Sri Bhadrakali Kavacham 1 – śrī bhadrakālī kavacam 1


nārada uvāca |
kavacaṁ śrōtumicchāmi tāṁ ca vidyāṁ daśākṣarīm |
nātha tvattō hi sarvajña bhadrakālyāśca sāmpratam || 1 ||

nārāyaṇa uvāca |
śr̥ṇu nārada vakṣyāmi mahāvidyāṁ daśākṣarīm |
gōpanīyaṁ ca kavacaṁ triṣu lōkēṣu durlabham || 2 ||

ōṁ hrīṁ śrīṁ klīṁ kālikāyai svāhēti ca daśākṣarīm |
durvāsā hi dadau rājñē puṣkarē sūryaparvaṇi || 3 ||

daśalakṣajapēnaiva mantrasiddhiḥ kr̥tā purā |
pañcalakṣajapēnaiva paṭhan kavacamuttamam || 4 ||

babhūva siddhakavacō:’pyayōdhyāmājagāma saḥ |
kr̥tsnāṁ hi pr̥thivīṁ jigyē kavacasya prasādataḥ || 5 ||

nārada uvāca |
śrutā daśākṣarī vidyā triṣu lōkēṣu durlabhā |
adhunā śrōtumicchāmi kavacaṁ brūhi mē prabhō || 6 ||

nārāyaṇa uvāca |
śr̥ṇu vakṣyāmi viprēndra kavacaṁ paramādbhutam |
nārāyaṇēna yaddattaṁ kr̥payā śūlinē purā || 7 ||

tripurasya vadhē ghōrē śivasya vijayāya ca |
tadēva śūlinā dattaṁ purā durvāsasē munē || 8 ||

durvāsasā ca yaddattaṁ sucandrāya mahātmanē |
atiguhyataraṁ tattvaṁ sarvamantraughavigraham || 9 ||

atha kavacam |
ōṁ hrīṁ śrīṁ klīṁ kālikāyai svāhā mē pātu mastakam |
klīṁ kapālaṁ sadā pātu hrīṁ hrīṁ hrīmiti lōcanē || 10 ||

ōṁ hrīṁ trilōcanē svāhā nāsikāṁ mē sadāvatu |
klīṁ kālikē rakṣa rakṣa svāhā dantaṁ sadāvatu || 11 ||

hrīṁ bhadrakālikē svāhā pātu mē:’dharayugmakam |
ōṁ hrīṁ hrīṁ klīṁ kālikāyai svāhā kaṇṭhaṁ sadāvatu || 12 ||

ōṁ hrīṁ kālikāyai svāhā karṇayugmaṁ sadāvatu |
ōṁ krīṁ krīṁ klīṁ kālyai svāhā skandhaṁ pātu sadā mama || 13 ||

ōṁ krīṁ bhadrakālyai svāhā mama vakṣaḥ sadāvatu |
ōṁ krīṁ kālikāyai svāhā mama nābhiṁ sadāvatu || 14 ||

ōṁ hrīṁ kālikāyai svāhā mama pr̥ṣṭhaṁ sadāvatu |
raktabījavināśinyai svāhā hastau sadāvatu || 15 ||

ōṁ hrīṁ klīṁ muṇḍamālinyai svāhā pādau sadāvatu |
ōṁ hrīṁ cāmuṇḍāyai svāhā sarvāṅgaṁ mē sadāvatu || 16 ||

prācyāṁ pātu mahākālī āgnēyyāṁ raktadantikā |
dakṣiṇē pātu cāmuṇḍā nairr̥tyāṁ pātu kālikā || 17 ||

śyāmā ca vāruṇē pātu vāyavyāṁ pātu caṇḍikā |
uttarē vikaṭāsyā ca aiśānyāṁ sāṭ-ṭahāsinī || 18 ||

ūrdhvaṁ pātu lōlajihvā māyādyā pātvadhaḥ sadā |
jalē sthalē cāntarikṣē pātu viśvaprasūḥ sadā || 19 ||

phalaśrutiḥ |
iti tē kathitaṁ vatsa sarvamantraughavigraham |
sarvēṣāṁ kavacānāṁ ca sārabhūtaṁ parātparam || 20 ||

saptadvīpēśvarō rājā sucandrō:’sya prasādataḥ |
kavacasya prasādēna māndhātā pr̥thivīpatiḥ || 21 ||

pracētā lōmaśaścaiva yataḥ siddhō babhūva ha |
yatō hi yōgināṁ śrēṣṭhaḥ saubhariḥ pippalāyanaḥ || 22 ||

yadi syāt siddhakavacaḥ sarvasiddhīśvarō bhavēt |
mahādānāni sarvāṇi tapāṁsi ca vratāni ca |
niścitaṁ kavacasyāsya kalāṁ nārhanti ṣōḍaśīm || 23 ||

idaṁ kavacamajñātvā bhajēt kalīṁ jagatprasūm |
śatalakṣaprajaptō:’pi na mantraḥ siddhidāyakaḥ || 24 ||

iti śrī bhadrakālī kavacam |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed