Sri Gayatri Mantra Kavacham (Devi Bhagavate) – śrī gāyatrī mantra kavacam (dēvībhāgavatē)


nārada uvāca |
svāmin sarvajagannātha saṁśayō:’sti mama prabhō |
catuḥṣaṣṭikalābhijña pātakādyōgavidvara || 1 ||

mucyatē kēna puṇyēna brahmarūpaḥ kathaṁ bhavēt |
dēhaśca dēvatārūpō mantrarūpō viśēṣataḥ || 2 ||

karma tacchrōtumicchāmi nyāsaṁ ca vidhipūrvakam |
r̥ṣiśchandō:’dhidaivaṁ ca dhyānam ca vidhivadvibhō || 3 ||

śrīnārāyaṇa uvāca |
astyēkaṁ paramaṁ guhyaṁ gāyatrīkavacaṁ tathā |
paṭhanāddhāraṇānmartyaḥ sarvapāpaiḥ pramucyatē || 4 ||

sarvānkāmānavāpnōti dēvīrūpaśca jāyatē |
gāyatrīkavacasyāsya brahmaviṣṇumahēśvarāḥ || 5 ||

r̥ṣayō r̥gyajuḥsāmātharvaśchandāṁsi nārada |
brahmarūpā dēvatōktā gāyatrī paramā kalā || 6 ||

tadbījaṁ bharga ityēṣā śaktiruktā manīṣibhiḥ |
kīlakaṁ ca dhiyaḥ prōktaṁ mōkṣārthē viniyōjanam || 7 ||

caturbhirhr̥dayaṁ prōktaṁ tribhirvarṇaiḥ śiraḥ smr̥tam |
caturbhiḥ syācchikhā paścāt tribhistu kavacaṁ smr̥tam || 8 ||

caturbhirnētramuddiṣṭaṁ caturbhiḥ syāttadastrakam |
atha dhyānam pravakṣyāmi sādhakābhīṣṭadāyakam || 9 ||

muktāvidrumahēmanīladhavalacchāyairmukhaistrīkṣaṇai-
-ryuktāmindunibaddharatnamukuṭāṁ tattvārthavarṇātmikām |
gāyatrīṁ varadā:’bhayāṅkuśakaśāḥ śubhraṁ kapālaṁ guṇaṁ
śaṅkhaṁ cakramathāravindayugalaṁ hastairvahantīṁ bhajē || 10 ||

gāyatrī pūrvataḥ pātu sāvitrī pātu dakṣiṇē |
brahmasandhyā tu mē paścāduttarāyāṁ sarasvatī || 11 ||

pārvatī mē diśaṁ rakṣētpāvakīṁ jalaśāyinī |
yātudhānī diśaṁ rakṣēdyātudhānabhayaṅkarī || 12 ||

pāvamānī diśaṁ rakṣētpavamānavilāsinī |
diśaṁ raudrīṁ ca mē pātu rudrāṇī rudrarūpiṇī || 13 ||

ūrdhvaṁ brahmāṇi mē rakṣēdadhastādvaiṣṇavī tathā |
ēvaṁ daśa diśō rakṣētsarvāṅgaṁ bhuvanēśvarī || 14 ||

tatpadaṁ pātu mē pādau jaṅghē mē savituḥ padam |
varēṇyaṁ kaṭidēśē tu nābhiṁ bhargastathaiva ca || 15 ||

dēvasya mē taddhr̥dayaṁ dhīmahīti ca gallayōḥ |
dhiyaḥ padaṁ ca mē nētrē yaḥ padaṁ mē lalāṭakam || 16 ||

naḥ pātu mē padaṁ mūrdhni śikhāyāṁ mē pracōdayāt |
tatpadaṁ pātu mūrdhānaṁ sakāraḥ pātu bhālakam || 17 ||

cakṣuṣī tu vikārārṇastukārastu kapōlayōḥ |
nāsāpuṭaṁ vakārārṇō rēkārastu mukhē tathā || 18 ||

ṇikāra ūrdhvamōṣṭhaṁ tu yakārastvadharōṣṭhakam |
āsyamadhyē bhakārārṇō rgōkāraścubukē tathā || 19 ||

dēkāraḥ kaṇṭhadēśē tu vakāraḥ skandhadēśakam |
syakārō dakṣiṇaṁ hastaṁ dhīkārō vāmahastakam || 20 ||

makārō hr̥dayaṁ rakṣēddhikāra udarē tathā |
dhikārō nābhidēśē tu yōkārastu kaṭiṁ tathā || 21 ||

guhyaṁ rakṣatu yōkāra ūrū dvau naḥ padākṣaram |
prakārō jānunī rakṣēccōkārō jaṅghadēśakam || 22 ||

dakāraṁ gulphadēśē tu yakāraḥ padayugmakam |
takāravyañjanaṁ caiva sarvāṅgaṁ mē sadā:’vatu || 23 ||

idaṁ tu kavacaṁ divyaṁ bādhāśatavināśanam |
catuḥṣaṣṭikalāvidyādāyakaṁ mōkṣakārakam || 24 ||

mucyatē sarvapāpēbhyaḥ paraṁ brahmādhigacchati |
paṭhanācchravaṇādvāpi gōsahasraphalaṁ labhēt || 25 ||

iti śrīdēvībhāgavatē mahāpurāṇē dvādaśaskandhē śrī gāyatrī mantrakavacaṁ nāma tr̥tīyō:’dhyāyaḥ ||


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed