Sri Dakshina Kali Kavacham 2 – śrī dakṣiṇakālī kavacam 2


kailāsaśikharārūḍhaṁ bhairavaṁ candraśēkharam |
vakṣaḥsthalē samāsīnā bhairavī paripr̥cchati || 1 ||

śrībhairavyuvāca |
dēvēśa paramēśāna lōkānugrahakārakaḥ |
kavacaṁ sūcitaṁ pūrvaṁ kimarthaṁ na prakāśitam || 2 ||

yadi mē mahatī prītistavāsti kula bhairava |
kavacaṁ kālikā dēvyāḥ kathayasvānukampayā || 3 ||

śrībhairava uvāca |
aprakāśya midaṁ dēvi naralōkē viśēṣataḥ |
lakṣavāraṁ vāritāsi strī svabhāvāddhi pr̥cchasi || 4 ||

śrībhairavyuvāca |
sēvakā bahavō nātha kuladharma parāyaṇāḥ |
yatastē tyaktajīvāśā śavōpari citōpari || 5 ||

tēṣāṁ prayōga siddhyarthaṁ svarakṣārthaṁ viśēṣataḥ |
pr̥cchāmi bahuśō dēva kathayasva dayānidhē || 6 ||

śrībhairava uvāca |
kathayāmi śr̥ṇu prājñē kālikā kavacaṁ param |
gōpanīyaṁ paśōragrē svayōnimaparē yathā || 7 ||

asya śrī dakṣiṇakālikā kavacasya bhairava r̥ṣiḥ uṣṇik chandaḥ advaitarūpiṇī śrī dakṣiṇakālikā dēvatā hrīṁ bījaṁ hūṁ śāktiḥ krīṁ kīlakaṁ sarvārtha sādhana puraḥsara mantra siddhyarthē pāṭhē viniyōgaḥ |

atha kavacam |
sahasrārē mahāpadmē karpūradhavalō guruḥ |
vāmōrusthitatacchaktiḥ sadā sarvatra rakṣatu || 8 ||

paramēśaḥ puraḥ pātu parāparagurustathā |
paramēṣṭhī guruḥ pātu divya siddhiśca mānavaḥ || 9 ||

mahādēvī sadā pātu mahādēvaḥ sadā:’vatu |
tripurō bhairavaḥ pātu divyarūpadharaḥ sadā || 10 ||

brahmānandaḥ sadā pātu pūrṇadēvaḥ sadā:’vatu |
calaścittaḥ sadā pātu cēlāñcalaśca pātu mām || 11 ||

kumāraḥ krōdhanaścaiva varadaḥ smaradīpanaḥ |
māyāmāyāvatī caiva siddhaughāḥ pātu sarvadā || 12 ||

vimalō kuśalaścaiva bhīmasēnaḥ sudhākaraḥ |
mīnō gōrakṣakaścaiva bhōjadēvaḥ prajāpatiḥ || 13 ||

mūladēvō rantidēvō vighnēśvara hutāśānaḥ |
santōṣaḥ samayānandaḥ pātu māṁ manavā sadā || 14 ||

sarvē:’pyānandanāthāntaḥ ambāṁ tāṁ mātaraḥ kramāt |
gaṇanāthaḥ sadā pātu bhairavaḥ pātu māṁ sadā || 15 ||

vaṭukō naḥ sadā pātu durgā māṁ parirakṣatu |
śirasaḥ pādaparyantaṁ pātu māṁ ghōradakṣiṇā || 16 ||

tathā śirasi māṁ kālī hr̥di mūlē ca rakṣatu |
sampūrṇa vidyayā dēvī sadā sarvatra rakṣatu || 17 ||

krīṁ krīṁ krīṁ vadanē pātu hr̥di hūṁ hūṁ sadā:’vatu |
hrīṁ hrīṁ pātu sadādhārē dakṣiṇē kālikē hr̥di || 18 ||

krīṁ krīṁ krīṁ pātu mē pūrvē hūṁ hūṁ dakṣē sadā:’vatu |
hrīṁ hrīṁ māṁ paścimē pātu hūṁ hūṁ pātu sadōttarē || 19 ||

pr̥ṣṭhē pātu sadā svāhā mūlā sarvatra rakṣatu |
ṣaḍaṅgē yuvatī pātu ṣaḍaṅgēṣu sadaiva mām || 20 ||

mantrarājaḥ sadā pātu ūrdhvādhō digvidik sthitaḥ |
cakrarājē sthitāścāpi dēvatāḥ paripāntu mām || 21 ||

ugrā ugraprabhā dīptā pātu pūrvē trikōṇakē |
nīlā ghanā balākā ca tathā paratrikōṇakē || 22 ||

mātrā mudrā mitā caiva tathā madhya trikōṇakē |
kālī kapālinī kullā kurukullā virōdhinī || 23 ||

bahiḥ ṣaṭkōṇakē pāntu vipracittā tathā priyē |
sarvāḥ śyāmāḥ khaḍgadharā vāmahastēna tarjanīḥ || 24 ||

brāhmī pūrvadalē pātu nārāyaṇī tathāgnikē |
māhēśvarī dakṣadalē cāmuṇḍā rakṣasē:’vatu || 25 ||

kaumārī paścimē pātu vāyavyē cāparājitā |
vārāhī cōttarē pātu nārasiṁhī śivē:’vatu || 26 ||

aiṁ hrīṁ asitāṅgaḥ pūrvē bhairavaḥ parirakṣatu |
aiṁ hrīṁ ruruścājinakōṇē aiṁ hrīṁ caṇḍastu dakṣiṇē || 27 ||

aiṁ hrīṁ krōdhō nairr̥tē:’vyāt aiṁ hrīṁ unmattakastathā |
paścimē pātu aiṁ hrīṁ māṁ kapālī vāyu kōṇakē || 28 ||

aiṁ hrīṁ bhīṣaṇākhyaśca uttarē:’vatu bhairavaḥ |
aiṁ hrīṁ saṁhāra aiśānyāṁ mātr̥ṇāmaṅkagā śivāḥ || 29 ||

aiṁ hētukō vaṭukaḥ pūrvadalē pātu sadaiva mām |
aiṁ tripurāntakō vaṭukaḥ āgnēyyāṁ sarvadā:’vatu || 30 ||

aiṁ vahni vētālō vaṭukō dakṣiṇē māṁ sadā:’vatu |
aiṁ agnijihvavaṭukō:’vyāt nairr̥tyāṁ paścimē tathā || 31 ||

aiṁ kālavaṭukaḥ pātu aiṁ karālavaṭukastathā |
vāyavyāṁ aiṁ ēkaḥ pātu uttarē vaṭukō:’vatu || 32 ||

aiṁ bhīmavaṭukaḥ pātu aiśānyāṁ diśi māṁ sadā |
aiṁ hrīṁ hrīṁ hūṁ phaṭ svāhāntāścatuḥ ṣaṣṭi mātaraḥ || 33 ||

ūrdhvādhō dakṣavāmārgē pr̥ṣṭhadēśē tu pātu mām |
aiṁ hūṁ siṁhavyāghramukhī pūrvē māṁ parirakṣatu || 34 ||

aiṁ kāṁ kīṁ sarpamukhī agnikōṇē sadā:’vatu |
aiṁ māṁ māṁ mr̥gamēṣamukhī dakṣiṇē māṁ sadā:’vatu || 35 ||

aiṁ cauṁ cauṁ gajarājamukhī nairr̥tyāṁ māṁ sadā:’vatu |
aiṁ mēṁ mēṁ viḍālamukhī paścimē pātu māṁ sadā || 36 ||

aiṁ khauṁ khauṁ krōṣṭumukhī vāyukōṇē sadā:’vatu |
aiṁ hāṁ hāṁ hrasvadīrghamukhī lambōdara mahōdarī || 37 ||

pātumāmuttarē kōṇē aiṁ hrīṁ hrīṁ śivakōṇakē |
hrasvajaṅghatālajaṅghaḥ pralambauṣṭhī sadā:’vatu || 38 ||

ētāḥ śmaśānavāsinyō bhīṣaṇā vikr̥tānanāḥ |
pāntu mā sarvadā dēvyaḥ sādhakābhīṣṭapūrikāḥ || 39 ||

indrō māṁ pūrvatō rakṣēdāgnēyyāmagnidēvatā |
dakṣē yamaḥ sadā pātu nairr̥tyāṁ nairr̥tiśca mām || 40 ||

varuṇō:’vatu māṁ paścāt vāyurmāṁ vāyavē:’vatu |
kubēraścōttarē pāyāt aiśānyāṁ tu sadāśivaḥ || 41 ||

ūrdhvaṁ brahmā sadā pātu adhaścānantadēvatā |
pūrvādidik sthitāḥ pāntu vajrādyāścāyudhāśca mām || 42 ||

kālikā:’vātu śirasi hr̥dayē kālikā:’vatu |
ādhārē kālikā pātu pādayōḥ kālikā:’vatu || 43 ||

dikṣu māṁ kālikā pātu vidikṣu kālikā:’vatu |
ūrdhvaṁ mē kālikā pātu adhaśca kālikā:’vatu || 44 ||

carmāsr̥ṅmāṁsamēdā:’sthi majjā śukrāṇi mē:’vatu |
indriyāṇi manaścaiva dēhaṁ siddhiṁ ca mē:’vatu || 45 ||

ākēśāt pādaparyantaṁ kālikā mē sadā:’vatu |
viyati kālikā pātu pathi māṁ kālikā:’vatu || 46 ||

śayanē kālikā pātu sarvakāryēṣu kālikā |
putrān mē kālikā pātu dhanaṁ mē pātu kālikā || 47 ||

yatra mē saṁśayāviṣṭāstā naśyantu śivājñayā |
itīdaṁ kavacaṁ dēvi brahmalōkē:’pi durlabham || 48 ||

tava prītyā māyākhyātaṁ gōpanīyaṁ svayōnivat |
tava nāmni smr̥tē dēvi sarvajñaṁ ca phalaṁ labhēt || 49 ||

sarvapāpakṣayaṁ yānti vāñchā sarvatra siddhyati |
nāmnāḥ śataguṇaṁ stōtraṁ dhyānam tasmācchatādhikam || 50 ||

tasmāt śatādhikō mantraḥ kavacaṁ tacchatādhikam |
śuciḥ samāhitō bhūtvā bhakti śraddhā samanvitaḥ || 51 ||

saṁsthāpya vāmabhāgē tu śaktiṁ svāmi parāyaṇām |
raktavastraparidhānāṁ śivamantradharāṁ śubhām || 52 ||

yā śaktiḥ sā mahādēvī hararūpaśca sādhakaḥ |
anyō:’nya cintayēddēvīṁ dēvatvamupajāyatē || 53 ||

śaktiyuktō yajēddēvīṁ cakrē vā manasāpi vā |
bhōgaiśca madhuparkādyaistāmbūlaiśca suvāsitaiḥ || 54 ||

tatastu kavacaṁ divyaṁ paṭhadēkamanāḥ priyē |
tasya sarvārtha siddhisyānnātra kāryāvicāraṇā || 55 ||

idaṁ rahasyaṁ paramaṁ paraṁ svastyayanaṁ mahat |
yā sakr̥ttu paṭhēddēvi kavacaṁ dēvadurlabham || 56 ||

sarvayajñaphalaṁ tasya bhavēdēva na saṁśayaḥ |
saṅgrāmē ca jayēt śatrūn mātaṅgāniva kēśarī || 57 ||

nāstrāṇi tasya śastrāṇi śarīrē prabhavanti ca |
tasya vyādhi kadācinna duḥkhaṁ nāsti kadācana || 58 ||

gatistasyaiva sarvatra vāyutulyaḥ sadā bhavēt |
dīrghāyuḥ kāmabhōgīśō gurubhaktaḥ sadā bhavēt || 59 ||

ahō kavaca māhātmyaṁ paṭhyamānasya nityaśaḥ |
vināpi nayayōgēna yōgīśa samatāṁ vrajēt || 60 ||

satyaṁ satyaṁ punaḥ satyaṁ satyaṁ satyaṁ punaḥ punaḥ |
na śaknōmi prabhāvaṁ tu kavacasyāsya varṇitam || 61 ||

iti śrī dakṣiṇakālikā kavacam |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed