Sri Varahi (Vartali) Moola Mantram – śrī vārāhī (vārtālī) mantraḥ


asya śrī vārtālī mantrasya śiva r̥ṣiḥ jagatī chandaḥ vārtālī dēvatā glauṁ bījaṁ svāhā śaktiḥ mama akhilāvāptayē japē viniyōgaḥ ||

r̥ṣyādinyāsaḥ –
ōṁ śiva r̥ṣayē namaḥ śirasi |
jagatī chandasē namaḥ mukhē |
vārtālī dēvatāyai namō hr̥di |
glauṁ bījāya namō liṅgē |
svāhā śaktayē namaḥ pādayōḥ |
viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
ōṁ vārtāli aṅguṣṭhābhyāṁ namaḥ |
ōṁ vārāhi tarjanībhyāṁ namaḥ |
ōṁ vārāhamukhi madhyamābhyāṁ namaḥ |
ōṁ andhē andhini anāmikābhyāṁ namaḥ |
ōṁ rundhē rundhini kaniṣṭhikābhyāṁ namaḥ |
ōṁ jambhē jambhini karatala karapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ vārtāli hr̥dayāya namaḥ |
ōṁ vārāhi śirasē svāhā |
ōṁ vārāhamukhi śikhāyai vaṣaṭ |
ōṁ andhē andhini kavacāya hum |
ōṁ rundhē rundhini nētratrayāya vauṣaṭ |
ōṁ jambhē jambhini astrāya phaṭ |

dhyānam –
raktāmbhōruhakarṇikōparigatē śāvāsanē saṁsthitāṁ
muṇḍasrakparirājamānahr̥dayāṁ nīlāśmasadrōciṣam |
hastābjairmusalaṁ halā:’bhayavarān sambibhratīṁ satkucāṁ
vārtālīmaruṇāmbarāṁ trinayanāṁ vandē varāhānanām ||

pañcapūjā –
laṁ – pr̥thivyātmikāyai gandhaṁ parikalpayāmi |
haṁ – ākāśātmikāyai puṣpaṁ parikalpayāmi |
yaṁ – vāyvātmikāyai dhūpaṁ parikalpayāmi |
raṁ – agnyātmikāyai dīpaṁ parikalpayāmi |
vaṁ – amr̥tātmikāyai amr̥tanaivēdyaṁ parikalpayāmi |
saṁ – sarvātmikāyai sarvōpacārān parikalpayāmi |

atha caturdaśōttaraśatākṣari mantraḥ –
ōṁ aiṁ glauṁ aiṁ namō bhagavati vārtāli vārāhi vārāhamukhi aiṁ glauṁ aiṁ andhē andhini namō rundhē rundhini namō jambhē jambhini namō mōhē mōhini namaḥ stambhē stambhini namaḥ aiṁ glauṁ aiṁ sarva duṣṭa praduṣṭānāṁ sarvēṣāṁ sarva vāk pada citta cakṣurmukha gati jihvā stambhanaṁ kuru kuru śīghraṁ vaśaṁ kuru kuru aiṁ glauṁ aiṁ ṭhaḥ ṭhaḥ ṭhaḥ ṭhaḥ huṁ phaṭ svāhā ||

hr̥dayādinyāsaḥ –
ōṁ vārtāli hr̥dayāya namaḥ |
ōṁ vārāhi śirasē svāhā |
ōṁ vārāhamukhi śikhāyai vaṣaṭ |
ōṁ andhē andhini kavacāya hum |
ōṁ rundhē rundhini nētratrayāya vauṣaṭ |
ōṁ jambhē jambhini astrāya phaṭ |

samarpaṇam –
guhyātiguhyagōptrī tvaṁ gr̥hāṇāsmat kr̥taṁ japam |
siddhirbhavatu mē dēvi tvatprasādānmayi sthirā ||


See more śrī vārāhī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed