Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
niśumbhaśumbhamardinīṁ pracaṇḍamuṇḍakhaṇḍanīm |
vanē raṇē prakāśinīṁ bhajāmi vindhyavāsinīm || 1 ||
triśūlamuṇḍadhāriṇīṁ dharāvighātahāriṇīm |
gr̥hē gr̥hē nivāsinīṁ bhajāmi vindhyavāsinīm || 2 ||
daridraduḥkhahāriṇīṁ satāṁ vibhūtikāriṇīm |
viyōgaśōkahāriṇīṁ bhajāmi vindhyavāsinīm || 3 ||
lasatsulōlalōcanāṁ janē sadā varapradām |
kapālaśūladhāriṇīṁ bhajāmi vindhyavāsinīm || 4 ||
karē mudā gadādharīṁ śivā śivapradāyinīm |
varāṁ varānanāṁ śubhāṁ bhajāmi vindhyavāsinīm || 5 ||
r̥ṣīndrajāminīpradāṁ tridhāsvarūpadhāriṇīm |
jalē sthalē nivāsinīṁ bhajāmi vindhyavāsinīm || 6 ||
viśiṣṭasr̥ṣṭikāriṇīṁ viśālarūpadhāriṇīm |
mahōdarē vilāsinīṁ bhajāmi vindhyavāsinīm || 7 ||
purandarādisēvitāṁ murādivaṁśakhaṇḍanīm |
viśuddhabuddhikāriṇīṁ bhajāmi vindhyavāsinīm || 8 ||
iti śrī vindhyavāsinī stōtram |
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.