Sri Gayatri Panjara Stotram – śrī gāyatrī pañjara stōtram (sāvitrī pañjaram)


bhagavantaṁ dēvadēvaṁ brahmāṇaṁ paramēṣṭhinam |
vidhātāraṁ viśvasr̥jaṁ padmayōniṁ prajāpatim || 1 ||

śuddhasphaṭikasaṅkāśaṁ mahēndraśikharōpamam |
baddhapiṅgajaṭājūṭaṁ taḍitkanakakuṇḍalam || 2 ||

śaraccandrābhavadanaṁ sphuradindīvarēkṣaṇam |
hiraṇmayaṁ viśvarūpamupavītājināvr̥tam || 3 ||

mauktikābhākṣavalayastantrīlayasamanvitaḥ |
karpūrōddhūlitatanuṁ sraṣṭāraṁ nētragōcaram || 4 ||

vinayēnōpasaṅgamya śirasā praṇipatya ca |
nāradaḥ paripapraccha dēvarṣigaṇamadhyagaḥ || 5 ||

nārada uvāca |
bhagavan dēvadēvēśa sarvajña karuṇānidhē |
śrōtumicchāmi tattatvaṁ bhōgamōkṣaikasādhanam || 6 ||

aiśvaryasya samagrasya phaladaṁ dvandvavarjitam |
brahmahatyādipāpaghnaṁ pāpādyaribhayāpaham || 7 ||

yadēkaṁ niṣkalaṁ sūkṣmaṁ nirañjanamanāmayam |
yattē priyatamaṁ lōkē tanmē brūhi pitarmama || 8 ||

brahmōvāca |
śr̥ṇu nārada vakṣyāmi brahmamūlaṁ sanātanam |
sr̥ṣṭyādau manmukhē kṣiptaṁ dēvadēvēna viṣṇunā || 9 ||

prapañcabījamityāhurutpattisthitihētukam |
purā mayā tu kathitaṁ kaśyapāya sudhīmatē || 10 ||

sāvitrīpañjaraṁ nāma rahasyaṁ nigamatrayē |
r̥ṣyādikaṁ ca digvarṇaṁ sāṅgāvaraṇakaṁ kramāt || 11 ||

vāhanāyudhamantrāstramūrtidhyānasamanvitam |
stōtraṁ śr̥ṇu pravakṣyāmi tava snēhācca nārada || 12 ||

brahmaniṣṭhāya dēyaṁ syādadēyaṁ yasya kasyacit |
ācamya niyataḥ paścādātmadhyānapuraḥsaram || 13 ||

ōmityādau vicintyātha vyōmahēmābjasaṁsthitam |
dharmakandagatajñānādaiśvaryāṣṭadalānvitam || 14 ||

vairāgyakarṇikādhīnāṁ praṇavagrahamadhyagām |
brahmavēdisamāyuktāṁ caitanyapuramadhyagām || 15 ||

tattvahaṁsasamākīrṇāṁ śabdapīṭhē susaṁsthitām |
nādabindukalātītāṁ gōpurairapi saṁvr̥tām || 16 ||

vidyā:’vidyā:’mr̥tatvādi prakārairapisaṁvr̥tām |
nigamārgalasañchannāṁ nirguṇadvāravāṭikām || 17 ||

caturvargaphalōpētāṁ mahākalpavanairvr̥tām |
sāndrānandasudhāsindhunigamadvāravāṭikām || 18 ||

dhyānadhāraṇayōgādi tr̥ṇagulmalatāvr̥tām |
sadasaccitsvarūpākhya mr̥gapakṣisamākulām || 19 ||

vidyā:’vidyāvicārākhyalōkālōkācalāvr̥tām |
pañcīkaraṇapañcōtthabhūtatattvanivēditām || 20 ||

avikārasamāśliṣṭanijadhyānaguṇāvr̥tām |
vēdōpaniṣadarthākhya dēvarṣigaṇasēvitām || 21 ||

itihāsagrahagaṇaiḥ sadārairabhivanditām |
gāthāpsarōbhiryakṣaiśca gaṇakinnarasēvitām || 22 ||

nārasiṁhamukhaiścāpi puruṣaiḥ kalpacāraṇaiḥ |
kr̥tagānavinōdādikathālāpanatatparām || 23 ||

tadityavāṅmanōgamyatējōrūpadharāṁ parām |
jagataḥ prasavitrīṁ tāṁ savituḥ sr̥ṣṭikāriṇīm || 24 ||

varēṇyamityannamayīṁ puruṣārthaphalapradām |
avidyāvarṇavarjyāṁ ca tējōvadbhargasañjñikām || 25 ||

dēvasya saccidānanda parabrahmarasātmikām |
dhīmahyahaṁ sa vai tadvadbrahmādvaitasvarūpiṇīm || 26 ||

dhiyō yō nastu savitā pracōdayādupāsitām |
parō:’sau savitā sākṣāddēvōnirharaṇāya ca || 27 ||

parōrajasa ityādi parabrahmātmasāvadōm |
āpō jyōtiriti dvābhyāṁ pāñcabhautikasañjñikām || 28 ||

rasō:’mr̥taṁ brahmapadaistāṁ nityāṁ tāpinīṁ parām |
bhūrbhuvaḥsuvarityētairnigamatvaprakāśikām || 29 ||

maharjanastapaḥsatyalōkōparisusaṁsthitām |
tādr̥gasyā virāḍrūpaṁ rahasyaṁ pravadāmyaham || 30 ||

vyōmakēśākulākāśa dyōkirīṭavirājitām |
taṭidbhrukuṭinākrāntavidhiviṣṇuśivārcitām || 31 ||

gurubhārgavakarṇāntāṁ sōmasūryāgnilōcanām |
iḍāpiṅgalasauṣumṇa vāmanāsāpuṭānvitām || 32 ||

sandhyādvirōṣṭhapuṭitāṁ lasadvāgbhavajihvikām |
sandhyāsau dyumaṇēḥ kaṇṭhalasadbāhusamanvitām || 33 ||

parjanyahr̥dayāsaktavasusustanamaṇḍalām |
ākāśōdaravitrastanābhyavāntaradēśikām || 34 ||

prājāpatyākhyajaghanāmindrāṇīkaṭisañjñikām |
ūrū malayamērubhyāṁ śōbhamānāṁ suradviṣam || 35 ||

jānunī jahnukuśikau vaiśvadēvalasadbhujām |
ayanadvayajaṅghādyasurādyapitr̥sañjñikām || 36 ||

padāṅghrinakharōmālibhūtaladrumalāñchitām |
graharāśyarkṣadēvarṣimūrtiṁ ca parasañjñikām || 37 ||

tithimāsartuvarṣākhyasukētunimiṣātmikām |
ahōrātrārdhamāsākhyāmāryāṁ candramasātmikām || 38 ||

māyākalpitavaicitryasandhyācchādanasaṁvr̥tām |
jvalatkālānalaprakhyāṁ taḍitkōṭisamaprabhām || 39 ||

kōṭisūryapratīkāśāṁ candrakōṭisuśītalām |
sudhāmaṇḍalamadhyasthāṁ sāndrānandāmr̥tātmikām || 40 ||

vāgatītāṁ manōramyāṁ varadāṁ vēdamātaram |
carācaramayīṁ nityāṁ brahmākṣarasamanvitām || 41 ||

dhyātvā svātmanyabhēdēna brahmapañjaramārabhēt |
pañjarasya r̥ṣiścāhaṁ chandō vikr̥tirucyatē || 42 ||

dēvatā ca parō haṁsaḥ parabrahmādhidēvatā |
praṇavō bījaśaktiḥ syādōṁ kīlakamudāhr̥tam || 43 ||

tattattvaṁ dhīmahi kṣētraṁ dhiyō:’straṁ yaḥ paraṁ padam |
mantramāpō jyōtiriti yōnirhaṁsaḥ savēdhakam || 44 ||

viniyōgastu siddhyarthaṁ puruṣārthacatuṣṭayē |
tatastairaṅgaṣaṭkaṁ syāttairēva vyāpakatrayam || 45 ||

pūrvōktadēvatāṁ dhyāyētsākāraguṇasamyutām |
pañcavaktrāṁ daśabhujāṁ tripañcanayanairyutām || 46 ||

muktāvidrumasauvarṇāmōṣadhīśasamānanām |
vāṇīṁ parāṁ ramāṁ māyāṁ cāmarairdarpaṇairyutām || 47 ||

ṣaḍaṅgadēvatāmantrai rūpādyavayavātmikām |
mr̥gēndravr̥ṣapakṣīndramr̥gahaṁsāsanasthitām || 48 ||

ardhēndubaddhamukuṭakirīṭamaṇikuṇḍalām |
ratnatāṭaṅkamāṅgalyaparagraivēyanūpurām || 49 ||

aṅgulīyakakēyūrakaṅkaṇādyairalaṅkr̥tām |
divyasragvastrasañchannaravimaṇḍalamadhyagām || 50 ||

varā:’bhayābjayugalāṁ śaṅkhacakragadāṅkuśām |
śubhraṁ kapālaṁ dadhatīṁ vahantīmakṣamālikām || 51 ||

gāyatrīṁ varadāṁ dēvīṁ sāvitrīṁ vēdamātaram |
ādityapathagāṁ dēvīṁ smarēdbrahmasvarūpiṇīm || 52 ||

vicitramantrajananīṁ smarēdvidyāṁ sarasvatīm |
tripadā r̥ṅmayī pūrvā mukhī brahmāstrasañjñikā || 53 ||

caturviṁśatitattvākhyā pātu prācīṁ diśaṁ mama |
catuṣpādā yajurbrahmadaṇḍākhyā pātu dakṣiṇā || 54 ||

ṣaṭtriṁśattattvayuktā sā pātu mē dakṣiṇāṁ diśam |
pratyaṅmukhī pañcapadī pañcāśattattvarūpiṇī || 55 ||

pātu pratīcīmaniśaṁ sāmabrahmaśirōṅkitā |
saumyā brahmasvarūpākhyā sātharvāṅgirasātmikā || 56 ||

udīcīṁ ṣaṭpadā pātu catuḥṣaṣṭikalātmikā |
pañcāśattattvaracitā bhavapādā śatākṣarī || 57 ||

vyōmākhyā pātu mē cōrdhvaṁ diśaṁ vēdāṅgasaṁsthitā |
vidyunnibhā brahmasañjñā mr̥gārūḍhā caturbhujā || 58 ||

cāpēṣucarmāsidharā pātu mē pāvakīṁ diśam |
brāhmī kumārī gāyatrī raktāṅgī haṁsavāhinī || 59 ||

bibhratkamaṇḍalvakṣasraksruvānmē pātu nairr̥tīm |
caturbhujā vēdamātā śuklāṅgī vr̥ṣavāhinī || 60 ||

varā:’bhayakapālākṣasragviṇī pātu mārutīm |
śyāmā sarasvatī vr̥ddhā vaiṣṇavī garuḍāsanā || 61 ||

śaṅkhārābjābhayakarā pātu śaivīṁ diśaṁ mama |
caturbhujā vēdamātā gaurāṅgī siṁhavāhanā || 62 ||

varābhayābjayugalairbhujaiḥ pātvadharāṁ diśam |
tattatpārśvasthitāḥ svasvavāhanāyudhabhūṣaṇāḥ || 63 ||

svasvadikṣu sthitāḥ pāntu grahaśaktyaṅgadēvatāḥ |
mantrādhidēvatārūpā mudrādhiṣṭhānadēvatāḥ || 64 ||

vyāpakatvēna pātvasmānāpahr̥ttalamastakī |
tatpadaṁ mē śiraḥ pātu phālaṁ mē savituḥpadam || 65 ||

varēṇyaṁ mē dr̥śau pātu śrutiṁ bhargaḥ sadā mama |
ghrāṇaṁ dēvasya mē pātu pātu dhīmahi mē mukham || 66 ||

jihvāṁ mama dhiyaḥ pātu kaṇṭhaṁ mē pātu yaḥpadam |
naḥ padaṁ pātu mē skandhau bhujau pātu pracōdayāt || 67 ||

karau mē ca paraḥ pātu pādau mē rajasō:’vatu |
sā mē nābhiṁ sadā pātu kaṭiṁ vai pātumēvadōm || 68 ||

ōmāpaḥ sakthinī pātu guhyaṁ jyōtiḥ sadā mama |
ūrū mama rasaḥ pātu jānunī amr̥taṁ mama || 69 ||

jaṅghē brahmapadaṁ pātu gulphau bhūḥ pātu mē sadā |
pādau mama bhuvaḥ pātu suvaḥ pātvakhilaṁ vapuḥ || 70 ||

rōmāṇi mē mahaḥ pātu lōmakaṁ pātu mē janaḥ |
prāṇāṁśca dhātutattvāni tadīśaḥ pātu mē tapaḥ || 71 ||

satyaṁ pātu mamāyūṁṣi haṁsō vr̥ddhiṁ ca pātu mē |
śuciṣatpātu mē śukraṁ vasuḥ pātu śriyaṁ mama || 72 ||

matiṁ pātvantarikṣasaddhōtā dānaṁ ca pātu mē |
vēdiṣatpātu mē vidyāmatithiḥ pātu mē gr̥ham || 73 ||

dharmaṁ durōṇasatpātu nr̥ṣatpātu vadhūṁ mama |
varasatpātu mē māyā:’mr̥tasatpātu mē sutān || 74 ||

vyōmasatpātu mē bandhūn bhrātr̥̄nabjaśca pātu mē |
paśūnmē pātu gōjāśca r̥tajāḥ pātu mē bhuvam || 75 ||

sarvaṁ mē adrijā pātu yānaṁ mē pātvr̥taṁ sadā |
mama sarvaṁ br̥hatpātu vibhurōṁ pātu sarvadā || 76 ||

anuktamatha yatsthānaṁ śarīrāntarbahiśca yat |
tatsarvaṁ pātu mē nityaṁ haṁsaḥ sō:’hamaharniśam || 77 ||

idaṁ tu kathitaṁ samyaṅmayā tē brahmapañjaram |
sandhyayōḥ pratyahaṁ bhaktyā japakālē viśēṣataḥ || 78 ||

dhārayēddvijavaryō yaḥ śrāvayēdvā samāhitaḥ |
sa viṣṇuḥ sa śivaḥ sō:’haṁ sō:’kṣaraḥ sa virāṭ svarāṭ || 79 ||

śatākṣarātmakaṁ dēvyā nāmāṣṭāviṁśatiḥ śatam |
śr̥ṇu vakṣyāmi tatsarvamati guhyaṁ sanātanam || 80 ||

bhūtidā bhuvanā vāṇī vasudhā sumanā mahī |
turyā śōbhā dvijaprītā kāmadhuk bhaktasiddhidā || 81 ||

viśvā ca vijayā vēdyā sandhyā brāhmī sarasvatī |
hariṇī jananī nandā savisargā tapasvinī || 82 ||

payasvinī satī tyāgā caindavī satyavī rasā |
śaivī lāsyapriyā tuṣṭā japyā satyā satī dhruvā || 83 ||

bhaktavaśyā ca gāyatrī bhīmā viṣṇupriyā jayā |
viśvā turyā parā rēcyā nirghr̥ṇī yaminī bhavā || 84 ||

gōvēdyā ca jariṣṭhā ca skandinī dhīrmatirhimā |
anantā ravimadhyasthā sāvitrī brāhmaṇī trayī || 85 ||

aparṇā caṇḍikā dhyēyā manuśrēṣṭhā ca sātvikī |
bhīṣaṇā yōginī pakṣī nadī prajñā ca cōdinī || 86 ||

dhaninī yāminī padmā rōhiṇī ramaṇī r̥ṣiḥ |
brahmiṣṭhā bhaktigamyā ca kāmadā baladā vasuḥ || 87 ||

ādyā varṇamayī hr̥dyā lakṣmīḥ śāntā ramā:’cyutā |
sēnāmukhī sāmamayī bahulā dōṣavarjitā || 88 ||

sarvakāmadughā sōmōdbhavā:’haṅkāravarjitā |
tatparā sukhadā siddhiḥ vēdyā pūjyā prasādinī || 89 ||

vipraprasādinī pūjyā viśvavandyā vinōdinī |
dvipadā ca catuṣpādā tripadā caiva ṣaṭpadā || 90 ||

aṣṭāpadī navapadī sā sahasrākṣarātmikā |
amōghaphaladā:’nādiḥ sarvā sarvāṅgasundarī || 91 ||

śarvāṇī vaiṣṇavī candracūḍā triṇayanā kṣamā |
viśvamātā trayīsārā trikālajñānarūpiṇī || 92 ||

candramaṇḍalamadhyasthā bhaktapāpavināśinī |
varadā chandasāṁ mātā brāhmaṇyapadadāyinī || 93 ||

ya idaṁ paramaṁ guhyaṁ sāvitrīmantrapañjaram |
nāmāṣṭaviṁśatiśataṁ śr̥ṇuyācchrāvayētpaṭhēt || 94 ||

martyānāmamr̥tattvāya bhītānāmabhayāya ca |
mōkṣāya ca mumukṣūṇāṁ śrīkāmānāṁ śriyē sadā || 95 ||

vijayāya yuyutsūnāṁ vyādhitānāmarōgakr̥t |
vaśyāya vaśyakāmānāṁ vidyāyai vēdakāminām || 96 ||

draviṇāya daridrāṇāṁ pāpināṁ pāpaśāntayē |
vādināṁ vādavijayē kavīnāṁ kavitāpradam || 97 ||

annāya kṣudhitānāṁ ca svargāya svargamicchatām |
paśubhyaḥ paśukāmānāṁ putrēbhyaḥ putrakāṅkṣiṇām || 98 ||

klēśināṁ śōkaśāntyarthaṁ nr̥ṇāṁ śatrubhayāya ca |
rājavaśyāya draṣṭavyaṁ pañjaraṁ nr̥pasēvinām || 99 ||

bhaktyarthaṁ viṣṇubhaktānāṁ viṣṇōḥ sarvāntarātmani |
nāyakaṁ vidhisr̥ṣṭānāṁ śāntayē bhavati dhruvam || 100 ||

niḥspr̥hāṇāṁ nr̥ṇāṁ muktiḥ śāśvatī bhavatī dhruvam |
japyaṁ trivargasamyuktaṁ gr̥hasthēna viśēṣataḥ || 101 ||

munīnāṁ jñānasiddhyarthaṁ yatīnāṁ mōkṣasiddhayē |
udyantaṁ candrakiraṇamupasthāya kr̥tāñjaliḥ || 102 ||

kānanē vā svabhavanē tiṣṭhañchuddhō japēdidam |
sarvānkāmānavāpnōti tathaiva śivasannidhau || 103 ||

mama prītikaraṁ divyaṁ viṣṇubhaktivivardhanam |
jvarārtānāṁ kuśāgrēṇa mārjayētkuṣṭharōgiṇām || 104 ||

mr̥gamaṅgaṁ yathāliṅgaṁ kavacēna tu sādhakaḥ |
maṇḍalēna viśuddhyēta sarvarōgairna saṁśayaḥ || 105 ||

mr̥taprajā ca yā nārī janmavandhyā tathaiva ca |
kanyādivandhyā yā nārī tāsāmaṅgaṁ pramārjayēt || 106 ||

tāstāḥ saṁvatsarādarvāgdhriyēyurgarbhamuttamam |
patividvēṣiṇī yā strī aṅgaṁ tasyāḥ pramārjayēt || 107 ||

tamēva bhajatē sā strī patiṁ kāmavaśaṁ nayēt |
aśvatthē rājavaśyārthaṁ bilvamūlē surūpabhāk || 108 ||

pālāśamūlē vidyārthī tējasvyabhimukhō ravēḥ |
kanyārthī caṇḍikāgēhē japēcchatrubhayāya ca || 109 ||

śrīkāmō viṣṇugēhē ca udyānē strīrvaśī bhavēt |
ārōgyārthē svagēhē ca mōkṣārthī śailamastakē || 110 ||

sarvakāmō viṣṇugēhē mōkṣārthī yatra kutracit |
japārambhē tu hr̥dayaṁ japāntē kavacaṁ paṭhēt || 111 ||

kimatra bahunōktēna śr̥ṇu nārada tattvataḥ |
yaṁ yaṁ cintayatē nityaṁ taṁ taṁ prāpnōti niścitam || 112 ||

iti śrīmadvasiṣṭhasaṁhitāyāṁ brahmanāradasaṁvādē śrī gāyatrī pañjara stōtram |


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed