Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhavāni tvāṁ vandē bhavamahiṣi saccitsukhavapuḥ
parākārāṁ dēvīmamr̥talaharīmaindavakalām |
mahākālātītāṁ kalitasaraṇīkalpitatanuṁ
sudhāsindhōrantarvasatimaniśaṁ vāsaramayīm || 1 ||
manastattvaṁ jitvā nayanamatha nāsāgraghaṭitaṁ
punarvyāvr̥ttākṣaḥ svayamapi yadā paśyati parām |
tadānīmēvāsya sphurati bahirantarbhagavatī
parānandākārā paraśivaparā kācidaparā || 2 ||
manōmārgaṁ jitvā maruta iha nāḍīgaṇajuṣō
nirudhyārkaṁ sēnduṁ dahanamapi sañjvālya śikhayā |
suṣumṇāṁ samyōjya ślathayati ca ṣaḍgranthiśaśinaṁ
tavājñācakrasthaṁ vilayati mahāyōgisamayī || 3 ||
yadā tau candrārkau nijasadanasaṁrōdhanavaśā-
-daśaktau pīyūṣasravaṇaharaṇē sā ca bhujagī |
prabuddhā kṣutkruddhā daśati śaśinaṁ baindavagataṁ
sudhādhārāsāraiḥ snapayasi tanuṁ baindavakalē || 4 ||
pr̥thivyāpastējaḥ pavanagaganē tatprakr̥tayaḥ
sthitāstanmātrāstā viṣayadaśakaṁ mānasamiti |
tatō māyā vidyā tadanu ca mahēśaḥ śiva itaḥ
paraṁ tattvātītaṁ militavapurindōḥ parakalā || 5 ||
kumārī yanmandraṁ dhvanati ca tatō yōṣidaparā
kulaṁ tyaktvā rauti sphuṭati ca mahākālabhujagī |
tataḥ pātivratyaṁ bhajati daharākāśakamalē
sukhāsīnā yōṣā bhavasi bhavasītkārarasikā || 6 ||
trikōṇaṁ tē kaulāḥ kulagr̥hamiti prāhuraparē
catuṣkōṇaṁ prāhuḥ samayina imē baindavamiti |
sudhāsindhau tasmin suramaṇigr̥hē sūryaśaśinō-
-ragamyē raśmīnāṁ samayasahitē tvaṁ viharasē || 7 ||
trikhaṇḍaṁ tē cakraṁ śuciraviśaśāṅkātmakatayā
mayūkhaiḥ ṣaṭtriṁśaddaśayutatayā khaṇḍakalitaiḥ |
pr̥thivyādau tattvē pr̥thaguditavadbhiḥ parivr̥taṁ
bhavēnmūlādhārātprabhr̥ti tava ṣaṭcakrasadanam || 8 ||
śataṁ cāṣṭau vahnēḥ śatamapi kalāḥ ṣōḍaśa ravēḥ
śataṁ ṣaṭ ca triṁśatsitamayamayūkhāścaraṇajāḥ |
ya ētē ṣaṣṭiśca triśatamabhavaṁstvaccaraṇajā
mahākaulēstasmānna hi tava śivē kālakalanā || 9 ||
trikōṇaṁ cādhāraṁ tripuratanu tē:’ṣṭāramanaghē
bhavēt svādhiṣṭhānaṁ punarapi daśāraṁ maṇipuram |
daśāraṁ tē saṁvitkamalamatha manvaśrakamumē
viśuddhaṁ syādājñā śiva iti tatō baindavagr̥ham || 10 ||
trikōṇē tē vr̥ttatritayamibhakōṇē vasudalaṁ
kalāśraṁ miśrērē bhavati bhuvanāśrē ca bhuvanam |
catuścakraṁ śaivaṁ nivasati bhagē śāktikamumē
pradhānaikyaṁ ṣōḍhā bhavati ca tayōḥ śaktiśivayōḥ || 11 ||
kalāyāṁ bindvaikyaṁ tadanu ca tayōrnādavibhavē
tayōrnādēnaikyaṁ tadanu ca kalāyāmapi tayōḥ |
tayōrbindāvaikyaṁ tritayavibhavaikyaṁ paraśivē
tadēvaṁ ṣōḍhaikyaṁ bhavati hi saparyā samayinām || 12 ||
kalā nādō binduḥ kramaśa iha varṇāśca caraṇaṁ
ṣaḍabjaṁ cādhāraprabhr̥tikamamīṣāṁ ca milanam |
tadēvaṁ ṣōḍhaikyaṁ bhavati khalu yēṣāṁ samayināṁ
caturdhaikyaṁ tēṣāṁ bhavati hi saparyā samayinām || 13 ||
taḍillēkhāmadhyē sphurati maṇipūrē bhagavatī
caturdhaikyaṁ tēṣāṁ bhavati ca caturbāhuruditā |
dhanurbāṇānikṣūdbhavakusumajānaṅkuśavaraṁ
tathā pāśaṁ bibhratyuditaravibimbākr̥tiruciḥ || 14 ||
bhavatyaikyaṁ ṣōḍhā bhavati bhagavatyāḥ samayināṁ
marutvatkōdaṇḍadyutiniyutabhāsā samaruciḥ |
bhavatpāṇivrātō daśavidha itīdaṁ maṇipurē
bhavāni pratyakṣaṁ tava vapurupāstē na hi param || 15 ||
ityaikyanirūpaṇam ||
bhavāni śrīhastairvahasi phaṇipāśaṁ sr̥ṇimathō
dhanuḥ pauṇḍraṁ pauṣpaṁ śaramatha japasrakchukavarau |
atha dvābhyāṁ mudrāmabhayavaradānaikarasikāṁ
kvaṇadvīṇāṁ dvābhyāṁ tvamurasi karābhyāṁ ca bibhr̥ṣē || 16 ||
trikōṇairaṣṭāraṁ tribhirapi daśāraṁ samudabhū-
-ddaśāraṁ bhūgēhādapi ca bhuvanāśraṁ samabhavat |
tatō:’bhūnnāgāraṁ nr̥patidalamasmāt trivalayaṁ
caturdvāḥprākāratritayamidamēvāmba śaraṇam || 17 ||
catuḥṣaṣṭistantrāṇyapi kulamataṁ ninditamabhū-
-dyadētanmiśrākhyaṁ matamapi bhavēnninditamiha |
śubhākhyāḥ pañcaitāḥ śrutisaraṇisiddhāḥ prakr̥tayō
mahāvidyāstāsāṁ bhavati paramārthō bhagavatī || 18 ||
smarō mārō māraḥ smara iti parō māramadanaḥ
smarānaṅgāścēti smaramadanamārāḥ smara iti |
trikhaṇḍaḥ khaṇḍāntē kalitabhuvanēśyakṣarayuta-
-ścatuḥ pañcārṇāstē traya iti ca pañcākṣaramanuḥ || 19 ||
trikhaṇḍē tvanmantrē śaśisavitr̥vahnyātmakatayā
svarāścandrē līnāḥ savitari kalāḥ kādaya iha |
yakārādyā vahnāvatha kaṣayugaṁ baindavagr̥hē
nilīnaṁ sādākhyē śivayuvati nityaindavakalē || 20 ||
kakārākārābhyāṁ svaragaṇamavaṣṭabhya nikhilaṁ
kalāpratyāhārāt sakalamabhavadvyañjanagaṇaḥ |
trikhaṇḍē syāt pratyāharaṇamidamanvakkaṣayugaṁ
kṣakāraścākāśē:’kṣaratanutayā cākṣaramiti || 21 ||
vidēhēndrāpatyaṁ śruta iha r̥ṣiryasya ca manō-
-rayaṁ cārthaḥ samyak śrutiśirasi taittiryakar̥ci |
r̥ṣiṁ hitvā cāsyā hr̥dayakamalē naitamr̥ṣimi-
-tyr̥cābhyuktaḥ pūjāvidhiriha bhavatyāḥ samayinām || 22 ||
trikhaṇḍastvanmantrastava ca saraghāyāṁ niviśatē
śriyō dēvyāḥ śēṣō yata iha samastāḥ śaśikalāḥ |
trikhaṇḍē traikhaṇḍyaṁ nivasati samantrē ca subhagē
ṣaḍabjāraṇyānī tritayayutakhaṇḍē nivasati || 23 ||
trayaṁ caitat svāntē paramaśivaparyaṅkanilayē
parē sādākhyē:’sminnivasati caturdhaikyakalanāt |
svarāstē līnāstē bhagavati kalāśrē ca sakalāḥ
kakārādyā vr̥ttē tadanu caturaśrē ca yamukhāḥ || 24 ||
halō bindurvargāṣṭakamibhadalaṁ śāmbhavavapu-
-ścatuścakraṁ śakrasthitamanubhayaṁ śaktiśivayōḥ |
niśādyā darśādyāḥ śrutinigaditāḥ pañcadaśadhā
bhavēyurnityāstāstava janani mantrākṣaragaṇāḥ || 25 ||
imāstāḥ ṣōḍaśyāstava ca saraghāyāṁ śaśikalā-
-svarūpāyāṁ līnā nivasati tava śrīśaśikalā |
ayaṁ pratyāhāraḥ śruta iha kalāvyañjanagaṇaḥ
kakārēṇākāraḥ svaragaṇamaśēṣaṁ kathayati || 26 ||
kṣakāraḥ pañcāśatkala iti halō baindavagr̥haṁ
kakārādūrdhvaṁ syājjanani tava nāmākṣaramiti |
bhavētpūjākālē maṇikhacitabhūṣābhirabhitaḥ
prabhābhirvyālīḍhaṁ bhavati maṇipūraṁ sarasijam || 27 ||
vadantyēkē vr̥ddhā maṇiriti jalaṁ tēna nibiḍaṁ
parē tu tvadrūpaṁ maṇidhanuritīdaṁ samayinaḥ |
anāhatyā nādaḥ prabhavati suṣumṇādhvajanita-
-stadā vāyōstatra prabhava idamāhuḥ samayinaḥ || 28 ||
tadētattē saṁvitkamalamiti sañjñāntaramumē
bhavētsaṁvitpūjā bhavati kamalē:’smin samayinām |
viśuddhyākhyē cakrē viyaduditamāhuḥ samayinaḥ
sadāpūrvō dēvaḥ śiva iti himānīsamatanuḥ || 29 ||
tvadīyairuddyōtairbhavati ca viśuddhyākhyasadanaṁ
bhavētpūjā dēvyā himakarakalābhiḥ samayinām |
sahasrārē cakrē nivasati kalāpañcadaśakaṁ
tadētannityākhyaṁ bhramati sitapakṣē samayinām || 30 ||
ataḥ śuklē pakṣē pratidinamiha tvāṁ bhagavatīṁ
niśāyāṁ sēvantē niśi caramabhāgē samayinaḥ |
śuciḥ svādhiṣṭhānē ravirupari saṁvitsarasijē
śaśī cājñācakrē hariharavidhigranthaya imē || 31 ||
kalāyāḥ ṣōḍaśyāḥ pratiphalitabimbēna sahitaṁ
tadīyaiḥ pīyūṣaiḥ punaradhikamāplāvitatanuḥ |
sitē pakṣē sarvāstithaya iha kr̥ṣṇē:’pi ca samā
yadā cāmāvāsyā bhavati na hi pūjā samayinām || 32 ||
iḍāyāṁ piṅgalyāṁ carata iha tau sūryaśaśinau
tamasyādhārē tau yadi tu militau sā tithiramā |
tadājñācakrasthaṁ śiśirakarabimbē ravinibhaṁ
dr̥ḍhavyālīḍhaṁ sadvigalitasudhāsāravisaram || 33 ||
mahāvyōmasthēndōramr̥talaharīplāvitatanuḥ
praśuṣyadvai nāḍīprakaramaniśaṁ plāvayati tat |
yadājñāyāṁ vidyunniyutaniyutābhākṣaramayī
sthitā vidyullēkhā bhagavati vidhigranthimabhinat || 34 ||
tatō gatvā jyōtsnāmayasamayalōkaṁ samayināṁ
parākhyā sādākhyā jayati śivatattvēna militā |
sahasrārē padmē śiśiramahasāṁ bimbamaparaṁ
tadēva śrīcakraṁ saraghamiti tadbaindavamiti || 35 ||
vadantyēkē santaḥ paraśivapadē tattvamilitē
tatastvaṁ ṣaḍviṁśī bhavasi śivayōrmēlanavapuḥ |
trikhaṇḍē:’smin svāntē paramapadaparyaṅkasadanē
parē sādākhyē:’sminnivasati caturdhaikyakalanāt || 36 ||
kṣitau vahnirvahnau vasudalajalē diṅmaruti dik-
-kalāśrē manvaśraṁ dr̥śi vasurathō rājakamalē |
pratidvaitagranthistadupari caturdvārasahitaṁ
mahīcakraṁ caikaṁ bhavati bhagakōṇaikyakalanāt || 37 ||
iti mantracakraikyam ||
ṣaḍabjāraṇyē tvāṁ samayina imē pañcakasamāṁ
yadā saṁvidrūpāṁ vidadhati ca ṣōḍhaikyakalitām |
manō jitvā cājñāsarasija iha prādurabhavat
taḍillēkhā nityā bhagavati tavādhārasadanāt || 38 ||
bhavatsāmyaṁ kēcit tritayamiti kaulaprabhr̥tayaḥ
paraṁ tattvākhyaṁ cētyaparamidamāhuḥ samayinaḥ |
kriyāvasthārūpaṁ prakr̥tirabhidhāpañcakasamaṁ
tadēṣāṁ sāmyaṁ syādavaniṣu ca yō vētti sa muniḥ || 39 ||
ityaikyanirūpaṇam ||
vaśinyādyā aṣṭāvakacaṭatapādyāḥ prakr̥tayaḥ
svavargasthāḥ svasvāyudhakalitahastāḥ svaviṣayāḥ |
yathāvargaṁ varṇapracuratanavō yābhirabhavaṁ-
-stava prastārāstē traya iti jagustē samayinaḥ || 40 ||
imā nityā varṇāstava caraṇasammēlanavaśā-
-nmahāmērusthāḥ syurmanumilanakailāsavapuṣaḥ |
vaśinyādyā ētā api tava sabindvātmakatayā
mahīprastārō:’yaṁ krama iti rahasyaṁ samayinām || 41 ||
iti prastāratrayanirūpaṇam ||
bhavēnmūlādhāraṁ taduparitanaṁ cakramapi ta-
-ddvayaṁ tāmisrākhyaṁ śikhikiraṇasammēlanavaśāt |
tadētatkaulānāṁ pratidinamanuṣṭhēyamuditaṁ
bhavatyā vāmākhyaṁ matamapi parityājyamubhayam || 42 ||
amīṣāṁ kaulānāṁ bhagavati bhavētpūjanavidhi-
-stava svādhiṣṭhānē tadanu ca bhavēnmūlasadanē |
atō bāhyā pūjā bhavati bhagarūpēṇa ca tatō
niṣiddhācārō:’yaṁ nigamavirahō:’nindyacaritē || 43 ||
navavyūhaṁ kaulaprabhr̥tikamataṁ tēna sa vibhu-
-rnavātmā dēvō:’yaṁ jagadudayakr̥dbhairavavapuḥ |
navātmā vāmādiprabhr̥tibhiridaṁ bhairavavapu-
-rmahādēvī tābhyāṁ janakajananīmajjagadidam || 44 ||
bhavēdētaccakradvitayamatidūraṁ samayināṁ
visr̥jyaitadyugmaṁ tadanu maṇipūrākhyasadanē |
tvayā sr̥ṣṭairvāripratiphalitasūryēndukiraṇai-
-rdvidhā lōkē pūjāṁ vidadhati bhavatyāḥ samayinaḥ || 45 ||
adhiṣṭhānādhāradvitayamidamēvaṁ daśadalaṁ
sahasrārājjātaṁ maṇipuramatō:’bhūddaśadalam |
hr̥dambhōjānmūlānnr̥padalamabhūt svāntakamalaṁ
tadēvaikō bindurbhavati jagadutpattikr̥dayam || 46 ||
sahasrāraṁ bindurbhavati ca tatō baindavagr̥haṁ
tadētasmājjātaṁ jagadidamaśēṣaṁ sakaraṇam |
tatō mūlādhārāddvitayamabhavat taddaśadalaṁ
sahasrārājjātaṁ taditi daśadhā bindurabhavat || 47 ||
tadētadbindōryaddaśakamabhavattatprakr̥tikaṁ
daśāraṁ sūryāraṁ nr̥padalamabhūt svāntakamalam |
rahasyaṁ kaulānāṁ dvitayamabhavanmūlasadanaṁ
tathādhiṣṭhānaṁ ca prakr̥timiha sēvanta iha tē || 48 ||
atastē kaulāstē bhagavati dr̥ḍhaprākr̥tajanā
iti prāhuḥ prājñāḥ kulasamayamārgadvayavidaḥ |
mahāntaḥ sēvantē sakalajananīṁ baindavagr̥hē
śivākārāṁ nityāmamr̥tajharikāmaindavakalām || 49 ||
idaṁ kālōtpattisthitilayakaraṁ padmanikaraṁ
trikhaṇḍaṁ śrīcakraṁ manurapi ca tēṣāṁ ca milanam |
tadaikyaṁ ṣōḍhā vā bhavati ca caturdhēti ca tathā
tayōḥ sāmyaṁ pañcaprakr̥tikamidaṁ śāstramuditam || 50 ||
upāstērētasyāḥ phalamapi ca sarvādhikamabhū-
-ttadētatkaulānāṁ phalamiha hi caitat samayinām |
sahasrārē padmē subhagasubhagōdēti subhagē
paraṁ saubhāgyaṁ yattadiha tava sāyujyapadavī || 51 ||
atō:’syāḥ saṁsiddhau subhagasubhagākhyā gurukr̥pā-
-kaṭākṣavyāsaṅgāt sravadamr̥taniṣyandasulabhā |
tayā viddhō yōgī vicarati niśāyāmapi divā
divā bhānū rātrau vidhuriva kr̥tārthīkr̥tamatiḥ || 52 ||
iti paramapūjya śrīgauḍapādācarya viracitā subhagōdaya stutiḥ ||
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.