Sri Gayatri Hrudayam (Devi Bhagavate) – śrī gāyatrī hr̥dayam (dēvībhāgavatē)


nārada uvāca |
bhagavan dēvadēvēśa bhūtabhavyajagatprabhō |
kavacaṁ ca śrutaṁ divyaṁ gāyatrīmantravigraham || 1 ||

adhunā śrōtumicchāmi gāyatrīhr̥dayaṁ param |
yaddhāraṇādbhavētpuṇyaṁ gāyatrījapatō:’khilam || 2 ||

śrīnārāyaṇa uvāca |
dēvyāśca hr̥dayaṁ prōktaṁ nāradātharvaṇē sphuṭam |
tadēvāhaṁ pravakṣyāmi rahasyātirahasyakam || 3 ||

virāḍrūpāṁ mahādēvīṁ gāyatrīṁ vēdamātaram |
dhyātvā tasyāstvathāṅgēṣu dhyāyēdētāśca dēvatāḥ || 4 ||

piṇḍabrahmaṇḍayōraikyādbhāvayētsvatanau tathā |
dēvīrūpē nijē dēhē tanmayatvāya sādhakaḥ || 5 ||

nādēvō:’bhyarcayēddēvamiti vēdavidō viduḥ |
tatō:’bhēdāya kāyē svē bhāvayēddēvatā imāḥ || 6 ||

atha tatsampravakṣyāmi tanmayatvamathō bhavēt |
gāyatrīhr̥dayasyā:’syā:’pyahamēva r̥ṣiḥ smr̥taḥ || 7 ||

gāyatrīchanda uddiṣṭaṁ dēvatā paramēśvarī |
pūrvōktēna prakārēṇa kuryādaṅgāni ṣaṭkramāt |
āsanē vijanē dēśē dhyāyēdēkāgramānasaḥ || 8 ||

athārthanyāsaḥ | dyaumūrdhni daivatam | dantapaṅktāvaśvinau | ubhē sandhyē cauṣṭhau | mukhamagniḥ | jihvā sarasvatī | grīvāyāṁ tu br̥haspatiḥ | stanayōrvasavō:’ṣṭau | bāhvōrmarutaḥ | hr̥dayē parjanyaḥ | ākāśamudaram | nābhāvantarikṣam | kaṭyōrindrāgnī | jaghanē vijñānaghanaḥ prajāpatiḥ | kailāsamalayē ūrū | viśvēdēvā jānvōḥ | jaṅghāyāṁ kauśikaḥ | guhyamayanē | ūrū pitaraḥ | pādau pr̥thivī | vanaspatayō:’ṅgulīṣu | r̥ṣayō rōmāṇi | nakhāni muhūrtāni | asthiṣu grahāḥ | asr̥ṅmāṁsamr̥tavaḥ || saṁvatsarā vai nimiṣam | ahōrātrāvādityaścandramāḥ | pravarāṁ divyāṁ gāyatrīṁ sahasranētrāṁ śaraṇamahaṁ prapadyē ||

ōṁ tatsaviturvarēṇyāya namaḥ | ōṁ tatpūrvājayāya namaḥ | tatprātarādityāya namaḥ | tatprātarādityapratiṣṭhāyai namaḥ ||

prātaradhīyānō rātrikr̥taṁ pāpaṁ nāśayati | sāyamadhīyānō divasakr̥taṁ pāpaṁ nāśayati | sāyaṁ prātaradhīyānō apāpō bhavati | sarvatīrthēṣu snātō bhavati | sarvairdēvairjñātō bhavati | avācyavacanātpūtō bhavati | abhakṣyabhakṣaṇātpūtō bhavati | abhōjyabhōjanātpūtō bhavati | acōṣyacōṣaṇātpūtō bhavati | asādhyasādhanātpūtō bhavati | duṣpratigrahaśatasahasrātpūtō bhavati | sarvapratigrahātpūtō bhavati | paṅktidūṣaṇātpūtō bhavati | anr̥tavacanātpūtō bhavati | athā:’brahmacārī brahmacārī bhavatī | anēna hr̥dayēnādhītēna kratusahasrēṇēṣṭaṁ bhavati | ṣaṣṭiśatasahasragāyatryā japyāni phalāni bhavanti | aṣṭau brāhmaṇān samyaggrāhayēt | tasya siddhirbhavati | ya idaṁ nityamadhīyānō brāhmaṇaḥ prātaḥ śuciḥ sarvapāpaiḥ pramucyata iti | brahmalōkē mahīyatē ||

ityāha bhagavān śrīnārāyaṇaḥ ||

iti śrīdēvībhāgavatē mahāpurāṇē dvādaśaskandhē śrī gāyatrī hr̥dayaṁ nāma caturthō:’dhyāyaḥ ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed