Sri Kamakala Kali Sahasranama Stotram – śrī kāmakalākālī sahasranāma stōtram


dēvyuvāca |
tvattaḥ śrutaṁ mayā nātha dēva dēva jagatpatē |
dēvyāḥ kāmakalākālyā vidhānaṁ siddhidāyakam || 1 ||

trailōkyavijayasyāpi viśēṣēṇa śrutō mayā |
tatprasaṅgēna cānyāsāṁ mantradhyānē tathā śrutē || 2 ||

idānīṁ jāyatē nātha śuśrūṣā mama bhūyasī |
nāmnāṁ sahasrē trividhamahāpāpaughahāriṇi || 3 ||

śrutēna yēna dēvēśa dhanyā syāṁ bhāgyavatyapi |
śrīmahākāla uvāca |
bhāgyavatyasi dhanyāsi sandēhō nātra bhāvini || 4 ||

sahasranāmaśravaṇē yasmāttē niścitaṁ manaḥ |
tasyā nāmnāṁ tu lakṣāṇi vidyantē cātha kōṭayaḥ || 5 ||

tānyalpāyurmatitvēna nr̥bhirdhārayituṁ sadā |
aśakyāni varārōhē paṭhituṁ ca dinē dinē || 6 ||

tēbhyō nāmasahasrāṇi sārāṇyuddhr̥tya śambhunā |
amr̥tānīva dugdhābdhērbhūdēvēbhyaḥ samarpitam || 7 ||

kānicittatra gauṇāni gaditāni śucismitē |
rūḍhāṇyākārahīnatvādgauṇāni guṇayōgataḥ || 8 ||

rāhityādrūḍhiguṇayōstāni sāṅkētikānyapi |
trividhānyapi nāmāni paṭhitāni dinē dinē || 9 ||

rādhayantīpsitānarthān dadatyamr̥tamavyayam |
kṣapayantyapamr̥tyuṁ ca mārayanti dviṣō:’khilān || 10 ||

ghnanti rōgānathōtpātānmaṅgalaṁ kurvatē:’nvaham |
kimutānyat sadā sannidhāpayatyarthikāmapi || 11 ||

tripuraghnō:’pyadō nāmasahasraṁ paṭhati priyē |
tadājñayāpyahamapi kīrtayāmi dinēdinē | 12 ||

bhavatyapīdamasmattaḥ śikṣitvā tu paṭhiṣyati |
bhaviṣyati ca nirṇītaṁ caturvargasya bhājanam || 13 ||

manō:’nyatō nirākr̥tya sāvadhānā niśāmaya |
nāmnāṁ kāmakalākālyāḥ sahasraṁ muktidāyakam || 14 ||

asya śrīkāmakalākālī sahasranāmastōtrasya śrītripuraghna r̥ṣiḥ anuṣṭup chandaḥ trijaganmayarūpiṇī bhagavatī śrīkāmakalākālī dēvatā klīṁ bījaṁ sphrōṁ śaktiḥ hūṁ kīlakaṁ kṣrauṁ tattvaṁ śrīkāmakalākālī sahasranāmastōtra pāṭhē viniyōgaḥ |

ōṁ klīṁ kāmakalākālī kālarātriḥ kapālinī |
kātyāyanī ca kalyāṇī kālākārā karālinī || 15 ||

ugramūrtirmahābhīmā ghōrarāvā bhayaṅkarā |
bhūtidā bhayahantrī ca bhavabandhavimōcinī || 16 ||

bhavyā bhavānī bhōgāḍhyā bhujaṅgapatibhūṣaṇā |
mahāmāyā jagaddhātrī pāvanī paramēśvarī || 17 ||

yōgamātā yōgagamyā yōginī yōgipūjitā |
gaurī durgā kālikā ca mahākalpāntanartakī || 18 ||

avyayā jagadādiśca vidhātrī kālamardinī |
nityā varēṇyā vimalā dēvārādhyāmitaprabhā || 19 ||

bhāruṇḍā kōṭarī śuddhā cañcalā cāruhāsinī |
agrāhyātīndriyā:’gōtrā carcarōrdhvaśirōruhā || 20 ||

kāmukī kamanīyā ca śrīkaṇṭhamahiṣī śivā |
manōharā mānanīyā matidā maṇibhūṣaṇā || 21 ||

śmaśānanilayā raudrā muktakēśyaṭ-ṭahāsinī |
cāmuṇḍā caṇḍikā caṇḍī cārvaṅgī caritōjjvalā || 22 ||

ghōrānanā dhūmraśikhā kampanā kampitānanā |
vēpamānatanurbhīdā nirbhayā bāhuśālinī || 23 ||

ulmukākṣī sarpakarṇī viśōkā girinandinī |
jyōtsnāmukhī hāsyaparā liṅgā liṅgadharā satī || 24 ||

avikārā mahācitrā candravaktrā manōjavā |
adarśanā pāpaharā śyāmalā muṇḍamēkhalā || 25 ||

muṇḍāvataṁsinī nīlā prapannānandadāyinī |
laghustanī lambakucā ghūrṇamānā harāṅganā || 26 ||

viśvāvāsā śāntikarī dīrghakēśyarikhaṇḍinī |
rucirā sundarī kamrā madōnmattā madōtkaṭā || 27 ||

ayōmukhī vahnimukhī krōdhanā:’bhayadēśvarī |
kuḍambikā sāhasinī khaḍgakī raktalēhinī || 28 ||

vidāriṇī pānaratā rudrāṇī muṇḍamālinī |
anādinidhanā dēvī durnirīkṣyā digambarā || 29 ||

vidyujjihvā mahādaṁṣṭrā vajratīkṣṇā mahāsvanā |
udayārkasamānākṣī vindhyaśailasamākr̥tiḥ || 30 ||

nīlōtpaladalaśyāmā nāgēndrāṣṭakabhūṣitā |
agnijvālakr̥tāvāsā phētkāriṇyahikuṇḍalā || 31 ||

pāpaghnī pālinī padmā pūṇyā puṇyapradā parā |
kalpāntāmbhōdanirghōṣā sahasrārkasamaprabhā || 32 ||

sahasraprētarāṭ krōdhā sahasrēśaparākramā |
sahasradhanadaiśvaryā sahasrāndhrikarāmbikā || 33 ||

sahasrakāladuṣprēkṣyā sahasrēndriyasañcayā |
sahasrabhūmisadanā sahasrākāśavigrahā || 34 ||

sahasracandrapratimā sahasragrahacāriṇī |
sahasrarudratējaskā sahasrabrahmasr̥ṣṭikr̥t || 35 ||

sahasravāyuvēgā ca sahasraphaṇakuṇḍalā |
sahasrayantramathinī sahasrōdadhisusthirā || 36 ||

sahasrabuddhakaruṇā mahābhāgā tapasvinī |
trailōkyamōhinī sarvabhūtadēvavaśaṅkarī || 37 ||

susnigdhahr̥dayā ghaṇṭākarṇā ca vyōmacāriṇī |
śaṅkhinī citriṇīśānī kālasaṅkarṣiṇī jayā || 38 ||

aparājitā ca vijayā kamalā kamalāpradā |
janayitrī jagadyōnirhēturūpā cidātmikā || 39 ||

apramēyā durādharṣā dhyēyā svacchandacāriṇī |
śātōdarī śāmbhavinī pūjyā mānōnnatā:’malā || 40 ||

ōṅkārarūpiṇī tāmrā bālārkasamatārakā |
calajjihvā ca bhīmākṣī mahābhairavanādinī || 41 ||

sāttvikī rājasī caiva tāmasī ghargharā:’calā |
māhēśvarī tathā brāhmī kaumārī māninīśvarā || 42 ||

sauparṇī vāyavī caindrī sāvitrī nairr̥tī kalā |
vāruṇī śivadūtī ca saurī saumyā prabhāvatī || 43 ||

vārāhī nārasiṁhī ca vaiṣṇavī lalitā svarā |
maitryāryamṇī ca pauṣṇī ca tvāṣṭrō vāsavyumāratiḥ || 44 ||

rākṣasī pāvanī raudrī dāsrī rōdasyudumbarī |
subhagā durbhagā dīnā cañcurīkā yaśasvinī || 45 ||

mahānandā bhagānandā picchilā bhagamālinī |
aruṇā rēvatī raktā śakunī śyēnatuṇḍikā || 46 ||

surabhī nandinī bhadrā balā cātibalāmalā |
ulūpī lambikā khēṭā lēlihānāntramālinī || 47 ||

vaināyikī ca vētālī trijaṭā bhr̥kuṭī satī |
kumārī yuvatī prauḍhā vidagdhā ghasmarā tathā || 48 ||

jaratī rōcanā bhīmā dōlamālā piciṇḍilā |
alambākṣī kumbhakarṇī kālakarṇī mahāsurī || 49 ||

ghaṇṭāravātha gōkarṇī kākajaṅghā ca mūṣikā |
mahāhanurmahāgrīvā lōhitā lōhitāśanī || 50 ||

kīrtiḥ sarasvatī lakṣmīḥ śraddhā buddhiḥ kriyā sthitiḥ |
cētanā viṣṇumāyā ca guṇātītā nirañjanā || 51 ||

nidrā tandrā smitā chāyā jr̥mbhā kṣudaśanāyitā |
tr̥ṣṇā kṣudhā pipāsā ca lālasā kṣāntirēva ca || 52 ||

vidyā prajñā smr̥tiḥ kāntiricchā mēdhā prabhā citiḥ |
dharitrī dharaṇī dhanyā dhōraṇī dharmasantatiḥ || 53 ||

hālāpriyā hāraratirhāriṇī hariṇēkṣaṇā |
caṇḍayōgēśvarī siddhikarālī pariḍāmarī || 54 ||

jagadānyā janānandā nityānandamayī sthirā |
hiraṇyagarbhā kuṇḍalinī jñānaṁ dhairyaṁ ca khēcarī || 55 ||

nagātmajā nāgahārā jaṭābhārā pratardinī |
khaḍginī śūlinī cakravatī bāṇavatī kṣitiḥ || 56 ||

ghr̥ṇidhartrī nālikā ca kartrī matyakṣamālinī |
pāśinī parśuhastā ca nāgahastā dhanurdharā || 57 ||

mahāmudgarahastā ca śivāpōtadharāpi ca |
nārakharpariṇī lambatkacamuṇḍapradhāriṇī || 58 ||

padmāvatyannapūrṇā ca mahālakṣmīḥ sarasvatī |
durgā ca vijayā ghōrā tathā mahiṣamardinī || 59 ||

dhanalakṣmī jayadāścā:’śvārūḍhā jayabhairavī |
śūlinī rājamātaṅgī rājarājēśvarī tathā || 60 ||

tripuṭōcchiṣṭacāṇḍālī aghōrā tvaritāpi ca |
rājyalakṣmīrjayamahācaṇḍayōgēśvarī tathā || 61 ||

guhyā mahābhairavī ca viśvalakṣmīrarundhatī |
yantrapramathinī caṇḍayōgēśvaryapyalambuṣā || 62 ||

kirātī ca mahācaṇḍabhairavī kalpavallarī |
trailōkyavijayā sampatpradā manthānabhairavī || 63 ||

mahāmantrēśvarī vajraprastāriṇyaṅgacarpaṭā |
jayalakṣmīścaṇḍarūpā jalēśī kāmadāyinī || 64 ||

svarṇakūṭēśvarī ruṇḍā marmarī buddhivardhinī |
vārtālī caṇḍavārtālī jayavārtālikā tathā || 65 ||

ugracaṇḍā śmaśānōgrā caṇḍā vai rudracaṇḍikā |
aticaṇḍā caṇḍavatī pracaṇḍā caṇḍanāyikā || 66 ||

caitanyabhairavī kr̥ṣṇā maṇḍalī tumburēśvarī |
vāgvādinī muṇḍamadhumatyanarghyā piśācinī || 67 ||

mañjīrā rōhiṇī kulyā tuṅgā pūrṇēśvarī varā |
viśālā raktacāmuṇḍā aghōrā caṇḍavāruṇī || 68 ||

dhanadā tripurā vāgīśvarī ca jayamaṅgalā |
daigambarī kubjikā ca kuḍukkā kālabhairavī || 69 ||

kukkuṭī saṅkaṭā vīrā karpaṭā bhramarāmbikā |
mahārṇavēśvarī bhōgavatī laṅkēśvarī tathā || 70 ||

pulindī śavarī mlēcchī piṅgalā śavarēśvarī |
mōhinī siddhilakṣmīśca bālā tripurasundarī || 71 ||

ugratārā caikajaṭā mahānīlasarasvatī |
trikaṇṭakī chinnamastā mahiṣaghnī jayāvahā || 72 ||

harasiddhānaṅgamālā phētkārī lavaṇēśvarī |
caṇḍēśvarī nākulī ca hayagrīvēśvarī tathā || 73 ||

kālindī vajravārāhī mahānīlapatākikā |
haṁsēśvarī mōkṣalakṣmīrbhūtinī jātarētasā || 74 ||

śātakarṇā mahānīlā vāmā guhyēśvarī bhramiḥ |
ēkānaṁśā:’bhayā tārkṣī bābhravī ḍāmarī tathā || 75 ||

kōraṅgī carcikā vinnā saṁśikā brahmavādinī |
trikālavēdinī nīlalōhitā raktadantikā || 76 ||

kṣēmaṅkarī viśvarūpā kāmākhyā kulakuṭ-ṭanī |
kāmāṅkuśā vēśinī ca māyūrī ca kulēśvarī || 77 ||

ibhākṣī ghōṇakī śārṅgī bhīmā dēvī varapradā |
dhūmāvatī mahāmārī maṅgalā hāṭakēśvarī || 78 ||

kirātī śaktisauparṇī bāndhavī caṇḍakhēcarī |
nistandrā bhavabhūtiśca jvālāghaṇṭāgnimardinī || 79 ||

suraṅgā kaulinī ramyā naṭī nārāyaṇī dhr̥tiḥ |
anantā puñjikā jihmā dharmādharmapravartikā || 80 ||

bandinī bandanīyā ca bēlā:’haskariṇī sudhā |
araṇī mādhavī gōtrā patākā vāṅmayī śrutiḥ || 81 ||

gūḍhā trigūḍhā vispaṣṭā mr̥gāṅkā ca nirindriyā |
mēnānandakarī vōdhrī trinētrā vēdavāhanā || 82 ||

kalasvanā tāriṇī ca satyāsatyapriyā:’jaḍā |
ēkavaktrā mahāvaktrā bahuvaktrā ghanānanā || 83 ||

indirā kāśyapī jyōtsnā śavārūḍhā tanūdarī |
mahāśaṅkhadharā nāgōpavītinyakṣatāśayā || 84 ||

nirindhanā dharādhārā vyādhighnī kalpakāriṇī |
viśvēśvarī viśvadhātrī viśvēśī viśvavanditā || 85 ||

viśvā viśvātmikā viśvavyāpikā viśvatāriṇī |
viśvasaṁhāriṇī viśvahastā viśvōpakārikā || 86 ||

viśvamātā viśvagatā viśvātītā virōdhitā |
trailōkyatrāṇakartrī ca kūṭākārā kaṭaṅkaṭā || 87 ||

kṣāmōdarī ca kṣētrajñā kṣayahīnā kṣayajjitā | [kṣaravarjitā]
kṣapā kṣōbhakarī kṣēmyā:’kṣōbhyā kṣēmadughā kṣiyā || 88 ||

sukhadā sumukhī saumyā svaṅgā suraparā sudhīḥ |
sarvāntaryāminī sarvā sarvārādhyā samāhitā || 89 ||

tapinī tāpinī tīvrā tapanīyā tu nābhigā |
haimī haimavatī r̥ddhirvr̥ddhirjñānapradā narā || 90 ||

mahājaṭā mahāpādā mahāhastā mahāhanuḥ |
mahābalā mahārōṣā mahādhairyā mahāghr̥ṇā || 91 ||

mahākṣamā puṇyapāpadhvajinī ghurghurāravā |
ḍākinī śākinī ramyā śaktiḥ śaktisvarūpiṇī || 92 ||

tamisrā gandharā śāntā dāntā kṣāntā jitēndriyā |
mahōdayā jñāninīcchā virāgā sukhitākr̥tiḥ || 93 ||

vāsanā vāsanāhīnā nivr̥ttirnirvr̥tiḥ kr̥tiḥ |
acalā hēturunmuktā jayinī saṁsmr̥tiḥ cyutā || 94 ||

kapardinī mukuṭinī mattā prakr̥tirūrjitā |
sadasatsākṣiṇī sphītā muditā karuṇāmayī || 95 ||

pūrvōttarā paścimā ca dakṣiṇāvidigudgatā |
ātmārāmā śivārāmā ramaṇī śaṅkarapriyā || 96 ||

varēṇyā varadā vēṇī stambhinyākarṣiṇī tathā |
uccāṭanī māraṇī ca dvēṣiṇī vaśinī mahī || 97 ||

bhramaṇī bhāratī bhāmā viśōkā śōkahāriṇī |
sinīvālī kuhū rākānumati padminītihr̥t || 98 ||

sāvitrī vēdajananī gāyatryāhutisādhikā |
caṇḍāṭ-ṭahāsā taruṇī bhūrbhuvaḥsvaḥkalēvarā || 99 ||

atanuratanuprāṇadātrī mātaṅgagāminī |
nigamābdhimaṇiḥ pr̥thvī janmamr̥tyujarauṣadhī || 100 ||

pratāriṇī kalālāpā vēdyā chēdyā vasundharā |
prakṣunnā vāsitā kāmadhēnurvāñchitadāyinī || 101 ||

saudāminī mēghamālā śarvarī sarvagōcarā |
ḍamarurḍamarukā ca niḥsvarā parinādinī || 102 ||

āhatātmā hatā cāpi nādātītā vilēśayā |
parā:’pārā ca paśyantī madhyamā vaikharī tathā || 103 ||

prathamā ca jaghanyā ca madhyasthāntavikāśinī |
pr̥ṣṭhasthā ca puraḥsthā ca pārśvasthōrdhvatalasthitā || 104 ||

nēdiṣṭhā ca daviṣṭhā ca barhiṣṭhā ca guhāśayā |
aprāpyā br̥ṁhitā pūrṇā puṇyairvēdyā hyanāmayā || 105 ||

sudarśanā ca triśikhā br̥hatī santatirvibhā |
phētkāriṇī dīrghasrukkā bhāvanā bhavavallabhā || 106 ||

bhāgīrathī jāhnavī ca kāvērī yamunāhvayā |
siprā gōdāvarī vēllā vipāśā narmadā dhunī || 107 ||

trētā svāhā sāmidhēnī sruksruvā ca dhruvāvasuḥ |
garvitā māninī mēnā nanditā nandanandinī || 108 ||

nārāyaṇī nārakaghnī rucirā raṇaśālinī |
ādhāraṇādhāratamā dharmādhvanyā dhanapradā || 109 ||

abhijñā paṇḍitā mūkā bāliśā vāgavādinī |
brahmavallī muktivallī siddhivallī vipahnavī || 110 ||

āhlādinī jitāmitrā sākṣiṇī punarākr̥tiḥ |
kirmarī sarvatōbhadrā svarvēdī muktipaddhatiḥ || 111 ||

suṣamā candrikā vanyā kaumudī kumudākarā |
trisandhyāmnāyasētuśca carcā:’rchāpārinaiṣṭhikī || 112 ||

kalā kāṣṭhā tithistārā saṅkrātirviṣuvattathā |
mañjunādā mahāvalgu bhagnabhērīsvanā:’raṭā || 113 ||

cintā suptiḥ suṣuptiśca turīyā tattvadhāraṇā |
mr̥tyuñjayā mr̥tyuharī mr̥tyumr̥tyuvidhāyinī || 114 ||

haṁsī paramahaṁsī ca bindunādāntavāsinī |
vaihāyasī traidaśī ca bhaimī vāsātanī tathā || 115 ||

dīkṣā śikṣā anūḍhā ca kaṅkālī taijasī tathā |
surī daityā dānavī ca narī nāthā surītvarī || 116 ||

mādhvā svanā kharā rēkhā niṣkalā nirmamā mr̥tiḥ |
mahatī vipulā svalpā krūrā krūrāśayāpi ca || 117 ||

unmāthinī dhr̥timatī vāmanī kalpacāriṇī |
vāḍavī vaḍavāśvōḍhā kōlā pitr̥vanālayā || 118 ||

prasāriṇī viśārā ca darpitā darpaṇapriyā |
uttānādhōmukhī suptā vañcanyākuñcanī truṭiḥ || 119 ||

krādinī yātanādātrī durgā durgatināśinī |
dharādharasutā dhīrā dharādharakr̥tālayā || 120 ||

sucaritrī tathātrī ca pūtanā prētamālinī |
rambhōrvaśī mēnakā ca kalihr̥tkālakr̥tkaśā || 121 ||

harīṣṭadēvī hērambamātā haryakṣavāhanā |
śikhaṇḍinī kōṇḍapinī vētuṇḍī mantramayyapi || 122 ||

vajrēśvarī lōhadaṇḍā durvijñēyā durāsadā |
jālinī jālapā yājyā bhaginī bhagavatyapi || 123 ||

bhaujaṅgī turvarā babhru mahanīyā ca mānavī |
śrīmatī śrīkarī gārdhrī sadānandā gaṇēśvarī || 124 ||

asandigdhā śāśvatā ca siddhā siddhēśvarīḍitā |
jyēṣṭhā śrēṣṭhā variṣṭhā ca kauśāmbī bhaktavatsalā || 125 ||

indranīlanibhā nētrī nāyikā ca trilōcanā |
bārhaspatyā bhārgavī ca ātrēyāṅgirasī tathā || 126 ||

dhuryādhihartrī dhāritrī vikaṭā janmamōcinī |
āpaduttāriṇī dr̥ptā pramitā mitivarjitā || 127 ||

citrarēkhā cidākārā cañcalākṣī calatpadā |
valāhakī piṅgasaṭā mūlabhūtā vanēcarī || 128 ||

khagī karandhamā dhmākṣī saṁhitā kērarīndhanā |
apunarbhavinī vāntariṇī ca yamagañjinī || 129 ||

varṇātītāśramātītā mr̥ḍānī mr̥ḍavallabhā |
dayākarī damaparā dambhahīnā dr̥tipriyā || 130 ||

nirvāṇadā ca nirbandhā bhāvābhāvavidhāyinī |
naiḥśrēyasī nirvikalpā nirbījā sarvabījikā || 131 ||

anādyantā bhēdahīnā bandhōnmūlinyabādhitā |
nirābhāsā manōgamyā sāyujyāmr̥tadāyinī || 132 ||

itīdaṁ nāmasāhasraṁ nāmakōṭiśatādhikam |
dēvyāḥ kāmakalākālyā mayā tē pratipāditam || 133 ||

nānēna sadr̥śaṁ stōtraṁ triṣu lōkēṣu vidyatē |
yadyapyamuṣya mahimā varṇituṁ naiva śakyatē || 134 ||

prarōcanātayā kaścittathāpi vinigadyatē |
pratyahaṁ ya idaṁ dēvi kīrtayēdvā śr̥ṇōti vā || 135 ||

guṇādhikyamr̥tē kō:’pi dōṣō naivōpajāyatē |
aśubhāni kṣayaṁ yānti jāyantē maṅgalānyathā || 136 ||

pāratrikāmuṣmikau dvau lōkau tēna prasādhitau |
brāhmaṇō jāyatē vāgmī vēdavēdāṅgapāragaḥ || 137 ||

khyātaḥ sarvāsu vidyāsu dhanavān kavipaṇḍitaḥ |
yuddhē jayī kṣatriyaḥ syāddātā bhōktā ripuñjayaḥ || 138 ||

āhartā cāśvamēdhasya bhājanaṁ paramāyuṣām |
samr̥ddhō dhana dhānyēna vaiśyō bhavati tatkṣaṇāt || 139 ||

nānāvidhapaśūnāṁ hi samr̥ddhyā sa samr̥ddhatē |
śūdraḥ samastakalyāṇamāpnōti śrutikīrtanāt || 140 ||

bhuṅktē sukhāni suciraṁ rōgaśōkau parityajan |
ēvaṁ nāryapi saubhāgyaṁ bhartr̥hārdaṁ sutānapi || 141 ||

prāpnōti śravaṇādasya kīrtanādapi pārvati |
svasvābhīṣṭamathānyē:’pi labhantē:’sya prasādataḥ || 142 ||

āpnōti dhārmikō dharmānarthānāpnōti durgataḥ |
mōkṣārthinastathā mōkṣaṁ kāmukāḥ kāminīṁ varām || 143 ||

yuddhē jayaṁ nr̥pāḥ kṣīṇāḥ kumāryaḥ satpatiṁ tathā |
ārōgyaṁ rōgiṇaścāpi tathā vaṁśārthinaḥ sutān || 144 ||

jayaṁ vivādē kalikr̥t siddhīḥ siddhīcchuruttamāḥ |
viyuktā bandhubhiḥ saṅgaṁ gatāyuścāyuṣāñcayam || 145 ||

sadā ya ētatpaṭhati niśīthē bhaktibhāvitaḥ |
tasyāsādhyamathāprāpyaṁ trailōkyē naiva vidyatē || 146 ||

kīrtiṁ bhōgān striyaḥ putrān dhanaṁ dhānyaṁ hayān gajān |
jñātiśraiṣṭhyaṁ paśūn bhūmiṁ rājavaśyaṁ ca mānyatām || 147 ||

labhatē prēyasi kṣudrajātirapyasya kīrtanāt |
nāsya bhītirna daurbhāgyaṁ nālpāyuṣyaṁ na rōgitā || 148 ||

na prētabhūtābhibhavō na dōṣō grahajastathā |
jāyatē patitō naiva kvacidapyēṣa saṅkaṭē || 149 ||

yadīcchasi paraṁ śrēyastartuṁ saṅkaṭamēva ca |
paṭhānvahamidaṁ stōtraṁ satyaṁ satyaṁ surēśvari || 150 ||

na sāsti bhūtalē siddhiḥ kīrtanādyā na jāyatē |
śr̥ṇu cānyadvarārōhē kīrtyamānaṁ vacō mama || 151 ||

mahābhūtāni pañcāpi khānyēkādaśa yāni ca |
tanmātrāṇi ca jīvātmā paramātmā tathaiva ca || 152 ||

saptārṇavāḥ saptalōkā bhuvanāni caturdaśa |
nakṣatrāṇi diśaḥ sarvāḥ grahāḥ pātālasaptakam || 153 ||

saptadvīpavatī pr̥thvī jaṅgamājaṅgamaṁ jagat |
carācaraṁ tribhuvanaṁ vidyāścāpi caturdaśa || 154 ||

sāṅkhyaṁ yōgastathā jñānaṁ cētanā karmavāsanā |
bhagavatyāṁ sthitaṁ sarvaṁ sūkṣmarūpēṇa bījavat || 155 ||

sā cāsmin nāmasāhasrē stōtrē tiṣṭhati baddhavat |
paṭhanīyaṁ viditvaivaṁ stōtramētat sudurlabham || 156 ||

dēvīṁ kāmakalākālīṁ bhajantaḥ siddhidāyinīm |
stōtraṁ cādaḥ paṭhantō hi sādhayantīpsitān svakān || 157 ||

iti śrīmahākālasaṁhitāyāṁ kāmakalākhaṇḍē dvādaśapaṭalē śrī kāmakalākālī sahasranāma stōtram ||


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed