Sri Kalika Argala Stotram – śrī kālikā argala stōtram


asya śrī kālikārgala stōtrasya bhairava r̥ṣiranuṣṭup chandaḥ śrīkālikā dēvatā mama sarvasiddhisādhanē viniyōgaḥ |

ōṁ namastē kālikē dēvi ādyabījatraya priyē |
vaśamānaya mē nityaṁ sarvēṣāṁ prāṇināṁ sadā || 1 ||

kūrcayugmaṁ lalāṭē ca sthātu mē śavavāhinā |
sarvasaubhāgyasiddhiṁ ca dēhi dakṣiṇa kālikē || 2 ||

bhuvanēśvari bījayugmaṁ bhrūyugē muṇḍamālinī |
kandarparūpaṁ mē dēhi mahākālasya gēhini || 3 ||

dakṣiṇē kālikē nityē pitr̥kānanavāsini |
nētrayugmaṁ ca mē dēhi jyōtirālēpanaṁ mahat || 4 ||

śravaṇē ca punarlajjābījayugmaṁ manōharam |
mahāśrutidharatvaṁ ca mē dēhi mukta kuntalē || 5 ||

hrīṁ hrīṁ bījadvayaṁ dēvi pātu nāsāpuṭē mama |
dēhi nānāvidhi mahyaṁ sugandhiṁ tvaṁ digambarē || 6 ||

punastribījaprathamaṁ dantōṣṭharasanādikam |
gadyapadyamayīṁ vājīṁ kāvyaśāstrādyalaṅkr̥tām || 7 ||

aṣṭādaśapurāṇānāṁ smr̥tīnāṁ ghōracaṇḍikē |
kavitā siddhilaharīṁ mama jihvāṁ nivēśaya || 8 ||

vahnijāyā mahādēvi ghaṇṭikāyāṁ sthirā bhava |
dēhi mē paramēśāni buddhisiddhirasāyakam || 9 ||

turyākṣarī citsvarūpā kālikā mantrasiddhidā |
sā ca tiṣṭhatu hr̥tpadmē hr̥dayānandarūpiṇī || 10 ||

ṣaḍakṣarī mahākālī caṇḍakālī śucismitā |
raktāsinī ghōradaṁṣṭrā bhujayugmē sadā:’vatu || 11 ||

saptākṣarī mahākālī mahākālaratōdyatā |
stanayugmē sūryakarṇō naramuṇḍasukuntalā || 12 ||

tiṣṭha svajaṭharē dēvi aṣṭākṣarī śubhapradā |
putrapautrakalatrādi suhr̥nmitrāṇi dēhi mē || 13 ||

daśākṣarī mahākālī mahākālapriyā sadā |
nābhau tiṣṭhatu kalyāṇī śmaśānālayavāsinī || 14 ||

caturdaśārṇavā yā ca jayakālī sulōcanā |
liṅgamadhyē ca tiṣṭhasva rētasvinī mamāṅgakē || 15 ||

guhyamadhyē guhyakālī mama tiṣṭha kulāṅganē |
sarvāṅgē bhadrakālī ca tiṣṭha mē paramātmikē || 16 ||

kāli pādayugē tiṣṭha mama sarvamukhē śivē |
kapālinī ca yā śaktiḥ khaḍgamuṇḍadharā śivā || 17 ||

pādadvayāṅguliṣvaṅgē tiṣṭha svapāpanāśini |
kullādēvī muktakēśī rōmakūpēṣu vai mama || 18 ||

tiṣṭhatu uttamāṅgē ca kurukullā mahēśvarī |
virōdhinī virōdhē ca mama tiṣṭhatu śaṅkarī || 19 ||

vipracittē mahēśāni muṇḍadhāriṇi tiṣṭha mām |
mārgē durmārgagamanē ugrā tiṣṭhatu sarvadā || 20 ||

prabhādikṣu vidikṣu mām dīptāṁ dīptaṁ karōtu mām |
nīlāśaktiśca pātālē ghanā cākāśamaṇḍalē || 21 ||

pātu śaktirbalākā mē bhuvaṁ mē bhuvanēśvarī |
mātrā mama kulē pātu mudrā tiṣṭhatu mandirē || 22 ||

mitā mē yōginī yā ca tathā mitrakulapradā |
sā mē tiṣṭhatu dēvēśi pr̥thivyāṁ daityadāriṇī || 23 ||

brāhmī brahmakulē tiṣṭha mama sarvārthadāyinī |
nārāyaṇī viṣṇumāyā mōkṣadvārē ca tiṣṭha mē || 24 ||

māhēśvarī vr̥ṣārūḍhā kāśikāpuravāsinī |
śivatāṁ dēhi cāmuṇḍē putrapautrādi cānaghē || 25 ||

kaumārī ca kumārāṇāṁ rakṣārthaṁ tiṣṭha mē sadā |
aparājitā viśvarūpā jayē tiṣṭha svabhāvinī || 26 ||

vārāhī vēdarūpā ca sāmavēdaparāyaṇā |
nārasiṁhī nr̥siṁhasya vakṣaḥsthalanivāsinī || 27 ||

sā mē tiṣṭhatu dēvēśi pr̥thivyāṁ daityadāriṇī |
sarvēṣāṁ sthāvarādīnāṁ jaṅgamānāṁ surēśvarī || 28 ||

svēdajōdbhijāṇḍajānāṁ carāṇāṁ ca bhayādikam |
vināśyāpyabhimatiṁ ca dēhi dakṣiṇa kālikē || 29 ||

ya idaṁ cārgalaṁ dēvi yaḥ paṭhētkālikārcanē |
sarvasiddhimavāpnōti khēcarō jāyatē tu saḥ || 30 ||

iti śrī kālī argala stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed