaḥ |
ōṁ viśvarūpāyai namaḥ |
ōṁ īśavanditāyai namaḥ |
ōṁ viśvavēdyāyai namaḥ |
ōṁ mahāvīrāyai namaḥ |
ōṁ viśvaghnyai namaḥ |
ōṁ viśvarūpiṇyai namaḥ |
ōṁ suśīlāḍhyāyai namaḥ |
ōṁ śailavatyai namaḥ |
ōṁ śailasthāyai namaḥ |
ōṁ śailarūpiṇyai namaḥ |
ōṁ rudrāṇyai namaḥ |
ōṁ caṇḍakhaṭvāṅgyai namaḥ |
ōṁ ḍākinyai namaḥ |
ōṁ sākinyai namaḥ |
ōṁ prabhāyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ nirvēdakhaṭvāṅgyai namaḥ | 580

ōṁ jananyai namaḥ |
ōṁ janarūpiṇyai namaḥ |
ōṁ talōdaryai namaḥ |
ōṁ jagatsūtryai namaḥ |
ōṁ jagatyai namaḥ |
ōṁ jvalinyai namaḥ |
ōṁ jvalyai namaḥ |
ōṁ sākinyai namaḥ |
ōṁ sārasaṁhr̥dyāyai namaḥ |
ōṁ sarvōttīrṇāyai namaḥ |
ōṁ sadāśivāyai namaḥ |
ōṁ sphurantyai namaḥ |
ōṁ sphuritākārāyai namaḥ |
ōṁ sphūrtyai namaḥ |
ōṁ sphuraṇarūpiṇyai namaḥ |
ōṁ śivadūtyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ śiṣṭāyai namaḥ |
ōṁ śivajñāyai namaḥ |
ōṁ śivarūpiṇyai namaḥ | 600

ōṁ rāgiṇyai namaḥ |
ōṁ rañjanyai namaḥ |
ōṁ ramyāyai namaḥ |
ōṁ rajanyai namaḥ |
ōṁ rajanīkarāyai namaḥ |
ōṁ viśvambharāyai namaḥ |
ōṁ vinītāyai namaḥ |
ōṁ iṣṭāyai namaḥ |
ōṁ vidhātryai namaḥ |
ōṁ vidhivallabhāyai namaḥ |
ōṁ vidyōtinyai namaḥ |
ōṁ vicitrārthāyai namaḥ |
ōṁ viśvādyāyai namaḥ |
ōṁ vividhābhidhāyai namaḥ |
ōṁ viśvākṣarāyai namaḥ |
ōṁ sarasikāyai namaḥ |
ōṁ viśvasthāyai namaḥ |
ōṁ ativicakṣaṇāyai namaḥ |
ōṁ brahmayōnyai namaḥ |
ōṁ mahāyōnyai namaḥ | 620

ōṁ karmayōnyai namaḥ |
ōṁ trayītanavē namaḥ |
ōṁ hākinyai namaḥ |
ōṁ hāriṇyai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ rōhiṇyai namaḥ |
ōṁ rōganāśanyai namaḥ |
ōṁ śrīpradāyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ śrīdharāyai namaḥ |
ōṁ śrīkarāyai namaḥ |
ōṁ śrīmatyai namaḥ |
ōṁ śriyāyai namaḥ |
ōṁ śrīmātrē namaḥ |
ōṁ śrīkaryai namaḥ |
ōṁ śrēyasē namaḥ |
ōṁ śrēyasyai namaḥ |
ōṁ surēśvaryai namaḥ |
ōṁ kāmēśvaryai namaḥ |
ōṁ kāmavatyai namaḥ | 640

ōṁ kāmagiryālayasthitāyai namaḥ |
ōṁ rudrātmikāyai namaḥ |
ōṁ rudramātrē namaḥ |
ōṁ rudragamyāyai namaḥ |
ōṁ rajasvalāyai namaḥ |
ōṁ akāraṣōḍaśāntaḥsthāyai namaḥ |
ōṁ bhairavāyai namaḥ |
ōṁ āhlādinyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ kr̥pādēhāyai namaḥ |
ōṁ aruṇāyai namaḥ |
ōṁ nāthāyai namaḥ |
ōṁ sudhābindusamāśritāyai namaḥ |
ōṁ kālyai namaḥ |
ōṁ kāmakalāyai namaḥ |
ōṁ kanyāyai namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ pararūpiṇyai namaḥ |
ōṁ māyāvatyai namaḥ |
ōṁ ghōramukhyai namaḥ | 660

ōṁ vādinyai namaḥ |
ōṁ dīpinyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ makārāyai namaḥ |
ōṁ mātr̥cakrēśyai namaḥ |
ōṁ mahāsēnāyai namaḥ |
ōṁ vimōhinyai namaḥ |
ōṁ utsukāyai namaḥ |
ōṁ anutsukāyai namaḥ |
ōṁ hr̥ṣṭāyai namaḥ |
ōṁ hrīṅkāryai namaḥ |
ōṁ cakranāyikāyai namaḥ |
ōṁ rudrāyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ cāmuṇḍyai namaḥ |
ōṁ hrīṅkāryai namaḥ |
ōṁ saukhyadāyinyai namaḥ |
ōṁ garuḍāyai namaḥ |
ōṁ gāruḍyai namaḥ |
ōṁ jyēṣṭhāyai namaḥ | 680

ōṁ sakalā namaḥ |
ōṁ brahmacāriṇyai namaḥ |
ōṁ kr̥ṣṇāṅgāyai namaḥ |
ōṁ vāhinyai namaḥ |
ōṁ kr̥ṣṇāyai namaḥ |
ōṁ khēcaryai namaḥ |
ōṁ kamalāpriyāyai namaḥ |
ōṁ bhadriṇyai namaḥ |
ōṁ rudracāmuṇḍāyai namaḥ |
ōṁ hrīṅkāryai namaḥ |
ōṁ saubhagāyai namaḥ |
ōṁ dhruvāyai namaḥ |
ōṁ garuḍyai namaḥ |
ōṁ gāruḍyai namaḥ |
ōṁ jyēṣṭhāyai namaḥ |
ōṁ svargadāyai namaḥ |
ōṁ brahmavādinyai namaḥ |
ōṁ pānānuraktāyai namaḥ |
ōṁ pānasthāyai namaḥ |
ōṁ bhīmarūpāyai namaḥ | 700

ōṁ bhayāpahāyai namaḥ |
ōṁ raktāyai namaḥ |
ōṁ caṇḍāyai namaḥ |
ōṁ surānandāyai namaḥ |
ōṁ trikōṇāyai namaḥ |
ōṁ pānadarpitāyai namaḥ |
ōṁ mahōtsukāyai namaḥ |
ōṁ kratuprītāyai namaḥ |
ōṁ kaṅkālyai namaḥ |
ōṁ kāladarpitāyai namaḥ |
ōṁ sarvavarṇāyai namaḥ |
ōṁ suvarṇābhāyai namaḥ |
ōṁ parāmr̥tamahārṇavāyai namaḥ |
ōṁ yōgyārṇavāyai namaḥ |
ōṁ nāgabuddhyai namaḥ |
ōṁ vīrapānāyai namaḥ |
ōṁ navātmikāyai namaḥ |
ōṁ dvādaśāntasarōjasthāyai namaḥ |
ōṁ nirvāṇasukhadāyinyai namaḥ |
ōṁ ādisattvāyai namaḥ | 720

ōṁ dhyānasattvāyai namaḥ |
ōṁ śrīkaṇṭhasvāntamōhinyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ ghōrāyai namaḥ |
ōṁ karālākṣyai namaḥ |
ōṁ svamūrtyai namaḥ |
ōṁ mērunāyikāyai namaḥ |
ōṁ ākāśaliṅgasambhūtāyai namaḥ |
ōṁ parāmr̥tarasātmikāyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ śāśvatyai namaḥ |
ōṁ rudrāyai namaḥ |
ōṁ kapālāyai namaḥ |
ōṁ kuladīpikāyai namaḥ |
ōṁ vidyātanavē namaḥ |
ōṁ mantratanavē namaḥ |
ōṁ caṇḍāyai namaḥ |
ōṁ muṇḍāyai namaḥ |
ōṁ sudarpitāyai namaḥ |
ōṁ vāgīśvaryai namaḥ | 740

ōṁ yōgamudrāyai namaḥ |
ōṁ trikhaṇḍāyai namaḥ |
ōṁ siddhamaṇḍitāyai namaḥ |
ōṁ śr̥ṅgārapīṭhanilayāyai namaḥ |
ōṁ kālyai namaḥ |
ōṁ mātaṅgakanyakāyai namaḥ |
ōṁ saṁvartamaṇḍalāntaḥsthāyai namaḥ |
ōṁ bhuvanāyai namaḥ |
ōṁ udyānavāsinyai namaḥ |
ōṁ pādukākramasantr̥ptāyai namaḥ |
ōṁ bhairavasthāyai namaḥ |
ōṁ aparājitāyai namaḥ |
ōṁ nirvāṇāyai namaḥ |
ōṁ saurabhāyai namaḥ |
ōṁ durgāyai namaḥ |
ōṁ mahiṣāsuramardinyai namaḥ |
ōṁ bhramarāmbāyai namaḥ |
ōṁ śikharikāyai namaḥ |
ōṁ brahmaviṣṇvīśatarpitāyai namaḥ |
ōṁ unmattahēlāyai namaḥ | 760

ōṁ rasikāyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ yōgadarpitāyai namaḥ |
ōṁ santānāyai namaḥ |
ōṁ ānandinyai namaḥ |
ōṁ bījacakrāyai namaḥ |
ōṁ paramakāruṇyai namaḥ |
ōṁ khēcarī nāyikāyai namaḥ |
ōṁ yōgyāyai namaḥ |
ōṁ parivr̥ttāyai namaḥ |
ōṁ atimōhinyai namaḥ |
ōṁ śākambharyai namaḥ |
ōṁ sambhavitryai namaḥ |
ōṁ skandāyai namaḥ |
ōṁ ānandyai namaḥ |
ōṁ madārpitāyai namaḥ |
ōṁ kṣēmaṅkaryai namaḥ |
ōṁ sumāyai namaḥ |
ōṁ śvāsāyai namaḥ |
ōṁ svargadāyai namaḥ | 780

ōṁ bindukāriṇyai namaḥ |
ōṁ carcitāyai namaḥ |
ōṁ carcitapadāyai namaḥ |
ōṁ cārukhaṭvāṅgadhāriṇyai namaḥ |
ōṁ aghōrāyai namaḥ |
ōṁ mantritapadāyai namaḥ |
ōṁ bhāminyai namaḥ |
ōṁ bhavarūpiṇyai namaḥ |
ōṁ uṣāyai namaḥ |
ōṁ saṅkarṣiṇyai namaḥ |
ōṁ dhātryai namaḥ |
ōṁ umāyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ sulabhāyai namaḥ |
ōṁ durlabhāyai namaḥ |
ōṁ śāstryai namaḥ |
ōṁ mahāśāstryai namaḥ |
ōṁ śikhaṇḍinyai namaḥ |
ōṁ yōgalakṣmyai namaḥ | 800

ōṁ bhōgalakṣmyai namaḥ |
ōṁ rājyalakṣmyai namaḥ |
ōṁ kapālinyai namaḥ |
ōṁ dēvayōnyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ dhanvinyai namaḥ |
ōṁ nādinyai namaḥ |
ōṁ īśvaryai namaḥ |
ōṁ kṣētrātmikāyai namaḥ |
ōṁ mahādhātryai namaḥ |
ōṁ balinyai namaḥ |
ōṁ kētumālinyai namaḥ |
ōṁ sadānandāyai namaḥ |
ōṁ sadābhadrāyai namaḥ |
ōṁ phalgunyai namaḥ |
ōṁ raktavarṣiṇyai namaḥ |
ōṁ mandāramandirāyai namaḥ |
ōṁ tīvrāyai namaḥ |
ōṁ grāhiṇyai namaḥ |
ōṁ sarvabhakṣiṇyai namaḥ | 820

ōṁ agnijihvāyai namaḥ |
ōṁ mahājihvāyai namaḥ |
ōṁ śūlinyai namaḥ |
ōṁ śuddhidāyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ suvarṇikāyai namaḥ |
ōṁ kāladūtyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ kālasvarūpiṇyai namaḥ |
ōṁ kumbhinyai namaḥ |
ōṁ śayanyai namaḥ |
ōṁ gurvyai namaḥ |
ōṁ vārāhyai namaḥ |
ōṁ huṁ-phaḍātmikāyai namaḥ |
ōṁ ugrātmikāyai namaḥ |
ōṁ padmavatyai namaḥ |
ōṁ dhūrjaṭyai namaḥ |
ōṁ cakradhāriṇyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ tatpuruṣāyai namaḥ | 840

ōṁ śikṣāyai namaḥ |
ōṁ mādhvyai namaḥ |
ōṁ strīrūpadhāriṇyai namaḥ |
ōṁ dakṣāyai namaḥ |
ōṁ dākṣāyaṇyai namaḥ |
ōṁ dīkṣāyai namaḥ |
ōṁ madanāyai namaḥ |
ōṁ madanāturāyai namaḥ |
ōṁ dhiṣṇyāyai namaḥ |
ōṁ hiraṇyāyai namaḥ |
ōṁ saraṇyai namaḥ |
ōṁ dharitryai namaḥ |
ōṁ dhararūpiṇyai namaḥ |
ōṁ vasudhāyai namaḥ |
ōṁ vasudhāchāyāyai namaḥ |
ōṁ vasudhāmnē namaḥ |
ōṁ sudhāmayyai namaḥ |
ōṁ śr̥ṅgiṇyai namaḥ |
ōṁ bhīṣaṇāyai namaḥ |
ōṁ sāndryai namaḥ | 860

ōṁ prētasthānāyai namaḥ |
ōṁ mataṅginyai namaḥ |
ōṁ khaṇḍinyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ tuṣṭyai namaḥ |
ōṁ nādinyai namaḥ |
ōṁ bhēdinyai namaḥ |
ōṁ naṭyai namaḥ |
ōṁ khaṭvāṅginyai namaḥ |
ōṁ kālarātryai namaḥ |
ōṁ mēghamālāyai namaḥ |
ōṁ dharātmikāyai namaḥ |
ōṁ bhāpīṭhasthāyai namaḥ |
ōṁ bhavadrūpāyai namaḥ |
ōṁ mahāśriyai namaḥ |
ōṁ dhūmralōcanāyai namaḥ |
ōṁ sukhadāyai namaḥ |
ōṁ gandhinyai namaḥ |
ōṁ bandhavē namaḥ |
ōṁ bandhinyai namaḥ | 880

ōṁ bandhamōcinyai namaḥ |
ōṁ sāvitryai namaḥ |
ōṁ satkr̥tyai namaḥ |
ōṁ kartryai namaḥ |
ōṁ kṣamāyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ mahōdayāyai namaḥ |
ōṁ gaṇēśvaryai namaḥ |
ōṁ gaṇākārāyai namaḥ |
ōṁ sadguṇāyai namaḥ |
ōṁ gaṇapūjitāyai namaḥ |
ōṁ nirmalāyai namaḥ |
ōṁ girijāyai namaḥ |
ōṁ śabdāyai namaḥ |
ōṁ śarvāṇyai namaḥ |
ōṁ śarmadāyinyai namaḥ |
ōṁ ēkākinyai namaḥ |
ōṁ sindhukanyāyai namaḥ |
ōṁ kāvyasūtrasvarūpiṇyai namaḥ |
ōṁ avyaktarūpiṇyai namaḥ | 900

ōṁ vyaktāyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ pīṭharūpiṇyai namaḥ |
ōṁ nirmadāyai namaḥ |
ōṁ dhāmadāyai namaḥ |
ōṁ ādityāyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ sēvyāyai namaḥ |
ōṁ akṣarātmikāyai namaḥ |
ōṁ tapinyai namaḥ |
ōṁ tāpinyai namaḥ |
ōṁ dīkṣāyai namaḥ |
ōṁ śōdhinyai namaḥ |
ōṁ śivadāyinyai namaḥ |
ōṁ svastyai namaḥ |
ōṁ svastimatyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ kapilāyai namaḥ |
ōṁ visphuliṅginyai namaḥ |
ōṁ arciṣmatyai namaḥ | 920

ōṁ dyutimatyai namaḥ |
ōṁ kaulinyai namaḥ |
ōṁ kavyavāhinyai namaḥ |
ōṁ janāśritāyai namaḥ |
ōṁ viṣṇuvidyāyai namaḥ |
ōṁ mānasyai namaḥ |
ōṁ vindhyavāsinyai namaḥ |
ōṁ vidyādharyai namaḥ |
ōṁ lōkadhātryai namaḥ |
ōṁ sarvasyai namaḥ |
ōṁ sārasvarūpiṇyai namaḥ |
ōṁ pāpaghnyai namaḥ |
ōṁ sarvatōbhadrāyai namaḥ |
ōṁ tristhāyai namaḥ |
ōṁ śaktitrayātmikāyai namaḥ |
ōṁ trikōṇanilayāyai namaḥ |
ōṁ tristhāyai namaḥ |
ōṁ trayīmātrē namaḥ |
ōṁ trayītanavē namaḥ |
ōṁ trayīvidyāyai namaḥ | 940

ōṁ trayīsārāyai namaḥ |
ōṁ trayīrūpāyai namaḥ |
ōṁ tripuṣkarāyai namaḥ |
ōṁ trivarṇāyai namaḥ |
ōṁ tripurāyai namaḥ |
ōṁ triśriyai namaḥ |
ōṁ trimūrtyai namaḥ |
ōṁ tridaśēśvaryai namaḥ |
ōṁ trikōṇasaṁsthāyai namaḥ |
ōṁ trividhāyai namaḥ |
ōṁ trisvarāyai namaḥ |
ōṁ tripurāmbikāyai namaḥ |
ōṁ tridivāyai namaḥ |
ōṁ tridivēśānyai namaḥ |
ōṁ tristhāyai namaḥ |
ōṁ tripuradāhinyai namaḥ |
ōṁ jaṅghinyai namaḥ |
ōṁ sphōṭinyai namaḥ |
ōṁ sphūrtyai namaḥ |
ōṁ stambhinyai namaḥ | 960

ōṁ śōṣiṇyai namaḥ |
ōṁ plutāyai namaḥ |
ōṁ aiṅkārākhyāyai namaḥ |
ōṁ vāmadēvyai namaḥ |
ōṁ khaṇḍinyai namaḥ |
ōṁ caṇḍadaṇḍinyai namaḥ |
ōṁ klīṅkāryai namaḥ |
ōṁ vatsalāyai namaḥ |
ōṁ hr̥ṣṭāyai namaḥ |
ōṁ sauḥkāryai namaḥ |
ōṁ madahaṁsikāyai namaḥ |
ōṁ vajriṇyai namaḥ |
ōṁ drāviṇyai namaḥ |
ōṁ jaitryai namaḥ |
ōṁ śrīmatyai namaḥ |
ōṁ gōmatyai namaḥ |
ōṁ dhruvāyai namaḥ |
ōṁ paratējōmayyai namaḥ |
ōṁ saṁvidē namaḥ |
ōṁ pūrṇapīṭhanivāsinyai namaḥ | 980

ōṁ tridhātmāyai namaḥ |
ōṁ tridaśāyai namaḥ |
ōṁ tryakṣāyai namaḥ |
ōṁ trighnyai namaḥ |
ōṁ tripuramālinyai namaḥ |
ōṁ tripurāśriyai namaḥ
ōṁ trijananyai namaḥ |
ōṁ tribhuvē namaḥ |
ōṁ trailōkyasundaryai namaḥ |
ōṁ kumāryai namaḥ |
ōṁ kuṇḍalyai namaḥ |
ōṁ dhātryai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ bhaktēṣṭadāyinyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ bhaktidāyai namaḥ |
ōṁ bhavanāśinyai namaḥ |
ōṁ saugandhinyai namaḥ |
ōṁ saridvēṇyai namaḥ | 1000

ōṁ padmarāgakirīṭinyai namaḥ |
ōṁ tattvatrayyai namaḥ |
ōṁ tattvamayyai namaḥ |
ōṁ mantriṇyai namaḥ |
ōṁ mantrarūpiṇyai namaḥ |
ōṁ siddhāyai namaḥ |
ōṁ śrītripurāvāsāyai namaḥ |
ōṁ bālātripurasundaryai namaḥ | 1008

iti śrī bālā sahasranāmāvalī |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed