Sri Kalika Keelaka Stotram – śrī kālikā kīlaka stōtram


asya śrī kālikā kīlakasya sadāśiva r̥ṣiḥ anuṣṭup chandaḥ śrī dakṣiṇakālikā dēvatā sarvārthasiddhisādhanē kīlakanyāsē japē viniyōgaḥ |

athātaḥ sampravakṣyāmi kīlakaṁ sarvakāmadam |
kālikāyāḥ paraṁ tattvaṁ satyaṁ satyaṁ tribhirmamaḥ || 1 ||

durvāsāśca vaśiṣṭhaśca dattātrēyō br̥haspatiḥ |
surēśō dhanadaścaiva aṅgirāśca bhr̥gūdvāhaḥ || 2 ||

cyavanaḥ kārtavīryaśca kaśyapō:’tha prajāpatiḥ |
kīlakasya prasādēna sarvaiśvaryamavāpnuyuḥ || 3 ||

ōṅkāraṁ tu śikhāprāntē lambikā sthāna uttamē |
sahasrārē paṅkajē tu krīṁ krīṁ krīṁ vāgvilāsinī || 4 ||

kūrcabījayugaṁ bhālē nābhau lajjāyugaṁ priyē |
dakṣiṇē kālikē pātu svanāsāpuṭayugmakē || 5 ||

hūṅkāradvandvaṁ gaṇḍē dvē dvēmāyē śravaṇadvayē |
ādyātr̥tīyaṁ vinyasya uttarādhara sampuṭē || 6 ||

svāhā daśanamadhyē tu sarvavarṇannyasēt kramāt |
muṇḍamālā asikarā kālī sarvārthasiddhidā || 7 ||

caturakṣarī mahāvidyā krīṁ krīṁ hr̥daya paṅkajē |
ōṁ hūṁ hrīṁ krīṁ tatō hūṁ phaṭ svāhā ca kaṇṭhakūpakē || 8 ||

aṣṭākṣarī kālikāyā nābhau vinyasya pārvati |
krīṁ dakṣiṇē kālikē krīṁ svāhāntē ca daśākṣarī || 9 ||

mama bāhuyugē tiṣṭha mama kuṇḍalikuṇḍalē |
hūṁ hrīṁ mē vahnijāyā ca hūṁ vidyā tiṣṭha pr̥ṣṭhakē || 10 ||

krīṁ hūṁ hrīṁ vakṣadēśē ca dakṣiṇē kālikē sadā |
krīṁ hūṁ hrīṁ vahnijāyā:’ntē caturdaśākṣarēśvarī || 11 ||

krīṁ tiṣṭha guhyadēśē mē ēkākṣarī ca kālikā |
hrīṁ hūṁ phaṭ ca mahākālī mūlādhāranivāsinī || 12 ||

sarvarōmāṇi mē kālī karāṅgulyaṅkapālinī |
kullā kaṭiṁ kurukullā tiṣṭha tiṣṭha sadā mama || 13 ||

virōdhinī jānuyugmē vipracittā padadvayē |
tiṣṭha mē ca tathā cōgrā pādamūlē nyasēt kramāt || 14 ||

prabhā tiṣṭhatu pādāgrē dīptā pādāṅgulīnapi |
nīlā nyasēdbindudēśē ghanā nādē ca tiṣṭha mē || 15 ||

balākā bindumārgē ca nyasēt sarvāṅgasundarī |
mama pātālakē mātrā tiṣṭha svakulakāyikē || 16 ||

mudrā tiṣṭha svamartyēmāṁ mitāsvaṅgākulēṣu ca |
ētā nr̥muṇḍamālāsragdhāriṇyaḥ khaḍgapāṇayaḥ || 17 ||

tiṣṭhantu mama gātrāṇi sandhikūpāni sarvaśaḥ |
brāhmī ca brahmarandhrē tu tiṣṭhasva ghaṭikā parā || 18 ||

nārāyaṇī nētrayugē mukhē māhēśvarī tathā |
cāmuṇḍā śravaṇadvandvē kaumārī cibukē śubhē || 19 ||

tathāmudaramadhyē tu tiṣṭha mē cāparājitā |
vārāhī cāsthisandhau ca nārasiṁhī nr̥siṁhakē || 20 ||

āyudhāni gr̥hītāni tiṣṭhasvētāni mē sadā |
iti tē kīlakaṁ divyaṁ nityaṁ yaḥ kīlayēt svakam || 21 ||

kavacādau mahēśāni tasyaḥ siddhirna saṁśayaḥ |
śmaśānē prētayōrvāpi prētadarśanatatparaḥ || 22 ||

yaḥ paṭhētpāṭhayēdvāpi sarvasiddhīśvarō bhavēt |
savāgmī dhanavān dakṣaḥ sarvādhyakṣaḥ kulēśvaraḥ || 23 ||

putra bāndhava sampannaḥ samīra sadr̥śō balē |
na rōgavān sadā dhīrastāpatraya niṣūdanaḥ || 24 ||

mucyatē kālikā pāyāt tr̥ṇarāśimivānalā |
na śatrubhyō bhayaṁ tasya durgamēbhyō na bādhyatē || 25 ||

yasya dēśē kīlakaṁ tu dhāraṇaṁ sarvadāmbikē |
tasya sarvārthasiddhiḥ syāt satyaṁ satyaṁ varānanē || 26 ||

mantrācchataguṇaṁ dēvi kavacaṁ yanmayōditam |
tasmācchataguṇaṁ caiva kīlakaṁ sarvakāmadam || 27 ||

tathā cāpyasitā mantraṁ nīlasārasvatē manau |
na siddhyati varārōhē kīlakārgalakē vinā || 28 ||

vinā kīlakārgalakē kālī kavacaṁ yaḥ paṭhēt |
tasya sarvāṇi mantrāṇi stōtrāṇyasiddhayē priyē || 29 ||

iti śrī kālī kīlaka stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed