Sri Kamakala Kali Sanjeevana Gadya Stotram – śrī kāmakalākālī sañjīvana gadya stōtram


mahākāla uvāca |
atha vakṣyē mahēśāni mahāpātakanāśanam |
gadyaṁ sahasranāmnastu sañjīvanatayā sthitam || 1 ||

paṭhan yatsaphalaṁ kuryāt prāktanaṁ sakalaṁ priyē |
apaṭhan viphalaṁ tattattadvastu kathayāmi tē || 2 ||

ōṁ phrēṁ jaya jaya kāmakalākāli kapālini siddhikarāli siddhivikarāli mahāvalini triśulini naramuṇḍamālini śavavāhini kātyāyani mahāṭ-ṭahāsini sr̥ṣṭisthitipralayakāriṇi ditidanujamāriṇi śmaśānacāriṇi | mahāghōrarāvē adhyāsitadāvē aparimitabalaprabhāvē | bhairavīyōginīḍākinīsahavāsini jagaddhāsini svapadaprakāśini | pāpaughahāriṇi āpaduddhāriṇi apamr̥tyuvāriṇi | br̥hanmadyamānōdari sakalasiddhikari caturdaśabhuvanēśvari | guṇātītaparamasadāśivamōhini apavargarasadōhini raktārṇavalōhini | aṣṭanāgarājabhūṣitabhujadaṇḍē ākr̥ṣṭakōdaṇḍē paramapracaṇḍē | manōvāgagōcarē makhakōṭimantramayakalēvarē mahābhīṣaṇatarē pracalajaṭābhārabhāsvarē sajalajaladamēdurē janmamr̥tyupāśabhidurē sakaladaivatamayasiṁhāsanādhirūḍhē guhyātiguhya parāparaśaktitattvarūḍhē vāṅmayīkr̥tamūḍhē | prakr̥tyaparaśivanirvāṇasākṣiṇi trilōkīrakṣaṇi daityadānavabhakṣiṇi | vikaṭadīrghadaṁṣṭra sañcūrṇitakōṭibrahmakapālē candrakhaṇḍāṅkitabhālē dēhaprabhājitamēghajālē | navapañcacakranayini mahābhīmaṣōḍaśaśayini sakalakulākulacakrapravartini nikhilaripudalakartini mahāmārībhayanivartini lēlihānarasanākarālini trilōkīpālini trayastriṁśatkōṭiśastrāstraśālini | prajvalaprajvalanalōcanē bhavabhayamōcanē nikhilāgamādēśitaṣṭhusurōcanē | prapañcātītaniṣkalaturīyākārē akhaṇḍānandādhārē nigamāgamasārē | mahākhēcarīsiddhividhāyini nijapadapradāyini mahāmāyini ghōrāṭ-ṭahāsasantrāsitatribhuvanē caraṇakamaladvayavinyāsakharvīkr̥tāvanē vihitabhaktāvanē |

ōṁ klīṁ krōṁ sphrōṁ hūṁ hrīṁ chrīṁ strīṁ phrēṁ bhagavati prasīda prasīda jaya jaya jīva jīva jvala jvala prajvala prajvala hasa hasa nr̥tya nr̥tya ka cha bhagamālini bhagapriyē bhagāturē bhagāṅkitē bhagarūpiṇi bhagapradē bhagaliṅgadrāviṇi | saṁhārabhairavasuratarasalōlupē vyōmakēśi piṅgakēśi mahāśaṅkhasamākulē kharparavihastahastē raktārṇavadvīpapriyē madanōnmādini | śuṣkanarakapālamālābharaṇē vidyutkōṭisamaprabhē naramāṁsakhaṇḍakavalini | vamadagnimukhi phērukōṭiparivr̥tē karatālikātrāsitatriviṣṭapē | nr̥tya prasāritapādāghātaparivartitabhūvalayē | padabhārāvanamrīkr̥takamaṭhaśēṣābhōgē | kurukullē kuñcatuṇḍi raktamukhi yamaghaṇṭē carcikē | daityāsura daityarākṣasa dānava kuṣmāṇḍa prēta bhūta ḍākinī vināyaka skanda ghōṇaka kṣētrapāla piśāca brahmarākṣasa vētāla guhyaka sarpanāga grahanakṣatrōtpāta caurāgni svāpadayuddhavajrōpalāśani varṣavidyunmēghaviṣōpaviṣa kapaṭakr̥tyābhicāra dvēṣavaśīkaraṇōccāṭanōnmādāpasmāra bhūtaprētapiśācāvēśa nadanadī samudrāvartakāntāra ghōrāndhakāra mahāmārī bālagraha hiṁsra sarvasvāpahāri māyāvidyuddasyuvañcaka divācara rātriñcara sandhyācara śr̥ṅginakhi daṁṣṭri vidyudulkāraṇyadaraprāntarādi nānāvidhamahōpadravabhañjani | sarvamantratantrayantra kuprayōgapramardini | ṣaḍāmnāya samaya vidyāprakāśini śmaśānādhyāsini | nijabala prabhāva parākrama guṇavaśīkr̥ta kōṭibrahmāṇḍavarti bhūtasaṅghē | virāḍrūpiṇi sarvadēvamahēśvari sarvajanamanōrañjani sarvapāpapraṇāśini adhyātmikādhidaivikādhibhautikādi vividhahr̥dayādhinirdalini kaivalyanirvāṇavalini dakṣiṇakāli bhadrakāli caṇḍakāli kāmakalākāli kaulācāravratini kaulācārakūjini kuladharmasādhani jagatkāraṇakāriṇi mahāraudri raudrāvatārē abījē nānābījē jagadbījē kālēśvari kālātītē trikālasthāyini mahābhairavē bhairavagr̥hiṇi janani janajanananivartini pralayānalajvālājālajihvē vikharvōru phērupōtalālini mr̥tyuñjayahr̥dayānandakari vilōlavyālakuṇḍala ulūkapakṣacchatramahāḍāmari niyutavaktrabāhucaraṇē sarvabhūtadamani nīlāñjanasamaprabhē yōgīndra hr̥dayāmbujāsanasthita nīlakaṇṭha dēhārdhahāriṇi ṣōḍaśa kalāntavāsini hakārārdhacāriṇi kālasaṅkarṣiṇi kapālahastē madaghūrṇitalōcanē nirvāṇadīkṣāprasādapradē nindānandādhikāriṇi mātr̥gaṇamadhyacāriṇi trayastriṁśatkōṭitridaśa tējōmayavigrahē pralayāgnirōcini viśvakartri viśvārādhyē viśvajanani viśvasaṁhāriṇi viśvavyāpikē viśvēśvari nirupamē nirvikārē nirañjanē nirīhē nistaraṅgē nirākārē paramēśvari paramānandē parāparē prakr̥tipuruṣātmikē pratyayagōcarē pramāṇabhūtē praṇavasvarūpē saṁsārasārē saccidānandē sanātani sakalē sakalakalātītē sāmarasyasamayini kēvalē kaivalyarūpē kalpanātigē kālalōpini kāmarahitē kāmakalākāli bhagavati ||

ōṁ khphrēṁ hsauḥ sauḥ śrīṁ aiṁ hrauṁ krōṁ sphrōṁ sarvasiddhiṁ dēhi dēhi manōrathān pūraya pūraya muktiṁ niyōjaya niyōjaya bhavapāśaṁ samunmūlaya samunmūlaya janmamr̥tyū tāraya tāraya paravidyāṁ prakāśaya prakāśaya apavargaṁ nirmāhi nirmāhi saṁsāraduḥkhaṁ yātanāṁ vicchēdaya vicchēdaya pāpāni saṁśamaya saṁśamaya caturvargaṁ sādhaya sādhaya hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ yān vayaṁ dviṣmō yē cāsmān vidviṣanti tān sarvān vināśaya vināśaya māraya māraya śōṣaya śōṣaya kṣōbhaya kṣōbhaya mayi kr̥pāṁ nivēśaya nivēśaya phrēṁ khphrēṁ hasphrēṁ hskhphrēṁ hūṁ sphrōṁ klīṁ hrīṁ jaya jaya carācarātmaka brahmāṇḍōdaravarti bhūtasaṅghārādhitē prasīda prasīda tubhyaṁ dēvi namastē namastē namastē ||

itīdaṁ gadyamuditaṁ mantrarūpaṁ varānanē |
sahasranāmastōtrasya ādāvantē ca yōjayēt || 3 ||

aśaknuvānau dvau vārau paṭhēcchēṣa imaṁ stavam |
sahasranāmastōtrasya tadaiva prāpyatē phalam || 4 ||

apaṭhan gadyamētattu tatphalaṁ na samāpnuyāt |
yatphalaṁ stōtrarājasya pāṭhēnāpnōti sādhakaḥ |
tatphalaṁ gadyapāṭhēna labhatē nātra saṁśayaḥ || 5 ||

iti mahākālasaṁhitāyāṁ dvādaśatamaḥ paṭalē śrī kāmakalākālī sañjīvana gadya stōtram ||


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed