Sri Gayatri Aksharavalli Stotram – śrī gāyatryakṣaravallī stōtram


tatkāraṁ campakaṁ pītaṁ brahmaviṣṇuśivātmakam |
śāntaṁ padmāsanārūḍhaṁ dhyāyēt svasthāna saṁsthitam || 1 ||

sakāraṁ cintayēcchāntaṁ atasīpuṣpasannibham |
padmamadhyasthitaṁ kāmyamupapātakanāśanam || 2 ||

vikāraṁ kapilaṁ cintyaṁ kamalāsanasaṁsthitam |
dhyāyēcchāntaṁ dvijaśrēṣṭhō mahāpātakanāśanam || 3 ||

tukāraṁ cintayētprājña indranīlasamaprabham |
nirdahētsarvaduḥkhastu graharōgasamudbhavam || 4 ||

vakāraṁ vahnidīptābhaṁ cintayitvā vicakṣaṇaḥ |
bhrūṇahatyākr̥taṁ pāpaṁ takṣaṇādēva nāśayēt || 5 ||

rēkāraṁ vimalaṁ dhyāyēcchuddhasphaṭikasannibham |
pāpaṁ naśyati tat kṣipramagamyāgamanōdbhavam || 6 ||

ṇikāraṁ cintayēdyōgī vidyudvallīsamaprabham |
abhakṣyabhakṣajaṁ pāpaṁ tatkṣaṇādēva naśyati || 7 ||

yaṅkāraṁ tārakāvarṇaminduśēkharabhūṣitam |
yōgināṁ varadaṁ dhyāyēdbrahmahatyāghanāśanam || 8 ||

bhakāraṁ kr̥ṣṇavarṇaṁ tu nīlamēghasamaprabham |
dhyātvā puruṣahatyādi pāpaṁ nāśayati dvijaḥ || 9 ||

rgōkāraṁ raktavarṇaṁ tu kamalāsana saṁsthitam |
taṁ gōhatyākr̥taṁ pāpaṁ nāśayēcca vicintayan || 10 ||

dēkāraṁ makaraśyāmaṁ kamalāsanasaṁsthitam |
cintayētsatataṁ yōgī strīhatyādahanaṁ param || 11 ||

vakāraṁ śuklavarṇaṁ tu jājīpuṣpasamaprabham |
guruhatyā kr̥taṁ pāpaṁ dhyātvā dahati tatkṣaṇāt || 12 ||

syakāraṁ ca tadā pītaṁ suvarṇa sadr̥śaprabham |
manasā cintitaṁ pāpaṁ dhyātvā dahati niścayam || 13 ||

dhīkāraṁ cintayēcchubhraṁ kundapuṣpasamaprabham |
pitr̥mātr̥vadhātpāpānmucyatē nātra saṁśayaḥ || 14 ||

makāraṁ padmarāgābhāṁ cintayēddīptatējasam |
pūrvajanmārjitaṁ pāpaṁ tatkṣaṇādēva naśyati || 15 ||

hikāraṁ śaṅkhavarṇaṁ ca pūrṇacandrasamaprabham |
aśēṣapāpadahanaṁ dhyāyēnnityaṁ vicakṣaṇaḥ || 16 ||

dhikāraṁ pāṇḍuraṁ dhyāyētpadmasyōparisaṁsthitam |
pratigrahakr̥taṁ pāpaṁ tatkṣaṇādēva naśyati || 17 ||

yōkāraṁ raktavarṇaṁ tu indragōpasamaprabham |
dhyātvā prāṇivadhaṁ pāpaṁ dahatyagnirivēndhanam || 18 ||

dvitīyaccaiva yaḥ prāktō yōkārō raktasannibhaḥ |
nirdahētsarvapāpāni nānyaiḥ pāpaiśca lipyatē || 19 ||

nakāraṁ tu mukhaṁ pūrvamādityōdayasannibham |
sakr̥ddhyātvā dvijaśrēṣṭha sagacchēdaiśvaraṁ param || 20 ||

nīlōtpaladalaśyāmaṁ prakāraṁ dakṣiṇānanam |
sakr̥ddhyātvā dvijaśrēṣṭha sagacchēdvaiṣṇavaṁ padam || 21 ||

śvētavarṇaṁ tu tatpītaṁ cōkāraṁ paścimānanam |
sakr̥ddhyātvā dvijaśrēṣṭha rudrēṇa sahamōdatē || 22 ||

śuklavarṇēndusaṅkāśaṁ dakāraṁ cōttarānanam |
sakr̥ddhyātvā dvijaśrēṣṭha sagacchēdbrahmaṇaḥpadam || 23 ||

yātkārastu śiraḥ prōktaścaturthavadanaprabhaḥ |
pratyakṣa phaladō brahmā viṣṇu rudrātmakaḥ smr̥taḥ || 24 ||

ēvaṁ dhyātvā tu mēdhāvī japaṁ hōmaṁ karōti yaḥ |
na bhavētpātakaṁ tasya amr̥taṁ kiṁ na vidyatē |
sākṣādbhavatyasau brahmā svayambhūḥ paramēśvaraḥ || 25 ||

iti śrī gāyatryakṣaravallī stōtram |


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed