Sri Kali Ekakshari Beeja Mantra (Chintamani) – śrī kālī ēkākṣarī (cintāmaṇi)


śrīgaṇēśāya namaḥ | śrīgurubhyō namaḥ | hariḥ ōm |

śuciḥ –
apavitraḥ pavitrōvā sarvāvasthāṁ gatō:’pi vā |
yaḥ smarēt puṇḍarīkākṣaṁ sa bāhyābhyantaraḥ śuciḥ ||

puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣa ||

ācamya –
krīm | krīm | krīm | (iti trivāraṁ jalaṁ pibēt)
ōṁ kālyai namaḥ | (ōṣṭau prakṣālya)
ōṁ kapālyai namaḥ | (ōṣṭau)
ōṁ kullayai namaḥ | (hastaprakṣālanaṁ)
ōṁ kurukullāyai namaḥ | (mukhaṁ)
ōṁ virōdhinyai namaḥ | (dakṣiṇa nāsikā)
ōṁ vipracittāyai namaḥ | (vāma nāsikā)
ōṁ ugrāyai namaḥ | (dakṣiṇa nētraṁ)
ōṁ ugraprabhāyai namaḥ | (vāma nētraṁ)
ōṁ dīptāyai namaḥ | (dakṣiṇa karṇaṁ)
ōṁ nīlāyai namaḥ | (vāma karṇaṁ)
ōṁ ghanāyai namaḥ | (nābhiṁ)
ōṁ balākāyai namaḥ | (hr̥dayaṁ)
ōṁ mātrāyai namaḥ | (mastakaṁ)
ōṁ mudrāyai namaḥ | (dakṣiṇa skandhaṁ)
ōṁ nityāyai namaḥ | (vāma skandhaṁ)

|| prārthanā ||

guru prārthanā –
akhaṇḍamaṇḍalākāraṁ vyāptaṁ yēna carācaram |
tatpadaṁ darśitaṁ yēna tasmai śrīguravē namaḥ ||

jñānaśaktisamārūḍhaḥ tattvamālāvibhūṣitaḥ |
bhuktimuktipradātā ca tasmai śrīguravē namaḥ ||

gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ |
gurussākṣāt parabrahma tasmai śrī guravē namaḥ ||

śrīgaṇēśa prārthanā –
vighnēśvarāya varadāya surapriyāya
lambōdarāya sakalāya jagaddhitāya |
nāgānanāya śrutiyajñavibhūṣitāya
gaurīsutāya gaṇanātha namō namastē ||

vakratuṇḍa mahākāya sūryakōṭisamaprabha |
nirvighnaṁ kuru mē dēva sarvakāryēṣu sarvadā ||

śrīdakṣiṇāmūrti prārthanā –
bhasmaṁ vyāpāṇḍurāṅga śaśiśakaladharō jñānamudrākṣamālā
vīṇāpustērvirājatkarakamaladharō lōkapaṭ-ṭābhirāmaḥ |
vyākhyāpīṭhēniṣaṇṇā munivaranikaraiḥ sēvyamāna prasannaḥ
savyālakr̥ttivāsāḥ satatamavatu nō dakṣiṇāmūrtimīśaḥ ||

śrīmahākālabhairava prārthanā –
mahākālaṁ yajjēddēvyā dakṣiṇē dhūmravarṇakaṁ
bibhrataṁ daṇḍakhaṭvāṅgau daṁṣṭrābhīmamukhaṁ śiśum |
trinētramūrdhvakēśaṁ ca muṇḍamālāvibhūṣitaṁ
jaṭābhāralasaccandrakhaṇḍamugraṁ jvalannibham ||

|| saṅkalpam ||

ōṁ viṣṇurviṣṇurviṣṇuḥ | ōṁ tatsat śrīmadbhagavatō mahāpuruṣasya viṣṇōrājñayā pravartamānasya śrībrahmaṇō:’hni dvitīya parārdhē śrīśvētavārāhakalpē vaivasvatamanvantarē, aṣṭāviṁśatitamē kaliyugē, kaliprathama caraṇē jambūdvīpē bharatakhaṇḍē bhāratavarṣē puṇyabhūpradēśē ___ pradēśē ___ saṁvatsarē ___ ayaṇē ___ r̥tuḥ ___ māsē ___ pakṣē ___ tithau, ___ vāsarē ___ gōtrōtpanna ___ nāmadhēyāhaṁ śrīkālikā dēvī prītyarthaṁ krīmiti ēkākṣarī mantrajapaṁ kariṣyē |

|| prāṇānāyamya ||

krīṁ (iti bījēna trivāraṁ prāṇāyāmaṁ kuryāt)

|| atha kālī kavacam ||

śrī dakṣiṇakālikā kavacaṁ paṭhatu |

|| atha kālī hr̥dayam ||

śrī dakṣiṇakālī hr̥dayaṁ paṭhatu |

|| mantra viniyōgaḥ ||

asya śrī kālī ēkākṣarī mantrasya bhairava r̥ṣiḥ uṣṇik chandaḥ śrī dakṣiṇakālikā dēvatā kaṁ bījaṁ īṁ śaktiḥ raṁ kīlakaṁ sarvābhīṣṭasiddhyarthē japē viniyōgaḥ |

r̥ṣyādi nyāsaḥ –
ōṁ bhairava r̥ṣayē namaḥ śirasi |
uṣṇik chandasē namaḥ mukhē |
dakṣiṇakālikā dēvatāyai namaḥ hr̥di |
kaṁ bījāya namaḥ guhyē |
īṁ śaktayē namaḥ pādayōḥ |
raṁ kīlakāya namaḥ nābhau |
viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
ōṁ krāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ krīṁ tarjanībhyāṁ namaḥ |
ōṁ krūṁ madhyamābhyāṁ namaḥ |
ōṁ kraiṁ anāmikābhyāṁ namaḥ |
ōṁ krauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ kraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ krāṁ hr̥dayāya namaḥ |
ōṁ krīṁ śirasē svāhā |
ōṁ krūṁ śikhāyai vaṣaṭ |
ōṁ kraiṁ kavacāya hum |
ōṁ krauṁ nētratrayāya vauṣaṭ |
ōṁ kraḥ astrāya phaṭ |
ōṁ bhūrbhuvassuvaḥ iti digbandhaḥ |

vyāpaka nyāsaḥ- krīṁ (iti mantrēṇa trivāraṁ vyāpakaṁ kuryāt)

dhyānam |
karālavadanāṁ ghōrāṁ muktakēśīṁ caturbhujām |
kālikāṁ dakṣiṇāṁ divyāṁ muṇḍamālāvibhūṣitām || 1 ||

sadyaśchinnaśiraḥ khaḍgavāmādhōrdhvakarāmbujām |
abhayaṁ varadaṁ caiva dakṣiṇōrdhvādhapāṇikām || 2 ||

mahāmēghaprabhāṁ śyāmāṁ tathā caiva digambarīm |
kaṇṭhāvasaktamuṇḍālī galadrudhiracarcitām || 3 ||

karṇāvataṁsatānīta śavayugmabhayānakām |
ghōradaṁṣṭrāṁ karālāsyāṁ pīnōnnatapayōdharīm || 4 ||

śavānāṁ karasaṅghātaiḥ kr̥takāñcī hasanmukhīm |
sr̥kkadvayagaladraktadhārā visphuritānanām || 5 ||

ghōrarāvāṁ mahāraudrīṁ śmaśānālayavāsinīm |
bālārkamaṇḍalākāra lōcanatritayānvitām || 6 ||

danturāṁ dakṣiṇavyāpi muktālambika cōccayām |
śavarūpamahādēvahr̥dayōparisaṁsthitām || 7 ||

śivābhirghōrarāvābhiścaturdikṣusamanvitām |
mahākālēna ca samaṁ viparīta ratāturām || 8 ||

sukhaprasannavadanāṁ smērānanasarōruhām |
ēvaṁ sañcintayēt kālīṁ sarvakāmasamr̥ddhidām || 9 ||

lamityādi pañcapūjā –
ōṁ krīṁ kālikāyai namaḥ laṁ pr̥thvītattvātmakaṁ gandhaṁ kālikā dēvī prītayē samarpayāmi |
ōṁ krīṁ kālikāyai namaḥ haṁ ākāśatatvātmakaṁ puṣpaṁ kālikā dēvī prītayē samarpayāmi |
ōṁ krīṁ kālikāyai namaḥ yaṁ vāyutattvātmakaṁ dhūpaṁ kālikā dēvī prītayē āghrāpayāmi |
ōṁ krīṁ kālikāyai namaḥ raṁ vahnitatvātmakaṁ dīpaṁ kālikā dēvī prītayē darśayāmi |
ōṁ krīṁ kālikāyai namaḥ vaṁ jalatattvātmakaṁ naivēdyaṁ kālikā dēvī prītayē nivēdayāmi |
ōṁ krīṁ kālikāyai namaḥ saṁ sarvatattvātmakaṁ sarvōpacārāṇi manasā parikalpya kālikā dēvī prītayē samarpayāmi |

kullukādi mantrāḥ –
1| kullukā – krīṁ hūṁ strīṁ hrīṁ phaṭ (śikhā sthānē dvādaśavāraṁ japēt)
2| sētuḥ – ōṁ (iti hr̥dayē sthānē dvādaśavāraṁ japēt)
3| mahāsētuḥ – krīṁ (iti kaṇṭhasthānē dvādaśavāraṁ japēt)
4| mukhaśōdhana – krīṁ krīṁ krīṁ ōṁ ōṁ ōṁ krīṁ krīṁ krīṁ(iti saptavāraṁ japēt)
5| nirvāṇa – ōṁ aṁ krīṁ aim | aṁ āṁ iṁ īṁ uṁ ūṁ r̥ṁ r̥̄ṁ luṁ* lūṁ* ēṁ aiṁ ōṁ auṁ aṁ aḥ kaṁ khaṁ gaṁ ghaṁ ṅaṁ caṁ chaṁ jaṁ jhaṁ ñaṁ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ ṇaṁ taṁ thaṁ daṁ dhaṁ naṁ paṁ phaṁ baṁ bhaṁ maṁ yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ kṣaṁ ōṁ (iti nābhiṁ spr̥śēt)
6| prāṇayōga – hrīṁ krīṁ hrīṁ (iti hr̥dayē saptavāraṁ japēt)
7| dīpanī – ōṁ krīṁ ōṁ (iti hr̥dayē saptavāraṁ japēt)
8| nidrābhaṅgaḥ – īṁ krīṁ īṁ (iti hr̥dayē sthānē daśavāraṁ japēt)
9| aśaucabhaṅgaḥ – ōṁ krīṁ ōṁ (iti hr̥dayē saptavāraṁ japēt)
10| gāyatrī – ōṁ kālikāyai ca vidmahē śmaśānavāsinyai dhīmahi tannō:’ghōrā pracōdayāt | (iti hr̥dayē trivāraṁ japēt)

ēkākṣarī mantraḥ – krīm |

uttaranyāsaḥ –
ōṁ krāṁ hr̥dayāya namaḥ |
ōṁ krīṁ śirasē svāhā |
ōṁ krūṁ śikhāyai vaṣaṭ |
ōṁ kraiṁ kavacāya hum |
ōṁ krauṁ nētratrayāya vauṣaṭ |
ōṁ kraḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digvimōkaḥ |

japasamarpaṇaṁ –
guhyātiguhyagōptrī tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēvi tvatprasādānmahēśvari ||

sarvaṁ śrīmahākālyarpaṇamastu |

kṣamāyācanā –
aparādhasahasrāṇi kriyantē:’harniśaṁ mayā |
dāsō:’yamiti māṁ matvā kṣamasva paramēśvari || 1 ||

āvāhanaṁ na jānāmi na jānāmi visarjanam |
pūjāṁ caiva na jānāmi kṣamyatāṁ paramēśvari || 2 ||

mantrahīnaṁ kriyāhīnaṁ bhaktihīnaṁ surēśvari |
yatpūjitaṁ mayā dēvi paripūrṇaṁ tadastu mē || 3 ||

bali mantraḥ – krīṁ kālīṁ nārikēla/jambīra baliṁ samarpayāmi namaḥ |
hōma mantraḥ – krīṁ svāhā |
tarpaṇa mantraḥ – krīṁ namaḥ kālikāṁ tarpayāmi svāhā |
mārjana mantraḥ – krīṁ kālikā dēvīṁ abhiṣiñcāmi namaḥ |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed