Parashurama Kruta Kali Stotram – śrī mahākālī stōtram (paraśurāma kr̥tam)


paraśurāma uvāca |
namaḥ śaṅkarakāntāyai sārāyai tē namō namaḥ |
namō durgatināśinyai māyāyai tē namō namaḥ || 1 ||

namō namō jagaddhātryai jagatkartryai namō namaḥ |
namō:’stu tē jaganmātrē kāraṇāyai namō namaḥ || 2 ||

prasīda jagatāṁ mātaḥ sr̥ṣṭisaṁhārakāriṇi |
tvatpādau śaraṇaṁ yāmi pratijñāṁ sārthikāṁ kuru || 3 ||

tvayi mē vimukhāyāṁ ca kō māṁ rakṣitumīśvaraḥ |
tvaṁ prasannā bhava śubhē māṁ bhaktaṁ bhaktavatsalē || 4 ||

yuṣmābhiḥ śivalōkē ca mahyaṁ dattō varaḥ purā |
taṁ varaṁ saphalaṁ kartuṁ tvamarhasi varānanē || 5 ||

rēṇukēyastavaṁ śrutvā prasannā:’bhavadambikā |
mā bhairityēvamuktvā tu tatraivāntaradhīyata || 6 ||

ētad bhr̥gukr̥taṁ stōtraṁ bhaktiyuktaśca yaḥ paṭhēt |
mahābhayātsamuttīrṇaḥ sa bhavēdēva līlayā || 7 ||

sa pūjitaśca trailōkyē tatraiva vijayī bhavēt |
jñāniśrēṣṭhō bhavēccaiva vairipakṣavimardakaḥ || 8 ||

iti śrībrahmavaivartapurāṇē gaṇēśakhaṇḍē ṣaṭtriṁśō:’dhyāyē śrīparaśurāmakr̥ta mahāmāyā stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed