Sri Shakambhari Panchakam – śrī śākambharī pañcakam


śrīvallabhasōdarī śritajanaściddāyinī śrīmatī
śrīkaṇṭhārdhaśarīragā śrutilasanmāṇikyatāṭaṅkakā |
śrīcakrāntaravāsinī śrutiśiraḥ siddhāntamārgapriyā
śrīvāṇī girijātmikā bhagavatī śākambharī pātu mām || 1 ||

śāntā śāradacandrasundaramukhī śālyannabhōjyapriyā
śākaiḥ pālitaviṣṭapā śatadr̥śā śākōllasadvigrahā |
śyāmāṅgī śaraṇāgatārtiśamanī śakrādibhiḥ saṁstutā
śaṅkaryaṣṭaphalapradā bhagavatī śākambharī pātu mām || 2 ||

kañjākṣī kalaśī bhavādivinutā kātyāyanī kāmadā
kalyāṇī kamalālayā karakr̥tāmbhōjāsikhēṭābhayā |
kādaṁvāsavamōdinī kucalasatkāśmīrajālēpanā
kastūrītilakāñcitā bhagavatī śākambharī pātu mām || 3 ||

bhaktānandavidhāyinī bhavabhayapradhvaṁsinī bhairavī
bhasmālaṅkr̥tibhāsurā bhuvanabhīkr̥ddurgadarpāpahā |
bhūbhr̥nnāyakanandinī bhuvanasūrbhāsvatparaḥ kōṭibhā
bhaumānandavihāriṇī bhagavatī śākambharī pātu mām || 4 ||

rītāmnāyaśikhāsu raktadaśanā rājīvapatrēkṣaṇā
rākārājakarāvadātahasitā rākēndubimbasthitā |
rudrāṇī rajanīkarārbhakalasanmaulī rajōrupiṇī
rakṣaḥ śikṣaṇadīkṣitā bhagavatī śākambharī pātu mām || 5 ||

ślōkānāmiha pañcakaṁ paṭhati yaḥ stōtrātmakaṁ śarmadaṁ
sarvāpattivināśakaṁ pratidinaṁ bhaktyā trisandhyaṁ naraḥ |
āyuḥpūrṇamapāramarthamamalāṁ kīrtiṁ prajāmakṣayāṁ
śākambharyanukampayā sa labhatē vidyāṁ ca viśvārthakām || 6 ||

iti śrīmacchaṅkarācāryaviracitaṁ śākambharī pañcakam ||


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed