Sri Kali Sahasrakshari – śrī kālī sahasrākṣarī


ōṁ krīṁ krīṁ krīṁ hrīṁ hrīṁ hūṁ hūṁ dakṣiṇē kālikē krīṁ krīṁ krīṁ hrīṁ hrīṁ hūṁ hūṁ svāhā śucijāyā mahāpiśācinī duṣṭacittanivāriṇī krīṁ kāmēśvarī vīṁ haṁ vārāhikē hrīṁ mahāmāyē khaṁ khaḥ krōdhādhipē śrīmahālakṣyai sarvahr̥dayarañjani vāgvādinīvidhē tripurē hasriṁ hasakahalahrīṁ hasraiṁ ōṁ hrīṁ klīṁ mē svāhā ōṁ ōṁ hrīṁ īṁ svāhā dakṣiṇa kālikē krīṁ hūṁ hrīṁ svāhā khaḍgamuṇḍadharē kurukullē tārē ōṁ hrīṁ namaḥ bhayōnmādinī bhayaṁ mama hana hana paca paca matha matha phrēṁ vimōhinī sarvaduṣṭān mōhaya mōhaya hayagrīvē siṁhavāhinī siṁhasthē aśvāruḍhē aśvamuripa vidrāviṇī vidrāvaya mama śatrūn yē māṁ hiṁsitumudyatāstān grasa grasa mahānīlē balākinī nīlapatākē krēṁ krīṁ krēṁ kāmē saṅkṣōbhiṇī ucchiṣṭacāṇḍālikē sarvajagadvaśamānaya vaśamānaya mātaṅginī ucchiṣṭacāṇḍālinī mātaṅginī sarvavaśaṅkarī namaḥ svāhā visphāriṇī kapāladharē ghōrē ghōranādinī bhūra śatrūn vināśinī unmādinī rōṁ rōṁ rōṁ rīṁ hrīṁ śrīṁ hsauḥ sauṁ vada vada klīṁ klīṁ klīṁ krīṁ krīṁ krīṁ kati kati svāhā kāhi kāhi kālikē śambaraghātinī kāmēśvarī kāmikē hraṁ hraṁ krīṁ svāhā hr̥dayāhayē ōṁ hrīṁ krīṁ mē svāhā ṭhaḥ ṭhaḥ ṭhaḥ krīṁ hraṁ hrīṁ cāmuṇḍē hr̥dayajanābhi asūnavagrasa grasa duṣṭajanān amūna śaṅkhinī kṣatajacarcitastanē unnatastanē viṣṭambhakāriṇi vidyādhikē śmaśānavāsinī kalaya kalaya vikalaya vikalaya kālagrāhikē siṁhē dakṣiṇakālikē aniruddhayē brūhi brūhi jagaccitrirē camatkāriṇi haṁ kālikē karālikē ghōrē kaha kaha taḍāgē tōyē gahanē kānanē śatrupakṣē śarīrē mardini pāhi pāhi ambikē tubhyaṁ kala vikalāyai balapramathanāyai yōgamārga gaccha gaccha nidarśikē, dēhini, darśanaṁ dēhi dēhi mardini mahiṣamardinyai svāhā, ripūn darśanē darśaya darśaya siṁhapūrapravēśini vīrakāriṇi krīṁ krīṁ krīṁ hūṁ hūṁ hrīṁ hrīṁ phaṭ svāhā śaktirūpāyai rōṁ vā gaṇapāyai rōṁ rōṁ rōṁ vyāmōhini yantranikē mahākāyāyai prakaṭavadanāyai lōlajihvāyai muṇḍamālini mahākālarasikāyai namō namaḥ brahmarandhramēdinyai namō namaḥ śatruvigrahakalahān tripurabhōginyai viṣajvālāmālinī tantranikē mēghaprabhē śavāvataṁsē haṁsikē kāli kapālini kullē kurukullē caitanyaprabhē prajñē tu sāmrājñi jñāna hrīṁ hrīṁ rakṣa rakṣa jvālāpracaṇḍacaṇḍikēyaṁ śaktimārtaṇḍabhairavi vipracittikē virōdhini ākarṇaya ākarṇaya piśitē piśitapriyē namō namaḥ khaḥ khaḥ khaḥ mardaya mardaya śatrūn ṭhaḥ ṭhaḥ ṭhaḥ kālikāyai namō namaḥ brāhmyai namō namaḥ māhēśvaryai namō namaḥ kaumāryai namō namaḥ vaiṣṇavyai namō namaḥ vārāhyai namō namaḥ indrāṇyai namō namaḥ cāmuṇḍāyai namō namaḥ aparājitāyai namō namaḥ nārasiṁhikāyai namō namaḥ kāli mahākālikē aniruddhakē sarasvati phaṭ svāhā pāhi pāhi lalāṭaṁ bhallāṭanī astrīkalē jīvavahē vācaṁ rakṣa rakṣa paravidyāṁ kṣōbhaya kṣōbhaya ākr̥ṣya ākr̥ṣya kaṭa kaṭa mahāmōhinikē cīrasiddhikē kr̥ṣṇarupiṇī añjanasiddhikē stambhini mōhini mōkṣamārgāni darśaya darśaya svāhā ||

iti śrī kālī sahasrākṣarī |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed