Sri Guhya Kali Vajra Kavacham – śrī guhyakālī vajra kavacam (viśvamaṅgalam)


asya viśvamaṅgalaṁ nāma śrī guhyakālī mahāvajrakavacasya saṁvarta r̥ṣiḥ anuṣṭup chandaḥ, ēkavaktrādi śatavaktrāntā guhyakālī dēvatā, phrēṁ bījaṁ, sphrēṁ śaktiḥ, chrīṁ kīlakaṁ sarvābhīṣṭasiddhi pūrvaka ātmarakṣaṇē japē viniyōgaḥ ||

ōṁ phrēṁ pātu śiraḥ siddhikarālī kālikā mama |
hrīṁ chrīṁ lalāṭaṁ mē siddhivikarāli sadā:’vatu || 1 ||

śrīṁ klīṁ mukhaṁ caṇḍayōgēśvarī rakṣatu sarvadā |
hūṁ strīṁ karṇau vajrakāpālinī mē kālikā:’vatu || 2 ||

aiṁ krauṁ hanū kālasaṅkarṣaṇā mē pātu kālikā |
krīṁ krauṁ bhruvāvugracaṇḍā kālikā mē sadā:’vatu || 3 ||

hāṁ kṣauṁ nētrē siddhilakṣmīravatu pratyahaṁ mama |
hūṁ hrauṁ nāsāṁ caṇḍakāpālinī mē sarvadā:’vatu || 4 ||

āṁ īṁ ōṣṭhādharau pātu sadā samayakubjikā |
glūṁ glauṁ dantān rājarājēśvarī mē rakṣatāt sadā || 5 ||

jūṁ saḥ sadā mē rasanāṁ pātu śrījayabhairavī |
sphrēṁ sphrēṁ pātu svarṇakūṭēśvarī mē cibukaṁ sadā || 6 ||

blūṁ blauṁ kaṇṭhaṁ rakṣatu mē sarvadā tumburēśvarī |
kṣrūṁ kṣrauṁ mē rājamātaṅgī skandhau rakṣatu sarvadā || 7 ||

phrāṁ phrauṁ bhujau vajracaṇḍēśvarī rakṣatu mē sadā |
strēṁ strauṁ vakṣaḥsthalaṁ pātu jayajhaṅkēśvarī mama || 8 ||

phiṁ phāṁ karau rakṣatu mē śivadūtī ca sarvadā |
chraiṁ chrauṁ mē jaṭharaṁ pātu phētkārī ghōrarāviṇī || 9 ||

straiṁ strauṁ guhyēśvari nābhiṁ mama rakṣatu sarvadā |
kṣuṁ kṣauṁ pārśvō sadā pātu bābhuvī ghōrarūpiṇī || 10 ||

grūṁ grauṁ kulēśvarī pātu mama pr̥ṣṭhaṁ ca sarvadā |
klūṁ klauṁ kaṭiṁ rakṣatu mē bhīmādēvī bhayānakā || 11 ||

haiṁ hauṁ mē rakṣatādūrū sarvadā caṇḍakhēcarī |
sphrōṁ sphrauṁ mē jānunī pātu kōraṅgī bhīṣaṇānanā || 12 ||

trīṁ thrīṁ jaṅghāyugaṁ pātu tāmasī sarvadā mama |
jraiṁ jrauṁ pādau mahāvidyā sarvadā mama rakṣatu || 13 ||

ḍrīṁ ṭhrīṁ vāgīśvarī sarvān sandhīn dēhasya mē:’vatu |
khrēṁ khrauṁ śarārādhātūnmē kāmākhyā sarvadā:’vatu || 14 ||

brīṁ brūṁ kātyāyanī pātu daśavāyūṁstanūdbhavān |
jlūṁ jlauṁ pātu mahālakṣmīḥ khānyēkādaśa sarvadā || 15 ||

aiṁ auṁ anūktaṁ yat sthānaṁ śarīrē:’ntarbahiśca mē |
tatsarvaṁ sarvadā pātu harasiddhā harapriyā || 16 ||

phrēṁ chrīṁ hrīṁ strīṁ hūṁ śarīrasakalaṁ sarvadā mama |
guhyakālī divārātrau sandhyāsu parirakṣatu || 17 ||

iti tē kavacaṁ prōktaṁ nāmnā ca viśvamaṅgalam |
sarvēbhyaḥ kavacēbhyastu śrēṣṭhaṁ sārataraṁ param || 18 ||

idaṁ paṭhitvā tvaṁ dēhaṁ bhasmanaivāvaguṇṭhya ca |
tattat sthānēṣu vinyasya baddhavādaḥ kavacaṁ dr̥ḍham || 19 ||

daśavārān manuṁ japtvā yatra kutrāpi gacchatu |
samarē nipatacchastrē:’raṇyē svāpadasaṅkulē || 20 ||

śmaśānē prētabhūtāḍhyakāntārē dasyusaṅkulē |
rājadvārē sapiśunē gahvarē sarpavēṣṭitē || 21 ||

tasya bhītirna kutrāpi carataḥ pr̥thivīmimām |
na ca vyādhibhayaṁ tasya naiva taskarajaṁ bhayam || 22 ||

nāgnyutpātō naiva bhūtaprētajaḥ saṅkaṭastathā |
vidyudvarṣōpalabhayaṁ na kadāpi prabādhatē || 23 ||

na durbhikṣabhayaṁ cāsya na ca māribhayaṁ tathā |
kr̥tyābhicārajā dōṣāḥ spr̥śantyēnaṁ kadāpi na || 24 ||

sahasraṁ japataścāsya puraścaraṇamucyatē |
tatkr̥tvā tu prayuñjīta sarvasminnapi karmaṇi || 25 ||

vaśyakāryō mōhanē ca māraṇōccāṭanē tathā |
stambhanē ca tathā dvēṣē tathā kr̥tyābhicārayōḥ || 26 ||

durgabhaṅgē tathā yuddhē paracakra nivāraṇē |
ētat prayōgāt sarvāṇi kāryāṇi parisādhayēt || 27 ||

bhūtāvēśaṁ nāśayati vivādē jayati dviṣaḥ |
saṅkaṭaṁ tarati kṣipraṁ kalahē jayamāpnuyāt || 28 ||

yadīcchēt mahatīṁ lakṣmīṁ tanayānāyurēva ca |
vidyāṁ kāntiṁ tathaunnatyaṁ yaśaṁ ārōgyamēva ca || 29 ||

bhōgān saukhyaṁ vighnahānimanālasyaṁ mahōdayam |
adhīhi kavacaṁ nityamamunāmuñca ca priyē || 30 ||

kavacēnāmunā sarvaṁ saṁsādhayati sādhakaḥ |
yadyaddhyāyati cittēna siddhaṁ tattatpuraḥ sthitam || 31 ||

durdhaṭaṁ ghaṭayatyētat kavacaṁ viśvamaṅgalam |
viśvasya maṅgalaṁ yasmādatō vai viśvamaṅgalam || 32 ||

sānnidhyakārakaṁ guhyakālyā ētat prakīrtitam |
bhuktvā bhōgānaghaṁ hatvā dēhāntē mōkṣamāpnuyāt || 33 ||

iti śrī guhyakālī viśvamaṅgala kavacam ||


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed