Sri Gayatri Kavacham 2 – śrī gāyatrī kavacam – 2


asya śrīgāyatrī kavacasya brahmā r̥ṣiḥ anuṣṭup chandaḥ gāyatrī dēvatā bhūḥ bījaṁ bhuvaḥ śaktiḥ svaḥ kīlakaṁ śrīgāyatrī prītyarthē japē viniyōgaḥ |

dhyānam –
pañcavaktrāṁ daśabhujāṁ sūryakōṭisamaprabhām |
sāvitrī brahmavaradāṁ candrakōṭisuśītalām || 1 ||

trinētrāṁ sitavaktrāṁ ca muktāhāravirājitām |
varā:’bhayāṅkuśakaśāṁ hēmapātrākṣamālikām || 2 ||

śaṅkhacakrābjayugalaṁ karābhyāṁ dadhatī parām |
sitapaṅkajasaṁsthā ca haṁsārūḍhāṁ sukhasmitām || 3 ||

dhyātvaivaṁ mānasāmbhōjē gāyatrīkavacaṁ japēt || 4 ||

brahmōvāca |
viśvāmitra mahāprājña gāyatrīkavacaṁ śr̥ṇu |
yasya vijñānamātrēṇa trailōkyaṁ vaśayēt kṣaṇāt || 5 ||

sāvitrī mē śiraḥ pātu śikhāyāmamr̥tēśvarī |
lalāṭaṁ brahmadaivatyā bhruvau mē pātu vaiṣṇavī || 6 ||

karṇau mē pātu rudrāṇī sūryā sāvitrikā:’mbikē |
gāyatrī vadanaṁ pātu śāradā daśanacchadau || 7 ||

dvijān yajñapriyā pātu rasanāyāṁ sarasvatī |
sāṅkhyāyanī nāsikā mē kapōlaṁ candrahāsinī || 8 ||

cibukaṁ vēdagarbhā ca kaṇṭhaṁ pātvaghanāśinī |
stanau mē pātu indrāṇī hr̥dayaṁ brahmavādinī || 9 ||

udaraṁ viśvabhōktrī ca nābhiṁ pātu surapriyā |
jaghanaṁ nārasiṁhī ca pr̥ṣṭhaṁ brahmāṇḍadhāriṇī || 10 ||

pārśvau mē pātu padmākṣī guhyaṁ mē gōtrikā:’vatu |
ūrvōrōṅkārarūpā ca jānvōḥ sandhyātmikā:’vatu || 11 ||

jaṅghayōḥ pātu cā:’kṣōbhyā gulphayōrbrahmaśīrṣakā |
sūryā padadvayaṁ pātu candrā pādāṅgulīṣu ca || 12 ||

sarvāṅgaṁ vēdamātā ca pātu mē sarvadā:’naghā |
ityētat kavacaṁ brahman gāyatryāḥ sarvapāvanam || 13 ||

puṇyaṁ pavitraṁ pāpaghnaṁ sarvarōganivāraṇam |
trisandhyaṁ yaḥ paṭhēdvidvān sarvān kāmānavāpnuyāt || 14 ||

sarvaśāstrārthatattvajñaḥ sa bhavēdvēdavittamaḥ |
sarvayajñaphalaṁ puṇyaṁ brahmāntē samavāpnuyāt || 15 ||

iti śrīviśvāmitrasaṁhitōktaṁ śrī gāyatrī kavacam |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed