Jaganmangala Kali Kavacham – śrī kālī kavacam (jaganmaṅgalam)


bhairavyuvāca |
kālīpūjā śrutā nātha bhāvāśca vividhāḥ prabhō |
idānīṁ śrōtumicchāmi kavacaṁ pūrvasūcitam || 1 ||

tvamēva śaraṇaṁ nātha trāhi māṁ duḥkhasaṅkaṭāt |
sarvaduḥkhapraśamanaṁ sarvapāpapraṇāśanam || 2 ||

sarvasiddhipradaṁ puṇyaṁ kavacaṁ paramādbhutam |
atō vai śrōtumicchāmi vada mē karuṇānidhē || 3 ||

śrī bhairava uvāca |
rahasyaṁ śr̥ṇu vakṣyāmi bhairavi prāṇavallabhē |
śrījaganmaṅgalaṁ nāma kavacaṁ mantravigraham || 4 ||

paṭhitvā dhārayitvā ca trailōkyaṁ mōhayēt kṣaṇāt |
nārāyaṇō:’pi yaddhr̥tvā nārī bhūtvā mahēśvaram || 5 ||

yōginaṁ kṣōbhamanayadyaddhr̥tvā ca raghūdvahaḥ |
varadīptāṁ jaghānaiva rāvaṇādiniśācarān || 6 ||

yasya prasādādīśō:’pi trailōkyavijayī prabhuḥ |
dhanādhipaḥ kubērō:’pi surēśō:’bhūcchacīpatiḥ || 7 ||

ēvaṁ ca sakalā dēvāḥ sarvasiddhīśvarāḥ priyē |
śrījaganmaṅgalasyāsya kavacasya r̥ṣiḥ śivaḥ || 8 ||

chandō:’nuṣṭup dēvatā ca kālikā dakṣiṇēritā |
jagatāṁ mōhanē duṣṭavijayē bhuktimuktiṣu |
yōvidākarṣaṇē caiva viniyōgaḥ prakīrtitaḥ || 9 ||

atha kavacam |
śirō mē kālikā pātu krīṅkāraikākṣarī parā |
krīṁ krīṁ krīṁ mē lalāṭaṁ ca kālikā khaḍgadhāriṇī || 10 ||

hūṁ hūṁ pātu nētrayugmaṁ hrīṁ hrīṁ pātu śrutidvayam |
dakṣiṇē kālikē pātu ghrāṇayugmaṁ mahēśvarī || 11 ||

krīṁ krīṁ krīṁ rasanāṁ pātu hūṁ hūṁ pātu kapōlakam |
vadanaṁ sakalaṁ pātu hrīṁ hrīṁ svāhā svarūpiṇī || 12 ||

dvāviṁśatyakṣarī skandhau mahāvidyākhilapradā |
khaḍgamuṇḍadharā kālī sarvāṅgamabhitō:’vatu || 13 ||

krīṁ hūṁ hrīṁ tryakṣarī pātu cāmuṇḍā hr̥dayaṁ mama |
aiṁ hūṁ ōṁ aiṁ stanadvandvaṁ hrīṁ phaṭ svāhā kakutsthalam || 14 ||

aṣṭākṣarī mahāvidyā bhujau pātu sakartr̥kā |
krīṁ krīṁ hūṁ hūṁ hrīṁ hrīṁ pātu karau ṣaḍakṣarī mama || 15 ||

krīṁ nābhiṁ madhyadēśaṁ ca dakṣiṇē kālikē:’vatu |
krīṁ svāhā pātu pr̥ṣṭhaṁ ca kālikā sā daśākṣarī || 16 ||

krīṁ mē guhyaṁ sadā pātu kālikāyai namastataḥ |
saptākṣarī mahāvidyā sarvatantrēṣu gōpitā || 17 ||

hrīṁ hrīṁ dakṣiṇē kālikē hūṁ hūṁ pātu kaṭidvayam |
kālī daśākṣarī vidyā svāhāntā cōruyugmakam || 18 ||

ōṁ hrīṁ krīṁ mē svāhā pātu jānunī kālikā sadā |
kālī hr̥nnāmavidhēyaṁ caturvargaphalapradā || 19 ||

krīṁ hūṁ hrīṁ pātu sā gulphaṁ dakṣiṇē kālikē:’vatu |
krīṁ hūṁ hrīṁ svāhā padaṁ pātu caturdaśākṣarī mama || 20 ||

khaḍgamuṇḍadharā kālī varadābhayadhāriṇī |
vidyābhiḥ sakalābhiḥ sā sarvāṅgamabhitō:’vatu || 21 ||

kālī kapālinī kullā kurukullā virōdhinī |
vipracittā tathōgrōgraprabhā dīptā ghanatviṣaḥ || 22 ||

nīlā ghanā balākā ca mātrā mudrā mitā ca mām |
ētāḥ sarvāḥ khaḍgadharā muṇḍamālāvibhūṣaṇāḥ || 23 ||

rakṣantu māṁ digvidikṣu brāhmī nārāyaṇī tathā |
māhēśvarī ca cāmuṇḍā kaumārī cā:’parājitā || 24 ||

vārāhī nārasiṁhī ca sarvāśrayātibhūṣaṇāḥ |
rakṣantu svāyudhērdikṣuḥ daśakaṁ māṁ yathā tathā || 25 ||

iti tē kathitaṁ divyaṁ kavacaṁ paramādbhutam |
śrījaganmaṅgalaṁ nāma mahāmantraughavigraham || 26 ||

trailōkyākarṣaṇaṁ brahmakavacaṁ manmukhōditam |
gurupūjāṁ vidhāyātha vidhivat prapaṭhēttataḥ || 27 ||

kavacaṁ triḥsakr̥dvāpi yāvajjñānaṁ ca vā punaḥ |
ētacchatārdhamāvr̥tya trailōkyavijayī bhavēt || 28 ||

trailōkyaṁ kṣōbhayatyēva kavacasya prasādataḥ |
mahākavirbhavēnmāsāt sarvasiddhīśvarō bhavēt || 29 ||

puṣpāñjalīn kālikāyai mūlēnaiva paṭhēt sakr̥t |
śatavarṣasahasrāṇāṁ pūjāyāḥ phalamāpnuyāt || 30 ||

bhūrjē vilikhitaṁ caitat svarṇasthaṁ dhārayēdyadi |
śikhāyāṁ dakṣiṇē bāhau kaṇṭhē vā dhāraṇādbudhaḥ || 31 ||

trailōkyaṁ mōhayēt krōdhāt trailōkyaṁ cūrṇayēt kṣaṇāt |
putravān dhanavān śrīmān nānāvidyānidhirbhavēt || 32 ||

brahmāstrādīni śastrāṇi tadgātrasparśanāttataḥ |
nāśamāyānti sarvatra kavacasyāsya kīrtanāt || 33 ||

mr̥tavatsā ca yā nārī vandhyā vā mr̥taputriṇī |
bahvapatyā jīvavatsā bhavatyēva na saṁśayaḥ || 34 ||

na dēyaṁ paraśiṣyēbhyō hyabhaktēbhyō viśēṣataḥ |
śiṣyēbhyō bhaktiyuktēbhyō hyanyathā mr̥tyumāpnuyāt || 35 ||

spardhāmuddhūya kamalā vāgdēvī mandirē mukhē |
pautrāntaṁ sthairyamāsthāya nivasatyēva niścitam || 36 ||

idaṁ kavacamajñātvā yō japēddakṣakālikām |
śatalakṣaṁ prajaptvāpi tasya vidyā na siddhyati || 37 ||

sahasraghātamāpnōti sō:’cirānmr̥tyumāpnuyāt |
japēdādau japēdantē saptavārāṇyanukramāt || 38 ||

nōdhr̥tya yatra kutrāpi gōpanīyaṁ prayatnataḥ |
likhitvā svarṇapātrē vai pūjākālē tu sādhakaḥ |
mūrdhniṁ dhārya prayatnēna vidyāratnaṁ prapūjayēt || 39 ||

iti śrī kālī jaganmaṅgala kavaca stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed