Sri Jagaddhatri Stotram – śrī jagaddhātrī stōtram


ādhārabhūtē cādhēyē dhr̥tirūpē dhurandharē |
dhruvē dhruvapadē dhīrē jagaddhātri namō:’stu tē || 1 ||

śavākārē śaktirūpē śaktisthē śaktivigrahē |
śāktācārapriyē dēvi jagaddhātri namō:’stu tē || 2 ||

jayadē jagadānandē jagadēkaprapūjitē |
jaya sarvagatē durgē jagaddhātri namō:’stu tē || 3 ||

sūkṣmātisūkṣmarūpē ca prāṇāpānādirūpiṇi |
bhāvābhāvasvarūpē ca jagaddhātri namō:’stu tē || 4 ||

kālādirūpē kālēśē kālākālavibhēdini |
sarvasvarūpē sarvajñē jagaddhātri namō:’stu tē || 5 ||

mahāvighnē mahōtsāhē mahāmāyē varapradē |
prapañcasārē sādhvīśē jagaddhātri namō:’stu tē || 6 ||

agamyē jagatāmādyē māhēśvari varāṅganē |
aśēṣarūpē rūpasthē jagaddhātri namō:’stu tē || 7 ||

dvisaptakōṭimantrāṇāṁ śaktirūpē sanātani |
sarvaśaktisvarūpē ca jagaddhātri namō:’stu tē || 8 ||

tīrthayajñatapōdānayōgasārē jaganmayi |
tvamēva sarvaṁ sarvasthē jagaddhātri namō:’stu tē || 9 ||

dayārūpē dayādr̥ṣṭē dayārdrē duḥkhamōcani |
sarvāpattārikē durgē jagaddhātri namō:’stu tē || 10 ||

agamyadhāmadhāmasthē mahāyōgīśahr̥tpurē |
amēyabhāvakūṭasthē jagaddhātri namō:’stu tē || 11 ||

iti śrī jagaddhātrī stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed