Sri Shyamala Ashtottara Shatanamavali 2 – श्री श्यामलाष्टोत्तरशतनामावली २


ओं जगद्धात्र्यै नमः ।
ओं मातङ्गीश्वर्यै नमः ।
ओं श्यामलायै नमः ।
ओं जगदीशानायै नमः ।
ओं परमेश्वर्यै नमः ।
ओं महाकृष्णायै नमः ।
ओं सर्वभूषणसम्युतायै नमः ।
ओं महादेव्यै नमः ।
ओं महेशान्यै नमः । ९

ओं महादेवप्रियायै नमः ।
ओं आदिशक्त्यै नमः ।
ओं महाशक्त्यै नमः ।
ओं पराशक्त्यै नमः ।
ओं परात्परायै नमः ।
ओं ब्रह्मशक्त्यै नमः ।
ओं विष्णुशक्त्यै नमः ।
ओं शिवशक्त्यै नमः ।
ओं अमृतेश्वरी देव्यै नमः । १८

ओं परशिवप्रियायै नमः ।
ओं ब्रह्मरूपायै नमः ।
ओं विष्णुरूपायै नमः ।
ओं शिवरूपायै नमः ।
ओं नॄणां सर्वकामप्रदायै नमः ।
ओं नॄणां सर्वसिद्धिप्रदायै नमः ।
ओं नॄणां सर्वसम्पत्प्रदायै नमः ।
ओं सर्वराजसुशङ्कर्यै नमः ।
ओं स्त्रीवशङ्कर्यै नमः । २७

ओं नरवशङ्कर्यै नमः ।
ओं देवमोहिन्यै नमः ।
ओं सर्वसत्त्ववशङ्कर्यै नमः ।
ओं शाङ्कर्यै नमः ।
ओं वाग्देव्यै नमः ।
ओं सर्वलोकवशङ्कर्यै नमः ।
ओं सर्वाभीष्टप्रदायै नमः ।
ओं मातङ्गकन्यकायै नमः ।
ओं नीलोत्पलप्रख्यायै नमः । ३६

ओं मरकतप्रभायै नमः ।
ओं नीलमेघप्रतीकाशायै नमः ।
ओं इन्द्रनीलसमप्रभायै नमः ।
ओं चण्ड्यादिदेवेश्यै नमः ।
ओं दिव्यनारीवशङ्कर्यै नमः ।
ओं मातृसंस्तुत्यायै नमः ।
ओं जयायै नमः ।
ओं विजयायै नमः ।
ओं भूषिताङ्ग्यै नमः । ४५

ओं महाश्यामायै नमः ।
ओं महारामायै नमः ।
ओं महाप्रभायै नमः ।
ओं महाविष्णुप्रियकर्यै नमः ।
ओं सदाशिवमहाप्रियायै नमः ।
ओं रुद्राण्यै नमः ।
ओं सर्वपापघ्न्यै नमः ।
ओं कामेश्वर्यै नमः ।
ओं शुकश्यामायै नमः । ५४

ओं लघुश्यामायै नमः ।
ओं राजवश्यकर्यै नमः ।
ओं वीणाहस्तायै नमः ।
ओं सदा गीतरतायै नमः ।
ओं सर्वविद्याप्रदायै नमः ।
ओं शक्त्यादिपूजितायै नमः ।
ओं वेदगीतायै नमः ।
ओं देवगीतायै नमः ।
ओं शङ्खकुण्डलसम्युक्तायै नमः । ६३

ओं बिम्बोष्ठ्यै नमः ।
ओं रक्तवस्त्रपरीधानायै नमः ।
ओं गृहीतमधुपात्रकायै नमः ।
ओं मधुप्रियायै नमः ।
ओं मधुमांसबलिप्रियायै नमः ।
ओं रक्ताक्ष्यै नमः ।
ओं घार्णमानाक्ष्यै नमः ।
ओं स्मितेन्दुमुख्यै नमः ।
ओं संस्तुतायै नमः । ७२

ओं कस्तूरीतिलकोपेतायै नमः ।
ओं चन्द्रशीर्षायै नमः ।
ओं जगन्मयायै नमः ।
ओं महालक्ष्म्यै नमः ।
ओं कदम्बवनसंस्थितायै नमः ।
ओं महाविद्यायै नमः ।
ओं स्तनभारविराजितायै नमः ।
ओं हरहर्यादिसंस्तुत्यायै नमः ।
ओं स्मितास्यायै नमः । ८१

ओं पुंसां कल्याणदायै नमः ।
ओं कल्याण्यै नमः ।
ओं कमलालयायै नमः ।
ओं महादारिद्र्यसंहर्त्र्यै नमः ।
ओं महापातकदाहिन्यै नमः ।
ओं नॄणां महाज्ञानप्रदायै नमः ।
ओं महासौन्दर्यदायै नमः ।
ओं महामुक्तिप्रदायै नमः ।
ओं वाण्यै नमः । ९०

ओं परस्मै ज्योतिस्वरूपिण्यै नमः ।
ओं चिदानन्दात्मिकायै नमः ।
ओं अलक्ष्मीविनाशिन्यै नमः ।
ओं नित्यं भक्ताऽभयप्रदायै नमः ।
ओं आपन्नाशिन्यै नमः ।
ओं सहस्राक्ष्यै नमः ।
ओं सहस्रभुजधारिण्यै नमः ।
ओं मह्याः शुभप्रदायै नमः ।
ओं भक्तानां मङ्गलप्रदायै नमः । ९९

ओं अशुभसंहर्त्र्यै नमः ।
ओं भक्ताष्टैश्वर्यदायै नमः ।
ओं देव्यै नमः ।
ओं मुखरञ्जिन्यै नमः ।
ओं जगन्मात्रे नमः ।
ओं सर्वनायिकायै नमः ।
ओं परापरकलायै नमः ।
ओं परमात्मप्रियायै नमः ।
ओं राजमातङ्ग्यै नमः । १०८

इति श्री श्यामलाष्टोत्तरशतनामावली ।


इतर श्री श्यामला स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed