Sri Dakshina Kali Kavacham 1 – śrī dakṣiṇakālī kavacam 1


bhairava uvāca |
kālikā yā mahāvidyā kathitā bhuvi durlabhā |
tathā:’pi hr̥dayē śalyamasti dēvi kr̥pāṁ kuru || 1 ||

kavacastu mahādēvi kathayasvānukampayā |
yadi nō kathyatē mātarvimuñcāmi tadā tanum || 2 ||

śrīdēvyuvāca |
śaṅkāpi jāyatē vatsa tava snēhāt prakāśitam |
na vaktavyaṁ na draṣṭavyamatiguhyataraṁ mahat || 3 ||

kālikā jagatāṁ mātā śōkaduḥkhavināśinī |
viśēṣataḥ kaliyugē mahāpātakahāriṇī || 4 ||

atha kavacam –
kālī mē purataḥ pātu pr̥ṣṭhataśca kapālinī |
kullā mē dakṣiṇē pātu kurukullā tathōttarē || 5 ||

virōdhinī śiraḥ pātu vipracittā tu cakṣuṣī |
ugrā mē nāsikāṁ pātu karṇau cōgraprabhā matā || 6 ||

vadanaṁ pātu mē dīptā nīlā ca cibukaṁ sadā |
ghanā grīvaṁ sadā pātu balākā bāhuyugmakam || 7 ||

mātrā pātu karadvandvaṁ vakṣō mudrā sadāvatu |
mitā pātu stanadvandvaṁ yōnimaṇḍaladēvatā || 8 ||

brāhmī mē jaṭharaṁ pātu nābhiṁ nārāyaṇī tathā |
ūrū māhēśvarī nityaṁ cāmuṇḍā pātu liṅgakam || 9 ||

kaumārī ca kaṭiṁ pātu tathaiva jānuyugmakam |
aparājitā ca pādau mē vārāhī pātu cāṅgulīn || 10 ||

sandhisthānaṁ nārasiṁhī patrasthā dēvatāvatu |
rakṣāhīnaṁ tu yat sthānaṁ varjitaṁ kavacēna tu || 11 ||

tatsarvaṁ rakṣa mē dēvi kālikē ghōradakṣiṇē |
ūrdhvamadhastathā dikṣu pātu dēvī svayaṁ vapuḥ || 12 ||

hiṁsrēbhyaḥ sarvadā pātu sādhakaṁ ca jalādhikāt |
dakṣiṇākālikā dēvī vyāpakatvē sadāvatu || 13 ||

idaṁ kavacamajñātvā yō japēddēvadakṣiṇām |
na pūjāphalamāpnōti vighnastasya padē padē || 14 ||

kavacēnāvr̥tō nityaṁ yatra yatraiva gacchati |
tatra tatrā:’bhayaṁ tasya na kṣōbhaṁ vidyatē kvacit || 15 ||

iti kālīkulasarvasvē śrī dakṣiṇakālikā kavacam |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed