Sri Shakambhari Panchakam – श्री शाकम्भरी पञ्चकम्


श्रीवल्लभसोदरी श्रितजनश्चिद्दायिनी श्रीमती
श्रीकण्ठार्धशरीरगा श्रुतिलसन्माणिक्यताटङ्कका ।
श्रीचक्रान्तरवासिनी श्रुतिशिरः सिद्धान्तमार्गप्रिया
श्रीवाणी गिरिजात्मिका भगवती शाकम्भरी पातु माम् ॥ १ ॥

शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया
शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा ।
श्यामाङ्गी शरणागतार्तिशमनी शक्रादिभिः संस्तुता
शङ्कर्यष्टफलप्रदा भगवती शाकम्भरी पातु माम् ॥ २ ॥

कञ्जाक्षी कलशी भवादिविनुता कात्यायनी कामदा
कल्याणी कमलालया करकृताम्भोजासिखेटाभया ।
कादंवासवमोदिनी कुचलसत्काश्मीरजालेपना
कस्तूरीतिलकाञ्चिता भगवती शाकम्भरी पातु माम् ॥ ३ ॥

भक्तानन्दविधायिनी भवभयप्रध्वंसिनी भैरवी
भस्मालङ्कृतिभासुरा भुवनभीकृद्दुर्गदर्पापहा ।
भूभृन्नायकनन्दिनी भुवनसूर्भास्वत्परः कोटिभा
भौमानन्दविहारिणी भगवती शाकम्भरी पातु माम् ॥ ४ ॥

रीताम्नायशिखासु रक्तदशना राजीवपत्रेक्षणा
राकाराजकरावदातहसिता राकेन्दुबिम्बस्थिता ।
रुद्राणी रजनीकरार्भकलसन्मौली रजोरुपिणी
रक्षः शिक्षणदीक्षिता भगवती शाकम्भरी पातु माम् ॥ ५ ॥

श्लोकानामिह पञ्चकं पठति यः स्तोत्रात्मकं शर्मदं
सर्वापत्तिविनाशकं प्रतिदिनं भक्त्या त्रिसन्ध्यं नरः ।
आयुःपूर्णमपारमर्थममलां कीर्तिं प्रजामक्षयां
शाकम्भर्यनुकम्पया स लभते विद्यां च विश्वार्थकाम् ॥ ६ ॥

इति श्रीमच्छङ्कराचार्यविरचितं शाकम्भरी पञ्चकम् ॥


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed