Sri Kamakala Kali Bhujanga Prayata Stotram – śrī kāmakalākālī bhujaṅga prayāta stōtram


mahākāla uvāca |
atha vakṣyē mahēśāni dēvyāḥ stōtramanuttamam |
yasya smaraṇamātrēṇa vighnā yānti parāṅmukhāḥ || 1 ||

vijētuṁ pratasthē yadā kālakasyā-
-surān rāvaṇō muñjamālipravarhān |
tadā kāmakālīṁ sa tuṣṭāva vāgbhi-
-rjigīṣurmr̥dhē bāhuvīryēṇa sarvān || 2 ||

mahāvartabhīmāsr̥gabdhyutthavīcī-
-parikṣālitā śrāntakanthaśmaśānē |
citiprajvaladvahnikīlājaṭālē-
-śivākāraśāvāsanē sanniṣaṇṇām || 3 ||

mahābhairavīyōginīḍākinībhiḥ
karālābhirāpādalambatkacābhiḥ |
bhramantībhirāpīya madyāmiṣāsrā-
-nyajasraṁ samaṁ sañcarantīṁ hasantīm || 4 ||

mahākalpakālāntakādambinītviṭ-
parispardhidēhadyutiṁ ghōranādām |
sphuraddvādaśādityakālāgnirudra-
-jvaladvidyudōghaprabhādurnirīkṣyām || 5 ||

lasannīlapāṣāṇanirmāṇavēdi-
-prabhaśrōṇivimbāṁ calatpīvarōrum |
samuttuṅgapīnāyatōrōjakumbhāṁ
kaṭigranthitadvīpikr̥tyuttarīyām || 6 ||

sravadraktavalgannr̥muṇḍāvanaddhā-
-sr̥gāvaddhanakṣatramālaikahārām |
mr̥tabrahmakulyōpakluptāṅgabhūṣāṁ
mahāṭ-ṭāṭ-ṭahāsairjagattrāsayantīm || 7 ||

nipītānanāntāmitōdvr̥ttaraktō-
-cchaladdhārayā snāpitōrōjayugmām |
mahādīrghadaṁṣṭrāyuganyañcadañca-
-llalallēlihānōgrajihvāgrabhāgām || 8 ||

calatpādapadmadvayālambimukta-
-prakampālisusnigdhasambhugnakēśām |
padanyāsasambhārabhītāhirājā-
-nanōdgacchadātmastutivyastakarṇām || 9 ||

mahābhīṣaṇāṁ ghōraviṁśārdhavaktrai-
-stathāsaptaviṁśānvitairlōcanaiśca |
purōdakṣavāmē dvinētrōjjvalābhyāṁ
tathānyānanē tritrinētrābhirāmām || 10 ||

lasaddvīpiharyakṣaphēruplavaṅga-
-kramēlarkṣatārkṣadvipagrāhavāhaiḥ |
mukhairīdr̥śākāritairbhrājamānāṁ
mahāpiṅgalōdyajjaṭājūṭabhārām || 11 ||

bhujaiḥ saptaviṁśāṅkitairvāmabhāgē
yutāṁ dakṣiṇē cāpi tāvadbhirēva |
kramādratnamālāṁ kapālaṁ ca śuṣkaṁ
tataścarmapāśaṁ sudīrghaṁ dadhānām || 12 ||

tataḥ śaktikhaṭvāṅgamuṇḍaṁ bhuśuṇḍīṁ
dhanuścakraghaṇṭāśiśuprētaśailān |
tatō nārakaṅkālababhrūragōnmā-
-davaṁśīṁ tathā mudgaraṁ vahnikuṇḍam || 13 ||

adhō ḍammaruṁ pārighaṁ bhindipālaṁ
tathā mauśalaṁ paṭ-ṭiśaṁ prāśamēvam |
śataghnīṁ śivāpōtakaṁ cātha dakṣē
mahāratnamālāṁ tathā kartr̥khaḍgau || 14 ||

calattarjanīmaṅkuśaṁ daṇḍamugraṁ
lasadratnakumbhaṁ triśūlaṁ tathaiva |
śarān pāśupatyāṁstathā pañca kuntaṁ
punaḥ pārijātaṁ churīṁ tōmaraṁ ca || 15 ||

prasūnasrajaṁ ḍiṇḍimaṁ gr̥dhrarājaṁ
tataḥ kōrakaṁ māṁsakhaṇḍaṁ śruvaṁ ca |
phalaṁ bījapūrāhvayaṁ caiva sūcīṁ
tathā parśumēvaṁ gadāṁ yaṣṭimugrām || 16 ||

tatō vajramuṣṭiṁ kuṇappaṁ sughōraṁ
tathā lālanaṁ dhārayantīṁ bhujaistaiḥ |
javāpuṣparōciṣphaṇīndrōpaklupta-
-kvaṇannūpuradvandvasaktāṅghripadmām || 17 ||

mahāpītakumbhīnasāvaddhanaddha
sphuratsarvahastōjjvalatkaṅkaṇāṁ ca |
mahāpāṭaladyōtidarvīkarēndrā-
-vasaktāṅgadavyūhasaṁśōbhamānām || 18 ||

mahādhūsarattviḍbhujaṅgēndraklupta-
-sphuraccārukāṭēyasūtrābhirāmām |
calatpāṇḍurāhīndrayajñōpavīta-
-tviḍudbhāsivakṣaḥsthalōdyatkapāṭām || 19 ||

piṣaṅgōragēndrāvanaddhāvaśōbhā-
-mahāmōhabījāṅgasaṁśōbhidēhām |
mahācitritāśīviṣēndrōpaklupta-
-sphuraccārutāṭaṅkavidyōtikarṇām || 20 ||

valakṣāhirājāvanaddhōrdhvabhāsi-
-sphuratpiṅgalōdyajjaṭājūṭabhārām |
mahāśōṇabhōgīndranisyūtamūṇḍō-
-llasatkiṅkaṇījālasaṁśōbhimadhyām || 21 ||

sadā saṁsmarāmīdr̥śōṁ kāmakālīṁ
jayēyaṁ surāṇāṁ hiraṇyōdbhavānām |
smarēyurhi yē:’nyē:’pi tē vai jayēyu-
-rvipakṣānmr̥dhē nātra sandēhalēśaḥ || 22 ||

paṭhiṣyanti yē matkr̥taṁ stōtrarājaṁ
mudā pūjayitvā sadā kāmakālīm |
na śōkō na pāpaṁ na vā duḥkhadainyaṁ
na mr̥tyurna rōgō na bhītirna cāpat || 23 ||

dhanaṁ dīrghamāyuḥ sukhaṁ buddhirōjō
yaśaḥ śarmabhōgāḥ striyaḥ sūnavaśca |
śriyō maṅgalaṁ buddhirutsāha ājñā
layaḥ sarva vidyā bhavēnmuktirantē || 24 ||

iti śrī mahākālasaṁhitāyāṁ daśama paṭalē rāvaṇa kr̥ta śrī kāmakalākālī bhujaṅga prayāta stōtram ||


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed