Sri Kalika Keelaka Stotram – श्री कालिका कीलक स्तोत्रम्


अस्य श्री कालिका कीलकस्य सदाशिव ऋषिः अनुष्टुप् छन्दः श्री दक्षिणकालिका देवता सर्वार्थसिद्धिसाधने कीलकन्यासे जपे विनियोगः ।

अथातः सम्प्रवक्ष्यामि कीलकं सर्वकामदम् ।
कालिकायाः परं तत्त्वं सत्यं सत्यं त्रिभिर्ममः ॥ १ ॥

दुर्वासाश्च वशिष्ठश्च दत्तात्रेयो बृहस्पतिः ।
सुरेशो धनदश्चैव अङ्गिराश्च भृगूद्वाहः ॥ २ ॥

च्यवनः कार्तवीर्यश्च कश्यपोऽथ प्रजापतिः ।
कीलकस्य प्रसादेन सर्वैश्वर्यमवाप्नुयुः ॥ ३ ॥

ओङ्कारं तु शिखाप्रान्ते लम्बिका स्थान उत्तमे ।
सहस्रारे पङ्कजे तु क्रीं क्रीं क्रीं वाग्विलासिनी ॥ ४ ॥

कूर्चबीजयुगं भाले नाभौ लज्जायुगं प्रिये ।
दक्षिणे कालिके पातु स्वनासापुटयुग्मके ॥ ५ ॥

हूङ्कारद्वन्द्वं गण्डे द्वे द्वेमाये श्रवणद्वये ।
आद्यातृतीयं विन्यस्य उत्तराधर सम्पुटे ॥ ६ ॥

स्वाहा दशनमध्ये तु सर्ववर्णन्न्यसेत् क्रमात् ।
मुण्डमाला असिकरा काली सर्वार्थसिद्धिदा ॥ ७ ॥

चतुरक्षरी महाविद्या क्रीं क्रीं हृदय पङ्कजे ।
ओं हूं ह्रीं क्रीं ततो हूं फट् स्वाहा च कण्ठकूपके ॥ ८ ॥

अष्टाक्षरी कालिकाया नाभौ विन्यस्य पार्वति ।
क्रीं दक्षिणे कालिके क्रीं स्वाहान्ते च दशाक्षरी ॥ ९ ॥

मम बाहुयुगे तिष्ठ मम कुण्डलिकुण्डले ।
हूं ह्रीं मे वह्निजाया च हूं विद्या तिष्ठ पृष्ठके ॥ १० ॥

क्रीं हूं ह्रीं वक्षदेशे च दक्षिणे कालिके सदा ।
क्रीं हूं ह्रीं वह्निजायाऽन्ते चतुर्दशाक्षरेश्वरी ॥ ११ ॥

क्रीं तिष्ठ गुह्यदेशे मे एकाक्षरी च कालिका ।
ह्रीं हूं फट् च महाकाली मूलाधारनिवासिनी ॥ १२ ॥

सर्वरोमाणि मे काली कराङ्गुल्यङ्कपालिनी ।
कुल्ला कटिं कुरुकुल्ला तिष्ठ तिष्ठ सदा मम ॥ १३ ॥

विरोधिनी जानुयुग्मे विप्रचित्ता पदद्वये ।
तिष्ठ मे च तथा चोग्रा पादमूले न्यसेत् क्रमात् ॥ १४ ॥

प्रभा तिष्ठतु पादाग्रे दीप्ता पादाङ्गुलीनपि ।
नीला न्यसेद्बिन्दुदेशे घना नादे च तिष्ठ मे ॥ १५ ॥

बलाका बिन्दुमार्गे च न्यसेत् सर्वाङ्गसुन्दरी ।
मम पातालके मात्रा तिष्ठ स्वकुलकायिके ॥ १६ ॥

मुद्रा तिष्ठ स्वमर्त्येमां मितास्वङ्गाकुलेषु च ।
एता नृमुण्डमालास्रग्धारिण्यः खड्गपाणयः ॥ १७ ॥

तिष्ठन्तु मम गात्राणि सन्धिकूपानि सर्वशः ।
ब्राह्मी च ब्रह्मरन्ध्रे तु तिष्ठस्व घटिका परा ॥ १८ ॥

नारायणी नेत्रयुगे मुखे माहेश्वरी तथा ।
चामुण्डा श्रवणद्वन्द्वे कौमारी चिबुके शुभे ॥ १९ ॥

तथामुदरमध्ये तु तिष्ठ मे चापराजिता ।
वाराही चास्थिसन्धौ च नारसिंही नृसिंहके ॥ २० ॥

आयुधानि गृहीतानि तिष्ठस्वेतानि मे सदा ।
इति ते कीलकं दिव्यं नित्यं यः कीलयेत् स्वकम् ॥ २१ ॥

कवचादौ महेशानि तस्यः सिद्धिर्न संशयः ।
श्मशाने प्रेतयोर्वापि प्रेतदर्शनतत्परः ॥ २२ ॥

यः पठेत्पाठयेद्वापि सर्वसिद्धीश्वरो भवेत् ।
सवाग्मी धनवान् दक्षः सर्वाध्यक्षः कुलेश्वरः ॥ २३ ॥

पुत्र बान्धव सम्पन्नः समीर सदृशो बले ।
न रोगवान् सदा धीरस्तापत्रय निषूदनः ॥ २४ ॥

मुच्यते कालिका पायात् तृणराशिमिवानला ।
न शत्रुभ्यो भयं तस्य दुर्गमेभ्यो न बाध्यते ॥ २५ ॥

यस्य देशे कीलकं तु धारणं सर्वदाम्बिके ।
तस्य सर्वार्थसिद्धिः स्यात् सत्यं सत्यं वरानने ॥ २६ ॥

मन्त्राच्छतगुणं देवि कवचं यन्मयोदितम् ।
तस्माच्छतगुणं चैव कीलकं सर्वकामदम् ॥ २७ ॥

तथा चाप्यसिता मन्त्रं नीलसारस्वते मनौ ।
न सिद्ध्यति वरारोहे कीलकार्गलके विना ॥ २८ ॥

विना कीलकार्गलके काली कवचं यः पठेत् ।
तस्य सर्वाणि मन्त्राणि स्तोत्राण्यसिद्धये प्रिये ॥ २९ ॥

इति श्री काली कीलक स्तोत्रम् ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed