Sri Kali Stuti (Brahma Krutam) – śrī kālī stutiḥ (brahma kr̥tam)


namāmi kr̥ṣṇarūpiṇīṁ kr̥ṣṇāṅgayaṣṭidhāriṇīm |
samagratattvasāgaraṁ apārapāragahvarām || 1 ||

śivāprabhāṁ samujjvalāṁ sphuracchaśāṅkaśēkharām |
lalāṭaratnabhāskarāṁ jagatpradīptibhāskarām || 2 ||

mahēndrakaśyapārcitāṁ sanatkumārasaṁstutām |
surāsurēndravanditāṁ yathārthanirmalādbhutām || 3 ||

atarkyarōcirūrjitāṁ vikāradōṣavarjitām |
mumukṣubhirvicintitāṁ viśēṣatattvasūcitām || 4 ||

mr̥tāsthinirmitasrajāṁ mr̥gēndravāhanāgrajām |
suśuddhatattvatōṣaṇāṁ trivēdapārabhūṣaṇām || 5 ||

bhujaṅgahārahāriṇīṁ kapālakhaṇḍadhāriṇīm |
sudhārmikaupakāriṇīṁ surēndravairighātinīm || 6 ||

kuṭhārapāśacāpinīṁ kr̥tāntakāmabhēdinīm |
śubhāṁ kapālamālinīṁ suvarṇakalpaśākhinīm || 7 ||

śmaśānabhūmivāsinīṁ dvijēndramaulibhāvinīm |
tamō:’ndhakārayāminīṁ śivasvabhāvakāminīm || 8 ||

sahasrasūryarājikāṁ dhanañjayōgrakārikām |
suśuddhakālakandalāṁ subhr̥ṅgabr̥ndamañjulām || 9 ||

prajāyinīṁ prajāvatīṁ namāmi mātaraṁ satīm |
svakarmakāraṇē gatiṁ harapriyāṁ ca pārvatīm || 10 ||

anantaśaktikāntidāṁ yaśō:’rthabhuktimuktidām |
punaḥ punarjagaddhitāṁ namāmyahaṁ surārcitām || 11 ||

jayēśvari trilōcanē prasīda dēvi pāhi mām |
jayanti tē stuvanti yē śubhaṁ labhantyamōkṣataḥ || 12 ||

sadaiva tē hatadviṣaḥ paraṁ bhavanti sajjuṣaḥ |
jarāḥ parē śivē:’dhunā prasādhi māṁ karōmi kim || 13 ||

atīva mōhitātmanō vr̥thā vicēṣṭitasya mē |
kuru prasāditaṁ manō yathāsmi janmabhañjanaḥ || 14 ||

tathā bhavantu tāvakā yathaiva ghōṣitālakāḥ |
imāṁ stutiṁ mamēritāṁ paṭhanti kālisādhakāḥ |
na tē punaḥ sudustarē patanti mōhagahvarē || 15 ||

iti kālīrahasyē brahma kr̥ta śrī kālī stutiḥ ||


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed