Sri Bhadrakali Kavacham 2 (Jaganmangalam) – श्री भद्रकाली कवचम् – २ (जगन्मङ्गलम्)


श्रीदेव्युवाच ।
भगवन् करुणाम्भोधे शास्त्रान् भो निधिपारगः ।
त्रैलोक्यसारयेत्तत्त्वं जगद्रक्षणकारकः ॥ १ ॥

भद्रकाल्या महादेव्याः कवचं मन्त्रगर्भकम् ।
जगन्मङ्गलदं नाम वद शम्भो दयानिधे ॥ २ ॥

श्रीभैरव उवाच ।
भैं भद्रकालीकवचं जगन्मङ्गलनामकम् ।
गुह्यं सनातनं पुण्यं गोपनीयं विशेषतः ॥ ३ ॥

जगन्मङ्गलनाम्नोऽस्य कवचस्य ऋषिः शिवः ।
उष्णिक्छन्दः समाख्यातं देवता भद्रकालिका ॥ ४ ॥

भैं बीजं हूं तथा शक्तिः स्वाहा कीलकमुच्यते ।
धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥ ५ ॥

अस्य श्रीजगन्मङ्गलनाम्नो भद्रकाली कवचस्य शिव ऋषिः उष्णिक् छन्दः श्रीभद्रकाली देवता भैं बीजं हूं शक्तिः स्वाहा कीलकं धर्मार्थकाममोक्षार्थे कवच पाठे विनियोगः ।

अथ ध्यानम् ।
उद्यच्चन्द्रकलावतंसित शिखां क्रीङ्कारवर्णोज्ज्वलां
श्यामां श्याममुखीं रवीन्दुनयनां हूंवर्णरक्ताधराम् ।
भैं बीजाङ्कित मानसां शवगतां नीलाम्बरोद्भासितां
स्वाहालङ्कृत सर्वगात्रलतिकां भैं भद्रकालीं भजे ॥

अथ कवचम् ।
ओम् । भैं पातु मे शिरो नित्यं देवी भैं भद्रकालिका ।
ललाटं क्रीं सदा पातु महारत्नेश्वरी तथा ॥ १ ॥

क्रीं भ्रुवौ पातु मे नित्यं महाकामेश्वरी तथा ।
नेत्रेव्यात् क्रीं च मे नित्यं नित्यानन्दमयी शिवा ॥ २ ॥

गण्डौ मे पातु भैं नित्यं सर्वलोकमहेश्वरी ।
श्रुती ह्रीं पातु मे नित्यं सर्वमङ्गलमङ्गला ॥ ३ ॥

नासां ह्रीं पातु मे नित्यं महात्रिभुवनेश्वरी ।
अधरे हूं सदाव्यान्मे सर्वमन्त्रमयी तथा ॥ ४ ॥

जिह्वां क्रीं मे सदा पातु विशुद्धेश्वररूपिणी ।
भैं ह्रीं ह्रीं मे दन्तान् पातु नित्या क्रीं कुलसुन्दरी ॥ ५ ॥ [रदान्]

ह्रीं हूं क्रीं मे गलं पातु ज्वालामण्डलमण्डना ।
ह्रीं हूं क्रीं मे भुजौ पातु भवमोक्षप्रदाम्बिका ॥ ६ ॥

ह्रीं हूं क्रीं मे करौ पातु सर्वानन्दमयी तथा ।
स्तनौ क्रीं हूं सदा पातु नित्या नीलपताकिनी ॥ ७ ॥

क्रीं भैं ह्रीं मम वक्षोव्यात् ब्रह्मविद्यामयी शिवा ।
भैं कुक्षिं मे सदा पातु महात्रिपुरसुन्दरी ॥ ८ ॥

ऐं सौः भैं पातु मे पार्श्वौ विद्या चतुर्दशात्मिका ।
ऐं क्लीं भैं पातु मे पृष्ठं सर्वमन्त्रविभूषिता ॥ ९ ॥

ओं क्रीं ऐं सौः सदाव्यान्मे नाभिं भैं बैन्दवेश्वरी ।
ओं ह्रीं हूं पातु शिश्नं मे देवता भगमालिनी ॥ १० ॥

ह्रीं ह्रीं ह्रीं मे कटिं पातु देवता भगरूपिणी ।
हूं हूं भैं भैं सदाव्यान्मे देवी ब्रह्मस्वरूपिणी ॥ ११ ॥

ओं क्रीं हूं पातु मे जानू महात्रिपुरभैरवी ।
ओं क्रीं ऐं सौः पातु जङ्घे बाला श्रीत्रिपुरेश्वरी ॥ १२ ॥

गुल्फौ मे क्रीं सदा पातु शिवशक्तिस्वरूपिणी ।
क्रीं ऐं सौः पातु मे पादौ पायात् श्रीकुलसुन्दरी ॥ १३ ॥

भैं क्रीं हूं श्रीं सदा पातु पादाधः कुलशेखरा ।
ओं क्रीं हूं श्रीं सदाव्यान्मे पादपृष्ठं महेश्वरी ॥ १४ ॥

क्रीं हूं श्रीं भैं वपुः पायात् सर्वं मे भद्रकालिका ।
क्रीं ह्रीं ह्रीं पातु मां प्रातर्देवेन्द्री वज्रयोगिनी ॥ १५ ॥

हूं भैं मां पातु मध्याह्ने नित्यमेकादशाक्षरी ।
ओं ऐं सौः पातु मां सायं देवता परमेश्वरी ॥ १६ ॥

निशादौ क्रीं च मां पातु देवी श्रीषोडशाक्षरी ।
अर्धरात्रे च मां पातु क्रीं हूं भैं छिन्नमस्तका ॥ १७ ॥

निशावसानसमये पातु मां क्रीं च पञ्चमी ।
पूर्वे मां पातु श्रीं ह्रीं क्लीं राज्ञी राज्यप्रदायिनी ॥ १८ ॥

ओं ह्रीं हूं मां पश्चिमेव्यात्सर्वदा तत्त्वरूपिणी ।
ऐं सौः मां दक्षिणे पातु देवी दक्षिणकालिका ॥ १९ ॥

ऐं क्लीं मामुत्तरे पातु राजराजेश्वरी तथा ।
व्रजन्तं पातु मां श्रीं हूं तिष्ठन्तं क्रीं सदावतु ॥ २० ॥

प्रबुधं हूं सदा पातु सुप्तं मां पातु सर्वदा ।
आग्नेये क्रीं सदा पातु नैरृत्ये हूं तथावतु ॥ २१ ॥

वायव्ये क्रीं सदा पायादैशान्यां भैं सदावतु ।
उर्ध्वं क्रीं मां सदा पातु ह्यधस्तात् ह्रीं तथैव तु ॥ २२ ॥

चौरतोयाग्निभीतिभ्यः पायान्मां श्रीं शिवेश्वरी ।
यक्षभूतपिशाचादि राक्षसेभ्योवतात्सदा ॥ २३ ॥

ऐं क्लीं सौः हूं च मातङ्गी चोच्छिष्ठपदरूपिणी ।
दैत्यभूचरभीतिभ्योऽवताद्द्वाविंशदक्षरी ॥ २४ ॥

विस्मरितं तु यत् स्थानं यत् स्थानं नामवर्जितम् ।
तत्सर्वं पातु मे नित्यं देवी भैं भद्रकालिका ॥ २५ ॥

इतीदं कवचं देवि सर्वमन्त्रमयं परम् ।
जगन्मङ्गलनामेदं रहस्यं सर्वकामिकम् ॥ २६ ॥

रहस्याति रहस्यं च गोप्यं गुप्ततरं कलौ ।
मन्त्रगर्भं च सर्वस्वं भद्रकाल्या मयास्मृतम् ॥ २७ ॥

अद्रष्टव्यमवक्तव्यं अदातव्यमवाचिकम् ।
दातव्यमभक्तेभ्यो भक्तेभ्यो दीयते सदा ॥ २८ ॥

अश्रोतव्यमिदं वर्म दीक्षाहीनाय पार्वति ।
अभक्तेभ्योपिपुत्रेभ्यो दत्वा नरकमाप्नुयात् ॥ २९ ॥

महादारिद्र्यशमनं महामङ्गलवर्धनम् ।
भूर्जत्वचि लिखेद्देवि रोचना चन्दनेन च ॥ ३० ॥

श्वेतसूत्रेण संवेष्ट्य धारयेन्मूर्ध्नि वा भुजे ।
मूर्ध्नि धृत्वा च कवचं त्रैलोक्यविजयं भवेत् ॥ ३१ ॥

भुजे धृत्वा रिपून् राजा जित्वा जयमवाप्नुयात् ।
इतीदं कवचं देवि मूलमन्त्रैकसाधनम् ।
गुह्यं गोप्यं परं पुण्यं गोपनीयं स्वयोनिवत् ॥ ३२ ॥

इति श्रीभैरवीतन्त्रे श्री भद्रकाली कवचम् ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed