Sri Bhadrakali Kavacham 2 (Jaganmangalam) – śrī bhadrakālī kavacam 2 (jaganmaṅgalam)


śrīdēvyuvāca |
bhagavan karuṇāmbhōdhē śāstrān bhō nidhipāragaḥ |
trailōkyasārayēttattvaṁ jagadrakṣaṇakārakaḥ || 1 ||

bhadrakālyā mahādēvyāḥ kavacaṁ mantragarbhakam |
jaganmaṅgaladaṁ nāma vada śambhō dayānidhē || 2 ||

śrībhairava uvāca |
bhaiṁ bhadrakālīkavacaṁ jaganmaṅgalanāmakam |
guhyaṁ sanātanaṁ puṇyaṁ gōpanīyaṁ viśēṣataḥ || 3 ||

jaganmaṅgalanāmnō:’sya kavacasya r̥ṣiḥ śivaḥ |
uṣṇikchandaḥ samākhyātaṁ dēvatā bhadrakālikā || 4 ||

bhaiṁ bījaṁ hūṁ tathā śaktiḥ svāhā kīlakamucyatē |
dharmārthakāmamōkṣārthē viniyōgaḥ prakīrtitaḥ || 5 ||

asya śrījaganmaṅgalanāmnō bhadrakālī kavacasya śiva r̥ṣiḥ uṣṇik chandaḥ śrībhadrakālī dēvatā bhaiṁ bījaṁ hūṁ śaktiḥ svāhā kīlakaṁ dharmārthakāmamōkṣārthē kavaca pāṭhē viniyōgaḥ |

atha dhyānam |
udyaccandrakalāvataṁsita śikhāṁ krīṅkāravarṇōjjvalāṁ
śyāmāṁ śyāmamukhīṁ ravīndunayanāṁ hūṁvarṇaraktādharām |
bhaiṁ bījāṅkita mānasāṁ śavagatāṁ nīlāmbarōdbhāsitāṁ
svāhālaṅkr̥ta sarvagātralatikāṁ bhaiṁ bhadrakālīṁ bhajē ||

atha kavacam |
ōm | bhaiṁ pātu mē śirō nityaṁ dēvī bhaiṁ bhadrakālikā |
lalāṭaṁ krīṁ sadā pātu mahāratnēśvarī tathā || 1 ||

krīṁ bhruvau pātu mē nityaṁ mahākāmēśvarī tathā |
nētrēvyāt krīṁ ca mē nityaṁ nityānandamayī śivā || 2 ||

gaṇḍau mē pātu bhaiṁ nityaṁ sarvalōkamahēśvarī |
śrutī hrīṁ pātu mē nityaṁ sarvamaṅgalamaṅgalā || 3 ||

nāsāṁ hrīṁ pātu mē nityaṁ mahātribhuvanēśvarī |
adharē hūṁ sadāvyānmē sarvamantramayī tathā || 4 ||

jihvāṁ krīṁ mē sadā pātu viśuddhēśvararūpiṇī |
bhaiṁ hrīṁ hrīṁ mē dantān pātu nityā krīṁ kulasundarī || 5 || [radān]

hrīṁ hūṁ krīṁ mē galaṁ pātu jvālāmaṇḍalamaṇḍanā |
hrīṁ hūṁ krīṁ mē bhujau pātu bhavamōkṣapradāmbikā || 6 ||

hrīṁ hūṁ krīṁ mē karau pātu sarvānandamayī tathā |
stanau krīṁ hūṁ sadā pātu nityā nīlapatākinī || 7 ||

krīṁ bhaiṁ hrīṁ mama vakṣōvyāt brahmavidyāmayī śivā |
bhaiṁ kukṣiṁ mē sadā pātu mahātripurasundarī || 8 ||

aiṁ sauḥ bhaiṁ pātu mē pārśvau vidyā caturdaśātmikā |
aiṁ klīṁ bhaiṁ pātu mē pr̥ṣṭhaṁ sarvamantravibhūṣitā || 9 ||

ōṁ krīṁ aiṁ sauḥ sadāvyānmē nābhiṁ bhaiṁ baindavēśvarī |
ōṁ hrīṁ hūṁ pātu śiśnaṁ mē dēvatā bhagamālinī || 10 ||

hrīṁ hrīṁ hrīṁ mē kaṭiṁ pātu dēvatā bhagarūpiṇī |
hūṁ hūṁ bhaiṁ bhaiṁ sadāvyānmē dēvī brahmasvarūpiṇī || 11 ||

ōṁ krīṁ hūṁ pātu mē jānū mahātripurabhairavī |
ōṁ krīṁ aiṁ sauḥ pātu jaṅghē bālā śrītripurēśvarī || 12 ||

gulphau mē krīṁ sadā pātu śivaśaktisvarūpiṇī |
krīṁ aiṁ sauḥ pātu mē pādau pāyāt śrīkulasundarī || 13 ||

bhaiṁ krīṁ hūṁ śrīṁ sadā pātu pādādhaḥ kulaśēkharā |
ōṁ krīṁ hūṁ śrīṁ sadāvyānmē pādapr̥ṣṭhaṁ mahēśvarī || 14 ||

krīṁ hūṁ śrīṁ bhaiṁ vapuḥ pāyāt sarvaṁ mē bhadrakālikā |
krīṁ hrīṁ hrīṁ pātu māṁ prātardēvēndrī vajrayōginī || 15 ||

hūṁ bhaiṁ māṁ pātu madhyāhnē nityamēkādaśākṣarī |
ōṁ aiṁ sauḥ pātu māṁ sāyaṁ dēvatā paramēśvarī || 16 ||

niśādau krīṁ ca māṁ pātu dēvī śrīṣōḍaśākṣarī |
ardharātrē ca māṁ pātu krīṁ hūṁ bhaiṁ chinnamastakā || 17 ||

niśāvasānasamayē pātu māṁ krīṁ ca pañcamī |
pūrvē māṁ pātu śrīṁ hrīṁ klīṁ rājñī rājyapradāyinī || 18 ||

ōṁ hrīṁ hūṁ māṁ paścimēvyātsarvadā tattvarūpiṇī |
aiṁ sauḥ māṁ dakṣiṇē pātu dēvī dakṣiṇakālikā || 19 ||

aiṁ klīṁ māmuttarē pātu rājarājēśvarī tathā |
vrajantaṁ pātu māṁ śrīṁ hūṁ tiṣṭhantaṁ krīṁ sadāvatu || 20 ||

prabudhaṁ hūṁ sadā pātu suptaṁ māṁ pātu sarvadā |
āgnēyē krīṁ sadā pātu nairr̥tyē hūṁ tathāvatu || 21 ||

vāyavyē krīṁ sadā pāyādaiśānyāṁ bhaiṁ sadāvatu |
urdhvaṁ krīṁ māṁ sadā pātu hyadhastāt hrīṁ tathaiva tu || 22 ||

cauratōyāgnibhītibhyaḥ pāyānmāṁ śrīṁ śivēśvarī |
yakṣabhūtapiśācādi rākṣasēbhyōvatātsadā || 23 ||

aiṁ klīṁ sauḥ hūṁ ca mātaṅgī cōcchiṣṭhapadarūpiṇī |
daityabhūcarabhītibhyō:’vatāddvāviṁśadakṣarī || 24 ||

vismaritaṁ tu yat sthānaṁ yat sthānaṁ nāmavarjitam |
tatsarvaṁ pātu mē nityaṁ dēvī bhaiṁ bhadrakālikā || 25 ||

itīdaṁ kavacaṁ dēvi sarvamantramayaṁ param |
jaganmaṅgalanāmēdaṁ rahasyaṁ sarvakāmikam || 26 ||

rahasyāti rahasyaṁ ca gōpyaṁ guptataraṁ kalau |
mantragarbhaṁ ca sarvasvaṁ bhadrakālyā mayāsmr̥tam || 27 ||

adraṣṭavyamavaktavyaṁ adātavyamavācikam |
dātavyamabhaktēbhyō bhaktēbhyō dīyatē sadā || 28 ||

aśrōtavyamidaṁ varma dīkṣāhīnāya pārvati |
abhaktēbhyōpiputrēbhyō datvā narakamāpnuyāt || 29 ||

mahādāridryaśamanaṁ mahāmaṅgalavardhanam |
bhūrjatvaci likhēddēvi rōcanā candanēna ca || 30 ||

śvētasūtrēṇa saṁvēṣṭya dhārayēnmūrdhni vā bhujē |
mūrdhni dhr̥tvā ca kavacaṁ trailōkyavijayaṁ bhavēt || 31 ||

bhujē dhr̥tvā ripūn rājā jitvā jayamavāpnuyāt |
itīdaṁ kavacaṁ dēvi mūlamantraikasādhanam |
guhyaṁ gōpyaṁ paraṁ puṇyaṁ gōpanīyaṁ svayōnivat || 32 ||

iti śrībhairavītantrē śrī bhadrakālī kavacam |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed