Sri Vindhyavasini (Vindhyeshwari) Stotram – śrī vindhyavāsinī stōtram


niśumbhaśumbhamardinīṁ pracaṇḍamuṇḍakhaṇḍanīm |
vanē raṇē prakāśinīṁ bhajāmi vindhyavāsinīm || 1 ||

triśūlamuṇḍadhāriṇīṁ dharāvighātahāriṇīm |
gr̥hē gr̥hē nivāsinīṁ bhajāmi vindhyavāsinīm || 2 ||

daridraduḥkhahāriṇīṁ satāṁ vibhūtikāriṇīm |
viyōgaśōkahāriṇīṁ bhajāmi vindhyavāsinīm || 3 ||

lasatsulōlalōcanāṁ janē sadā varapradām |
kapālaśūladhāriṇīṁ bhajāmi vindhyavāsinīm || 4 ||

karē mudā gadādharīṁ śivā śivapradāyinīm |
varāṁ varānanāṁ śubhāṁ bhajāmi vindhyavāsinīm || 5 ||

r̥ṣīndrajāminīpradāṁ tridhāsvarūpadhāriṇīm |
jalē sthalē nivāsinīṁ bhajāmi vindhyavāsinīm || 6 ||

viśiṣṭasr̥ṣṭikāriṇīṁ viśālarūpadhāriṇīm |
mahōdarē vilāsinīṁ bhajāmi vindhyavāsinīm || 7 ||

purandarādisēvitāṁ murādivaṁśakhaṇḍanīm |
viśuddhabuddhikāriṇīṁ bhajāmi vindhyavāsinīm || 8 ||

iti śrī vindhyavāsinī stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed