Sri Dakshina Kali Khadgamala Stotram – śrī dakṣiṇakālikā khaḍgamālā stōtram


asya śrīdakṣiṇakālikā khaḍgamālāmantrasya śrī bhagavān mahākālabhairava r̥ṣiḥ uṣṇik chandaḥ śuddhaḥ kakāra tripañcabhaṭ-ṭārakapīṭhasthita mahākālēśvarāṅkanilayā, mahākālēśvarī triguṇātmikā śrīmaddakṣiṇā kālikā mahābhayahārikā dēvatā krīṁ bījaṁ hrīṁ śaktiḥ hūṁ kīlakaṁ mama sarvābhīṣṭasiddhyarthē khaḍgamālāmantra japē viniyōgaḥ ||

r̥ṣyādi nyāsaḥ –
ōṁ mahākālabhairava r̥ṣayē namaḥ śirasi |
uṣṇik chandasē namaḥ mukhē |
dakṣiṇakālikā dēvatāyai namaḥ hr̥di |
krīṁ bījāya namaḥ guhyē |
hrīṁ śaktayē namaḥ pādayōḥ |
hūṁ kīlakāya namaḥ nābhau |
viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
ōṁ krāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ krīṁ tarjanībhyāṁ namaḥ |
ōṁ krūṁ madhyamābhyāṁ namaḥ |
ōṁ kraiṁ anāmikābhyāṁ namaḥ |
ōṁ krauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ kraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ krāṁ hr̥dayāya namaḥ |
ōṁ krīṁ śirasē svāhā |
ōṁ krūṁ śikhāyai vaṣaṭ |
ōṁ kraiṁ kavacāya hum |
ōṁ krauṁ nētratrayāya vauṣaṭ |
ōṁ kraḥ astrāya phaṭ |

dhyānam –
sadyaśchinnaśiraḥ kr̥pāṇamabhayaṁ hastairvaraṁ bibhratīṁ
ghōrāsyāṁ śirasi srajā surucirānunmukta kēśāvalim |
sr̥kkāsr̥kpravahāṁ śmaśānanilayāṁ śrutyōḥ śavālaṅkr̥tiṁ
śyāmāṅgīṁ kr̥tamēkhalāṁ śavakarairdēvīṁ bhajē kālikām || 1 ||

śavārūḍhāṁ mahābhīmāṁ ghōradaṁṣṭrāṁ hasanmukhīṁ
caturbhujāṁ khaḍgamuṇḍavarābhayakarāṁ śivām |
muṇḍamālādharāṁ dēvīṁ lalajjihvāṁ digambarāṁ
ēvaṁ sañcintayētkālīṁ śmaśānālayavāsinīm || 2 ||

lamityādi pañcapūjāḥ –
laṁ pr̥thivyātmikāyai gandhaṁ samarpayāmi |
haṁ ākāśātmikāyai puṣpaṁ samarpayāmi |
yaṁ vāyvātmikāyai dhūpamāghrāpayāmi |
raṁ agnyātmikāyai dīpaṁ darśayāmi |
vaṁ amr̥tātmikāyai amr̥tōpahāraṁ nivēdayāmi |
saṁ sarvātmikāyai sarvōpacārān samarpayāmi |

atha khaḍgamālā |
ōṁ aiṁ hrīṁ śrīṁ krīṁ hūṁ hrīṁ śrīmaddakṣiṇakālikē, hr̥dayadēvi siddhikālikāmayi, śirōdēvi mahākālikāmayi, śikhādēvi guhyakālikāmayi, kavacadēvi śmaśānakālikāmayi, nētradēvi bhadrakālikāmayi, astradēvi śrīmaddakṣiṇakālikāmayi, sarvasampatpradāyaka cakrasvāmini | jayā siddhimayi, aparājitā siddhimayi, nityā siddhimayi, aghōrā siddhimayi, sarvamaṅgalamayacakrasvāmini | śrīgurumayi, paramagurumayi, parātparagurumayi, paramēṣṭhigurumayi, sarvasampatpradāyakacakrasvāmini | mahādēvyambāmayi, mahādēvānandanāthamayi, tripurāmbāmayi, tripurabhairavānandanāthamayi, brahmānandanāthamayi, pūrvadēvānandanāthamayi, calaccitānandanāthamayi, lōcanānandanāthamayi, kumārānandanāthamayi, krōdhānandanāthamayi, varadānandanāthamayi, smarādvīryānandanāthamayi, māyāmbāmayi, māyāvatyambāmayi, vimalānandanāthamayi, kuśalānandanāthamayi, bhīmasurānandanāthamayi, sudhākarānandanāthamayi, mīnānandanāthamayi, gōrakṣakānandanāthamayi, bhōjadēvānandanāthamayi, prajāpatyānandanāthamayi, mūladēvānandanāthamayi, granthidēvānandanāthamayi, vighnēśvarānandanāthamayi, hutāśanānandanāthamayi, samarānandanāthamayi, santōṣānandanāthamayi, sarvasampatpradāyakacakrasvāmini | kāli, kapālini, kullē, kurukullē, virōdhini, vipracittē, ugrē, ugraprabhē, dīptē, nīlē, ghanē, balākē, mātrē, mudrē, mitrē, sarvēpsitaphalapradāyakacakrasvāmini | brāhmi, nārāyaṇi, māhēśvari, cāmuṇḍē, kaumāri, aparājitē, vārāhi, nārasiṁhi, trailōkyamōhanacakrasvāmini | asitāṅgabhairavamayi, rurubhairavamayi, caṇḍabhairavamayi, krōdhabhairavamayi, unmattabhairavamayi, kapālibhairavamayi, bhīṣaṇabhairavamayi, saṁhārabhairavamayi, sarvasaṅkṣōbhaṇa cakrasvāmini | hētuvaṭukānandanāthamayi, tripurāntakavaṭukānandanāthamayi, vētālavaṭukānandanāthamayi, vahnijihvavaṭukānandanāthamayi, kālavaṭukānandanāthamayi, karālavaṭukānandanāthamayi, ēkapādavaṭukānandanāthamayi, bhīmavaṭukānandanāthamayi, sarvasaubhāgyadāyakacakrasvāmini | ōṁ aiṁ hrīṁ klīṁ hūṁ phaṭ svāhā siṁhavyāghramukhī yōginidēvīmayi, sarpāsumukhī yōginidēvīmayi, mr̥gamēṣamukhī yōginidēvīmayi, gajavājimukhī yōginidēvīmayi, biḍālamukhī yōginidēvīmayi, krōṣṭāsumukhī yōginidēvīmayi, lambōdarī yōginidēvīmayi, hrasvajaṅghā yōginidēvīmayi, tālajaṅghā yōginidēvīmayi, pralambōṣṭhī yōginidēvīmayi, sarvārthadāyakacakrasvāmini | ōṁ aiṁ hrīṁ śrīṁ krīṁ hūṁ hrīṁ indramayi, agnimayi, yamamayi, nirr̥timayi, varuṇamayi, vāyumayi, kubēramayi, īśānamayi, brahmamayi, anantamayi, vajriṇi, śaktini, daṇḍini, khaḍgini, pāśini, aṅkuśini, gadini, triśūlini, padmini, cakriṇi, sarvarakṣākaracakrasvāmini | khaḍgamayi, muṇḍamayi, varamayi, abhayamayi, sarvāśāparipūrakacakrasvāmini | vaṭukānandanāthamayi, yōginimayi, kṣētrapālānandanāthamayi, gaṇanāthānandanāthamayi, sarvabhūtānandanāthamayi, sarvasaṅkṣōbhaṇacakrasvāmini | namastē namastē phaṭ svāhā ||

caturastrādbahiḥ samyak saṁsthitāśca samantataḥ |
tē ca sampūjitāḥ santu dēvāḥ dēvi gr̥hē sthitāḥ ||

siddhāḥ sādhyāḥ bhairavāśca gandharvā vasavō:’śvinau |
munayō grahāstuṣyantu viśvēdēvāśca uṣmayāḥ ||

rudrādityāśca pitaraḥ pannagāḥ yakṣacāraṇāḥ |
yōgēśvarōpāsakā yē tuṣyanti narakinnarāḥ ||

nāgā vā dānavēndrāśca bhūtaprētapiśācakāḥ |
astrāṇi sarvaśastrāṇi mantra yantrārcana kriyāḥ ||

śāntiṁ kuru mahāmāyē sarvasiddhipradāyikē |
sarvasiddhimayacakrasvāmini namastē namastē svāhā ||

sarvajñē sarvaśaktē sarvārthapradē śivē sarvamaṅgalamayē sarvavyādhivināśini sarvādhārasvarūpē sarvapāpaharē sarvarakṣāsvarūpiṇi sarvēpsitaphalapradē sarvamaṅgaladāyaka cakrasvāmini namastē namastē svāhā ||

krīṁ hrīṁ hūṁ kṣmyūṁ mahākālāya, hauṁ mahādēvāya, krīṁ kālikāyai, hauṁ mahādēva mahākāla sarvasiddhipradāyaka dēvī bhagavatī caṇḍacaṇḍikā caṇḍacitātmā prīṇātu dakṣiṇakālikāyai sarvajñē sarvaśaktē śrīmahākālasahitē śrīdakṣiṇakālikāyai namastē namastē phaṭ svāhā |
hrīṁ hūṁ krīṁ śrīṁ hrīṁ aiṁ ōm ||

iti śrīrudrayāmalē dakṣiṇakālikā khaḍgamālā stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed