Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
purā pratiśrutaṁ dēva krīḍāsaktō yadā bhavān |
nāmnāṁ śataṁ mahākālyāḥ kathayasva mayi prabhō || 1 ||
śrībhairava uvāca |
sādhu pr̥ṣṭaṁ mahādēvi akathyaṁ kathayāmi tē |
na prakāśyaṁ varārōhē svayōniriva sundari || 2 ||
prāṇādhikapriyatarā bhavatī mama mōhinī |
kṣaṇamātraṁ na jīvāmi tvāṁ vinā paramēśvari || 3 ||
yathādarśē:’malē bimbaṁ ghr̥taṁ dadhyādisamyutam |
tathāhaṁ jagatāmādyē tvayi sarvatra gōcaraḥ || 4 ||
śr̥ṇu dēvi pravakṣyāmi japāt sārvajñadāyakam |
sadāśiva r̥ṣiḥ prōktō:’nuṣṭup chandaśca īritaḥ || 5 ||
dēvatā bhairavō dēvi puruṣārthacatuṣṭayē |
viniyōgaḥ prayōktavyaḥ sarvakarmaphalapradaḥ || 6 ||
atha stōtram |
mahākālī jagaddhātrī jaganmātā jaganmayī |
jagadambā jagatsārā jagadānandakāriṇī || 7 ||
jagadvidhvaṁsinī gaurī duḥkhadāridryanāśinī |
bhairavabhāvinī bhāvānantā sārasvatapradā || 8 ||
caturvargapradā sādhvī sarvamaṅgalamaṅgalā |
bhadrakālī viśālākṣī kāmadātrī kalātmikā || 9 ||
nīlavāṇī mahāgaurasarvāṅgā sundarī parā |
sarvasampatpradā bhīmanādinī varavarṇinī || 10 ||
varārōhā śivārōhā mahiṣāsuraghātinī |
śivapūjyā śivaprītā dānavēndraprapūjitā || 11 ||
sarvavidyāmayī śarvasarvābhīṣṭaphalapradā |
kōmalāṅgī vidhātrī ca vidhātr̥varadāyinī || 12 ||
pūrṇēnduvadanā nīlamēghavarṇā kapālinī |
kurukullā vipracittā kāntacittā madōnmadā || 13 ||
mattāṅgī madanaprītā madāghūrṇitalōcanā |
madōttīrṇā kharparā:’sinaramuṇḍavilāsinī || 14 ||
naramuṇḍasrajā dēvī khaḍgahastā bhayānakā |
aṭ-ṭahāsayutā padmā padmarāgōpaśōbhitā || 15 ||
varā:’bhayapradā kālī kālarātrisvarūpiṇī |
svadhā svāhā vaṣaṭkārā śaradindusamaprabhā || 16 ||
śaratjyōtsnā ca saṁhlādā viparītaratāturā |
muktakēśī chinnajaṭā jaṭājūṭavilāsinī || 17 ||
sarparājayutā bhīmā sarparājōparisthitā |
śmaśānasthā mahānandistutā sandīptalōcanā || 18 ||
śavāsanaratā nandā siddhacāraṇasēvitā |
balidānapriyā garbhā bhūrbhuvaḥsvaḥsvarūpiṇī || 19 ||
gāyatrī caiva sāvitrī mahānīlasarasvatī |
lakṣmīrlakṣaṇasamyuktā sarvalakṣaṇalakṣitā || 20 ||
vyāghracarmāvr̥tā mēdhyā trivalīvalayāñcitā |
gandharvaiḥ saṁstutā sā hi tathā cēndā mahāparā || 21 ||
pavitrā paramā māyā mahāmāyā mahōdayā |
iti tē kathitaṁ divyaṁ śataṁ nāmnāṁ mahēśvari || 22 ||
yaḥ paṭhēt prātarutthāya sa tu vidyānidhirbhavēt |
iha lōkē sukhaṁ bhuktvā dēvīsāyujyamāpnuyāt || 23 ||
tasya vaśyā bhavantyētē siddhaughāḥ sacarācarāḥ |
khēcarā bhūcarāścaiva tathā svargacarāśca yē || 24 ||
tē sarvē vaśamāyānti sādhakasya hi nānyathā |
nāmnāṁ varaṁ mahēśāni parityajya sahasrakam || 25 ||
paṭhitavyaṁ śataṁ dēvi caturvargaphalapradam |
ajñātvā paramēśāni nāmnāṁ śataṁ mahēśvari || 26 ||
bhajatē yō mahakālīṁ siddhirnāsti kalau yugē |
prapaṭhēt prayatō bhaktyā tasya puṇyaphalaṁ śr̥ṇu || 27 ||
lakṣavarṣasahasrasya kālīpūjāphalaṁ bhavēt |
bahunā kimihōktēna vāñchitārthī bhaviṣyati || 28 ||
iti śrībr̥hannīlatantrē trayōviṁśaḥ paṭalē bhairavapārvatīsaṁvādē śrī mahākālī śatanāma stōtram ||
See more śrī kālikā stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.