Sri Maha Kali Shatanama Stotram (Brihan Nila Tantram) – śrī mahākālī śatanāma stōtram (br̥hannīlatantrē)


śrīdēvyuvāca |
purā pratiśrutaṁ dēva krīḍāsaktō yadā bhavān |
nāmnāṁ śataṁ mahākālyāḥ kathayasva mayi prabhō || 1 ||

śrībhairava uvāca |
sādhu pr̥ṣṭaṁ mahādēvi akathyaṁ kathayāmi tē |
na prakāśyaṁ varārōhē svayōniriva sundari || 2 ||

prāṇādhikapriyatarā bhavatī mama mōhinī |
kṣaṇamātraṁ na jīvāmi tvāṁ vinā paramēśvari || 3 ||

yathādarśē:’malē bimbaṁ ghr̥taṁ dadhyādisamyutam |
tathāhaṁ jagatāmādyē tvayi sarvatra gōcaraḥ || 4 ||

śr̥ṇu dēvi pravakṣyāmi japāt sārvajñadāyakam |
sadāśiva r̥ṣiḥ prōktō:’nuṣṭup chandaśca īritaḥ || 5 ||

dēvatā bhairavō dēvi puruṣārthacatuṣṭayē |
viniyōgaḥ prayōktavyaḥ sarvakarmaphalapradaḥ || 6 ||

atha stōtram |
mahākālī jagaddhātrī jaganmātā jaganmayī |
jagadambā jagatsārā jagadānandakāriṇī || 7 ||

jagadvidhvaṁsinī gaurī duḥkhadāridryanāśinī |
bhairavabhāvinī bhāvānantā sārasvatapradā || 8 ||

caturvargapradā sādhvī sarvamaṅgalamaṅgalā |
bhadrakālī viśālākṣī kāmadātrī kalātmikā || 9 ||

nīlavāṇī mahāgaurasarvāṅgā sundarī parā |
sarvasampatpradā bhīmanādinī varavarṇinī || 10 ||

varārōhā śivārōhā mahiṣāsuraghātinī |
śivapūjyā śivaprītā dānavēndraprapūjitā || 11 ||

sarvavidyāmayī śarvasarvābhīṣṭaphalapradā |
kōmalāṅgī vidhātrī ca vidhātr̥varadāyinī || 12 ||

pūrṇēnduvadanā nīlamēghavarṇā kapālinī |
kurukullā vipracittā kāntacittā madōnmadā || 13 ||

mattāṅgī madanaprītā madāghūrṇitalōcanā |
madōttīrṇā kharparā:’sinaramuṇḍavilāsinī || 14 ||

naramuṇḍasrajā dēvī khaḍgahastā bhayānakā |
aṭ-ṭahāsayutā padmā padmarāgōpaśōbhitā || 15 ||

varā:’bhayapradā kālī kālarātrisvarūpiṇī |
svadhā svāhā vaṣaṭkārā śaradindusamaprabhā || 16 ||

śaratjyōtsnā ca saṁhlādā viparītaratāturā |
muktakēśī chinnajaṭā jaṭājūṭavilāsinī || 17 ||

sarparājayutā bhīmā sarparājōparisthitā |
śmaśānasthā mahānandistutā sandīptalōcanā || 18 ||

śavāsanaratā nandā siddhacāraṇasēvitā |
balidānapriyā garbhā bhūrbhuvaḥsvaḥsvarūpiṇī || 19 ||

gāyatrī caiva sāvitrī mahānīlasarasvatī |
lakṣmīrlakṣaṇasamyuktā sarvalakṣaṇalakṣitā || 20 ||

vyāghracarmāvr̥tā mēdhyā trivalīvalayāñcitā |
gandharvaiḥ saṁstutā sā hi tathā cēndā mahāparā || 21 ||

pavitrā paramā māyā mahāmāyā mahōdayā |
iti tē kathitaṁ divyaṁ śataṁ nāmnāṁ mahēśvari || 22 ||

yaḥ paṭhēt prātarutthāya sa tu vidyānidhirbhavēt |
iha lōkē sukhaṁ bhuktvā dēvīsāyujyamāpnuyāt || 23 ||

tasya vaśyā bhavantyētē siddhaughāḥ sacarācarāḥ |
khēcarā bhūcarāścaiva tathā svargacarāśca yē || 24 ||

tē sarvē vaśamāyānti sādhakasya hi nānyathā |
nāmnāṁ varaṁ mahēśāni parityajya sahasrakam || 25 ||

paṭhitavyaṁ śataṁ dēvi caturvargaphalapradam |
ajñātvā paramēśāni nāmnāṁ śataṁ mahēśvari || 26 ||

bhajatē yō mahakālīṁ siddhirnāsti kalau yugē |
prapaṭhēt prayatō bhaktyā tasya puṇyaphalaṁ śr̥ṇu || 27 ||

lakṣavarṣasahasrasya kālīpūjāphalaṁ bhavēt |
bahunā kimihōktēna vāñchitārthī bhaviṣyati || 28 ||

iti śrībr̥hannīlatantrē trayōviṁśaḥ paṭalē bhairavapārvatīsaṁvādē śrī mahākālī śatanāma stōtram ||


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed