Sri Shyamala Ashtottara Shatanamavali 2 – śrī śyāmalāṣṭōttaraśatanāmāvalī 2


ōṁ jagaddhātryai namaḥ |
ōṁ mātaṅgīśvaryai namaḥ |
ōṁ śyāmalāyai namaḥ |
ōṁ jagadīśānāyai namaḥ |
ōṁ paramēśvaryai namaḥ |
ōṁ mahākr̥ṣṇāyai namaḥ |
ōṁ sarvabhūṣaṇasamyutāyai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ mahēśānyai namaḥ | 9

ōṁ mahādēvapriyāyai namaḥ |
ōṁ ādiśaktyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ parāśaktyai namaḥ |
ōṁ parātparāyai namaḥ |
ōṁ brahmaśaktyai namaḥ |
ōṁ viṣṇuśaktyai namaḥ |
ōṁ śivaśaktyai namaḥ |
ōṁ amr̥tēśvarī dēvyai namaḥ | 18

ōṁ paraśivapriyāyai namaḥ |
ōṁ brahmarūpāyai namaḥ |
ōṁ viṣṇurūpāyai namaḥ |
ōṁ śivarūpāyai namaḥ |
ōṁ nr̥̄ṇāṁ sarvakāmapradāyai namaḥ |
ōṁ nr̥̄ṇāṁ sarvasiddhipradāyai namaḥ |
ōṁ nr̥̄ṇāṁ sarvasampatpradāyai namaḥ |
ōṁ sarvarājasuśaṅkaryai namaḥ |
ōṁ strīvaśaṅkaryai namaḥ | 27

ōṁ naravaśaṅkaryai namaḥ |
ōṁ dēvamōhinyai namaḥ |
ōṁ sarvasattvavaśaṅkaryai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ vāgdēvyai namaḥ |
ōṁ sarvalōkavaśaṅkaryai namaḥ |
ōṁ sarvābhīṣṭapradāyai namaḥ |
ōṁ mātaṅgakanyakāyai namaḥ |
ōṁ nīlōtpalaprakhyāyai namaḥ | 36

ōṁ marakataprabhāyai namaḥ |
ōṁ nīlamēghapratīkāśāyai namaḥ |
ōṁ indranīlasamaprabhāyai namaḥ |
ōṁ caṇḍyādidēvēśyai namaḥ |
ōṁ divyanārīvaśaṅkaryai namaḥ |
ōṁ mātr̥saṁstutyāyai namaḥ |
ōṁ jayāyai namaḥ |
ōṁ vijayāyai namaḥ |
ōṁ bhūṣitāṅgyai namaḥ | 45

ōṁ mahāśyāmāyai namaḥ |
ōṁ mahārāmāyai namaḥ |
ōṁ mahāprabhāyai namaḥ |
ōṁ mahāviṣṇupriyakaryai namaḥ |
ōṁ sadāśivamahāpriyāyai namaḥ |
ōṁ rudrāṇyai namaḥ |
ōṁ sarvapāpaghnyai namaḥ |
ōṁ kāmēśvaryai namaḥ |
ōṁ śukaśyāmāyai namaḥ | 54

ōṁ laghuśyāmāyai namaḥ |
ōṁ rājavaśyakaryai namaḥ |
ōṁ vīṇāhastāyai namaḥ |
ōṁ sadā gītaratāyai namaḥ |
ōṁ sarvavidyāpradāyai namaḥ |
ōṁ śaktyādipūjitāyai namaḥ |
ōṁ vēdagītāyai namaḥ |
ōṁ dēvagītāyai namaḥ |
ōṁ śaṅkhakuṇḍalasamyuktāyai namaḥ | 63

ōṁ bimbōṣṭhyai namaḥ |
ōṁ raktavastraparīdhānāyai namaḥ |
ōṁ gr̥hītamadhupātrakāyai namaḥ |
ōṁ madhupriyāyai namaḥ |
ōṁ madhumāṁsabalipriyāyai namaḥ |
ōṁ raktākṣyai namaḥ |
ōṁ ghārṇamānākṣyai namaḥ |
ōṁ smitēndumukhyai namaḥ |
ōṁ saṁstutāyai namaḥ | 72

ōṁ kastūrītilakōpētāyai namaḥ |
ōṁ candraśīrṣāyai namaḥ |
ōṁ jaganmayāyai namaḥ |
ōṁ mahālakṣmyai namaḥ |
ōṁ kadambavanasaṁsthitāyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ stanabhāravirājitāyai namaḥ |
ōṁ haraharyādisaṁstutyāyai namaḥ |
ōṁ smitāsyāyai namaḥ | 81

ōṁ puṁsāṁ kalyāṇadāyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ kamalālayāyai namaḥ |
ōṁ mahādāridryasaṁhartryai namaḥ |
ōṁ mahāpātakadāhinyai namaḥ |
ōṁ nr̥̄ṇāṁ mahājñānapradāyai namaḥ |
ōṁ mahāsaundaryadāyai namaḥ |
ōṁ mahāmuktipradāyai namaḥ |
ōṁ vāṇyai namaḥ | 90

ōṁ parasmai jyōtisvarūpiṇyai namaḥ |
ōṁ cidānandātmikāyai namaḥ |
ōṁ alakṣmīvināśinyai namaḥ |
ōṁ nityaṁ bhaktā:’bhayapradāyai namaḥ |
ōṁ āpannāśinyai namaḥ |
ōṁ sahasrākṣyai namaḥ |
ōṁ sahasrabhujadhāriṇyai namaḥ |
ōṁ mahyāḥ śubhapradāyai namaḥ |
ōṁ bhaktānāṁ maṅgalapradāyai namaḥ | 99

ōṁ aśubhasaṁhartryai namaḥ |
ōṁ bhaktāṣṭaiśvaryadāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ mukharañjinyai namaḥ |
ōṁ jaganmātrē namaḥ |
ōṁ sarvanāyikāyai namaḥ |
ōṁ parāparakalāyai namaḥ |
ōṁ paramātmapriyāyai namaḥ |
ōṁ rājamātaṅgyai namaḥ | 108

iti śrī śyāmalāṣṭōttaraśatanāmāvalī |


See more śrī śyāmalā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed