Sri Dakshina Kali Hrudayam 2 – śrī dakṣiṇakālikā hr̥daya stōtram 2


asya śrī dakṣiṇakālikāmbā hr̥dayastōtra mahāmantrasya mahākālabhairava r̥ṣiḥ uṣṇik chandaḥ hrīṁ bījaṁ hūṁ śaktiḥ krīṁ kīlakaṁ mahāṣōḍhāsvarūpiṇī mahākālamahiṣī śrī dakṣiṇākālikāmbā dēvatā dharmārthakāmamōkṣārthē pāṭhē viniyōgaḥ |

karanyāsaḥ –
ōṁ krāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ krīṁ tarjanībhyāṁ namaḥ |
ōṁ krūṁ madhyamābhyāṁ namaḥ |
ōṁ kraiṁ anāmikābhyāṁ namaḥ |
ōṁ krauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ kraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādi nyāsaḥ –
ōṁ krāṁ hr̥dayāya namaḥ |
ōṁ krīṁ śirasē svāhā |
ōṁ krūṁ śikhāyai vaṣaṭ |
ōṁ kraiṁ kavacāya hum |
ōṁ krauṁ nētratrayāya vauṣaṭ |
ōṁ kraḥ astrāya phaṭ |

dhyānam –
kṣucchyāmāṁ kōṭarākṣīṁ pralayaghanaghaṭāṁ ghōrarūpāṁ pracaṇḍāṁ
digvastrāṁ piṅgakēśīṁ ḍamaru sr̥ṇidhr̥tāṁ khaḍgapāśā:’bhayāni |
nāgaṁ ghaṇṭāṁ kapālaṁ karasarasiruhaiḥ kālikāṁ kr̥ṣṇavarṇāṁ
dhyāyāmi dhyēyamānāṁ sakalasukhakarīṁ kālikāṁ tāṁ namāmi ||

atha stōtram |
ōṁ krīṁ krīṁ krīṁ hūṁ hūṁ hūṁ hrīṁ hrīṁ ōṁ ōṁ ōṁ ōṁ haṁsaḥ sōhaṁ ōṁ haṁsaḥ ōṁ hrīṁ śrīṁ aiṁ krīṁ hūṁ hrīṁ svāhāsvarūpiṇī | aṁ āṁ rūpayōgrēṇa yōgasūtragranthiṁ bhēdaya bhēdaya | iṁ īṁ rudragranthiṁ bhēdaya bhēdaya | uṁ ūṁ viṣṇugranthiṁ bhēdaya bhēdaya | ōṁ aṁ krīṁ āṁ krīṁ iṁ krōṁ īṁ krōṁ uṁ hūṁ ūṁ hūṁ r̥ṁ hrīṁ r̥̄ṁ hrīṁ luṁ* da lūṁ* kṣi ēṁ ṇē aiṁ kāli ōṁ kē auṁ krīṁ ōṁ aṁ krīṁ krīṁ aḥ hūṁ hūṁ hrīṁ hrīṁ svāhā | mahābhairavī hūṁ hūṁ mahākālarūpiṇī hrīṁ hrīṁ prasīda prasīdarūpiṇī hrīṁ hrīṁ ṭhaḥ ṭhaḥ krīṁ aniruddhā sarasvatī hūṁ hūṁ brahmaviṣṇugrahabandhanī rudragrahabandhanī gōtradēvatā grahabandhanī ādhi vyādhi grahabandhanī sannipāta grahabandhanī sarvaduṣṭa grahabandhanī sarvadānava grahabandhanī sarvadēva grahabandhanī sarvagōtradēvātā grahabandhanī sarvagrahān nēḍi nēḍi vikpaṭa vikpaṭa krīṁ kālikē hrīṁ kapālini hūṁ kullē hrīṁ kurukullē hūṁ virōdhini hrīṁ vipracittē sphrēṁ hauṁ ugrē ugraprabhē hrīṁ uṁ dīptē hrīṁ ghanē hūṁ tviṣē hrīṁ nīlē clūṁ clūṁ nīlapatākē ōṁ hrīṁ ghanē ghanāśanē hrīṁ balākē hrīṁ hrīṁ hrīṁ mitē āsitē asita kusumōpamē hūṁ hūṁ hūṅkāri hāṁ hāṁ hāṅkāri kāṁ kāṁ kākini rāṁ rāṁ rākini lāṁ lāṁ lākini hāṁ hāṁ hākini kṣis kṣis bhrama bhrama utta utta tattvavigrahē arūpē amalē vimalē ajitē aparājitē krīṁ strīṁ strīṁ hūṁ hūṁ phrēṁ phrēṁ duṣṭavidrāviṇī āṁ brāhmī īṁ māhēśvarī ūṁ kaumārī r̥ṁ vaiṣṇavī lūṁ* vārāhī aiṁ indrāṇī aiṁ hrīṁ klīṁ cāmuṇḍāyai auṁ mahālakṣyai aḥ hūṁ hūṁ pañcaprētōparisaṁsthitāyai śavālaṅkārāyai citāntasthāyai bhaiṁ bhaiṁ bhadrakālikē duṣṭān dāraya dāraya dāridryaṁ hana hana pāpaṁ matha matha ārōgyaṁ kuru kuru virūpākṣī virūpākṣa varadāyini aṣṭabhairavīrūpē hrīṁ navanāthātmikē ōṁ hrīṁ hrīṁ satyē rāṁ rāṁ rākini lāṁ lāṁ lākini hāṁ hāṁ hākini kāṁ kāṁ kākini kṣis kṣis vada vada utta utta tattvavigrahē arūpē svarūpē ādyamāyē mahākālamahiṣi hrīṁ hrīṁ hrīṁ ōṁ ōṁ ōṁ ōṁ krīṁ krīṁ krīṁ hūṁ hūṁ hrīṁ hrīṁ mahāmāyē dakṣiṇakālikē hrīṁ hrīṁ hūṁ hūṁ krīṁ krīṁ krīṁ māṁ rakṣa rakṣa mama putrān rakṣa rakṣa mama strīṁ rakṣa rakṣa mamōpari duṣṭabuddhi duṣṭa prayōgān kurvanti kārayanti kariṣyanti tān hana hana mama mantrasiddhiṁ kuru kuru duṣṭān dāraya dāraya dāridryaṁ hana hana pāpaṁ matha matha ārōgyaṁ kuru kuru ātmatattvaṁ dēhi dēhi haṁsaḥ sōhaṁ ōṁ krīṁ krīṁ ōṁ ōṁ ōṁ ōṁ ōṁ saptakōṭi mantrasvarūpē ādyē ādyavidyē aniruddhā sarasvati svātmacaitanyaṁ dēhi dēhi mama hr̥dayē tiṣṭha tiṣṭha mama manōrathaṁ kuru kuru svāhā |

phalaśrutiḥ –
idaṁ tu hr̥dayaṁ divyaṁ mahāpāpaughanāśanam |
sarvaduḥkhōpaśamanaṁ sarvavyādhivināśanam || 1 ||

sarvaśatrukṣayakaraṁ sarvasaṅkaṭanāśanam |
brahmahatyā surāpānaṁ stēyaṁ gurvaṅganāgamam || 2 ||

sarvaśatruharantyēva hr̥dayasya prasādataḥ |
bhaumavārē ca saṅkrāntau aṣṭamyāṁ ravivāsarē || 3 ||

caturdaśyāṁ ca ṣaṣṭhyāṁ ca śanivārē ca sādhakaḥ |
hr̥dayānēna saṅkīrtya kiṁ na sādhayatē naraḥ || 4 ||

aprakāśyamidaṁ dēvi hr̥dayaṁ dēvadurlabham |
satyaṁ satyaṁ punaḥ satyaṁ yadīcchēcchubhamātmanaḥ || 5 ||

prakāśayati dēvēśi hr̥dayaṁ mantravigraham |
prakāśāt siddhahāniḥ syāt śivasya nirayaṁ vrajēt || 6 ||

dāridryaṁ tu caturdaśyāṁ yōṣitaḥ saṅgamaiḥ saha |
vāratrayaṁ paṭhēddēvi prabhātē sādhakōttamaḥ || 7 ||

ṣaṇmāsēna mahādēvi kubēra sadr̥śō bhavēt |
vidyārthī prajapēnmantraṁ paurṇimāyāṁ sudhākarē || 8 ||

sudhīsaṁvartanāṁ dhyāyēddēvīmāvaraṇaiḥ saha |
śatamaṣṭōtaraṁ mantraṁ kavirbhavati vatsarāt || 9 ||

arkavārē:’rkabimbasthāṁ dhyāyēddēvī samāhitaḥ |
sahasraṁ prajapēnmantraṁ dēvatādarśanaṁ kalau || 10 ||

bhavatyēva mahēśāni kālīmantra prabhāvataḥ |
makārapañcakaṁ dēvi tōṣayitvā yathāvidhi || 11 ||

sahasraṁ prajapēnmantraṁ idaṁ tu hr̥dayaṁ paṭhēt |
sakr̥duccāramātrēṇa palāyantē mahā:’:’padaḥ || 12 ||

upapātakadaurbhāgyaśamanaṁ bhuktimuktidam |
kṣayarōgāgnikuṣṭhaghnaṁ mr̥tyusaṁhārakārakam || 13 ||

saptakōṭimahāmantrapārāyaṇaphalapradam |
kōṭyaśvamēdhaphaladaṁ jarāmr̥tyunivārakam || 14 ||

kiṁ punarbahunōktēna satyaṁ satyaṁ mahēśvarī |
madyamāṁsāsavairdēvi matsyamākṣikapāyasaiḥ || 15 ||

śivābaliṁ prakartavyamidaṁ tu hr̥dayaṁ paṭhēt |
ihalōkē bhavēdrājā mr̥tō mōkṣamavāpnuyāt || 16 ||

śatāvadhānō bhavati māsamātrēṇa sādhakaḥ |
saṁvatsara prayōgēna sākṣāt śivamayō bhavēt || 17 ||

mahādāridryanirmuktaṁ śāpānugrahaṇē kṣamaḥ |
kāśīyātrā sahasrāṇi gaṅgāsnāna śatāni ca || 18 ||

brahmahatyādibhirpāpaiḥ mahāpātaka kōṭayaḥ |
sadyaḥ pralayatāṁ yāti mērumandirasannibham || 19 ||

bhaktiyuktēna manasā sādhayēt sādhakōttamaḥ |
sādhakāya pradātavyaṁ bhaktiyuktāya cētasē || 20 ||

anyathā dāpayēdyastu sa narō śivahā bhavēt |
abhaktē vañcakē dhūrtē mūḍhē paṇḍitamāninē || 21 ||

na dēyaṁ yasya kasyāpi śivasya vacanaṁ yathā |
idaṁ sadāśivēnōktaṁ sākṣātkāraṁ mahēśvari || 22 ||

iti śrīdēvīyāmalē śrī kālikā hr̥daya stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed