Sri Kamakala Kali Sahasranama Stotram – श्री कामकलाकाली सहस्रनाम स्तोत्रम्


देव्युवाच ।
त्वत्तः श्रुतं मया नाथ देव देव जगत्पते ।
देव्याः कामकलाकाल्या विधानं सिद्धिदायकम् ॥ १ ॥

त्रैलोक्यविजयस्यापि विशेषेण श्रुतो मया ।
तत्प्रसङ्गेन चान्यासां मन्त्रध्याने तथा श्रुते ॥ २ ॥

इदानीं जायते नाथ शुश्रूषा मम भूयसी ।
नाम्नां सहस्रे त्रिविधमहापापौघहारिणि ॥ ३ ॥

श्रुतेन येन देवेश धन्या स्यां भाग्यवत्यपि ।
श्रीमहाकाल उवाच ।
भाग्यवत्यसि धन्यासि सन्देहो नात्र भाविनि ॥ ४ ॥

सहस्रनामश्रवणे यस्मात्ते निश्चितं मनः ।
तस्या नाम्नां तु लक्षाणि विद्यन्ते चाथ कोटयः ॥ ५ ॥

तान्यल्पायुर्मतित्वेन नृभिर्धारयितुं सदा ।
अशक्यानि वरारोहे पठितुं च दिने दिने ॥ ६ ॥

तेभ्यो नामसहस्राणि साराण्युद्धृत्य शम्भुना ।
अमृतानीव दुग्धाब्धेर्भूदेवेभ्यः समर्पितम् ॥ ७ ॥

कानिचित्तत्र गौणानि गदितानि शुचिस्मिते ।
रूढाण्याकारहीनत्वाद्गौणानि गुणयोगतः ॥ ८ ॥

राहित्याद्रूढिगुणयोस्तानि साङ्केतिकान्यपि ।
त्रिविधान्यपि नामानि पठितानि दिने दिने ॥ ९ ॥

राधयन्तीप्सितानर्थान् ददत्यमृतमव्ययम् ।
क्षपयन्त्यपमृत्युं च मारयन्ति द्विषोऽखिलान् ॥ १० ॥

घ्नन्ति रोगानथोत्पातान्मङ्गलं कुर्वतेऽन्वहम् ।
किमुतान्यत् सदा सन्निधापयत्यर्थिकामपि ॥ ११ ॥

त्रिपुरघ्नोऽप्यदो नामसहस्रं पठति प्रिये ।
तदाज्ञयाप्यहमपि कीर्तयामि दिनेदिने । १२ ॥

भवत्यपीदमस्मत्तः शिक्षित्वा तु पठिष्यति ।
भविष्यति च निर्णीतं चतुर्वर्गस्य भाजनम् ॥ १३ ॥

मनोऽन्यतो निराकृत्य सावधाना निशामय ।
नाम्नां कामकलाकाल्याः सहस्रं मुक्तिदायकम् ॥ १४ ॥

अस्य श्रीकामकलाकाली सहस्रनामस्तोत्रस्य श्रीत्रिपुरघ्न ऋषिः अनुष्टुप् छन्दः त्रिजगन्मयरूपिणी भगवती श्रीकामकलाकाली देवता क्लीं बीजं स्फ्रों शक्तिः हूं कीलकं क्ष्रौं तत्त्वं श्रीकामकलाकाली सहस्रनामस्तोत्र पाठे विनियोगः ।

ओं क्लीं कामकलाकाली कालरात्रिः कपालिनी ।
कात्यायनी च कल्याणी कालाकारा करालिनी ॥ १५ ॥

उग्रमूर्तिर्महाभीमा घोररावा भयङ्करा ।
भूतिदा भयहन्त्री च भवबन्धविमोचिनी ॥ १६ ॥

भव्या भवानी भोगाढ्या भुजङ्गपतिभूषणा ।
महामाया जगद्धात्री पावनी परमेश्वरी ॥ १७ ॥

योगमाता योगगम्या योगिनी योगिपूजिता ।
गौरी दुर्गा कालिका च महाकल्पान्तनर्तकी ॥ १८ ॥

अव्यया जगदादिश्च विधात्री कालमर्दिनी ।
नित्या वरेण्या विमला देवाराध्यामितप्रभा ॥ १९ ॥

भारुण्डा कोटरी शुद्धा चञ्चला चारुहासिनी ।
अग्राह्यातीन्द्रियाऽगोत्रा चर्चरोर्ध्वशिरोरुहा ॥ २० ॥

कामुकी कमनीया च श्रीकण्ठमहिषी शिवा ।
मनोहरा माननीया मतिदा मणिभूषणा ॥ २१ ॥

श्मशाननिलया रौद्रा मुक्तकेश्यट्‍टहासिनी ।
चामुण्डा चण्डिका चण्डी चार्वङ्गी चरितोज्ज्वला ॥ २२ ॥

घोरानना धूम्रशिखा कम्पना कम्पितानना ।
वेपमानतनुर्भीदा निर्भया बाहुशालिनी ॥ २३ ॥

उल्मुकाक्षी सर्पकर्णी विशोका गिरिनन्दिनी ।
ज्योत्स्नामुखी हास्यपरा लिङ्गा लिङ्गधरा सती ॥ २४ ॥

अविकारा महाचित्रा चन्द्रवक्त्रा मनोजवा ।
अदर्शना पापहरा श्यामला मुण्डमेखला ॥ २५ ॥

मुण्डावतंसिनी नीला प्रपन्नानन्ददायिनी ।
लघुस्तनी लम्बकुचा घूर्णमाना हराङ्गना ॥ २६ ॥

विश्वावासा शान्तिकरी दीर्घकेश्यरिखण्डिनी ।
रुचिरा सुन्दरी कम्रा मदोन्मत्ता मदोत्कटा ॥ २७ ॥

अयोमुखी वह्निमुखी क्रोधनाऽभयदेश्वरी ।
कुडम्बिका साहसिनी खड्गकी रक्तलेहिनी ॥ २८ ॥

विदारिणी पानरता रुद्राणी मुण्डमालिनी ।
अनादिनिधना देवी दुर्निरीक्ष्या दिगम्बरा ॥ २९ ॥

विद्युज्जिह्वा महादंष्ट्रा वज्रतीक्ष्णा महास्वना ।
उदयार्कसमानाक्षी विन्ध्यशैलसमाकृतिः ॥ ३० ॥

नीलोत्पलदलश्यामा नागेन्द्राष्टकभूषिता ।
अग्निज्वालकृतावासा फेत्कारिण्यहिकुण्डला ॥ ३१ ॥

पापघ्नी पालिनी पद्मा पूण्या पुण्यप्रदा परा ।
कल्पान्ताम्भोदनिर्घोषा सहस्रार्कसमप्रभा ॥ ३२ ॥

सहस्रप्रेतराट् क्रोधा सहस्रेशपराक्रमा ।
सहस्रधनदैश्वर्या सहस्रान्ध्रिकराम्बिका ॥ ३३ ॥

सहस्रकालदुष्प्रेक्ष्या सहस्रेन्द्रियसञ्चया ।
सहस्रभूमिसदना सहस्राकाशविग्रहा ॥ ३४ ॥

सहस्रचन्द्रप्रतिमा सहस्रग्रहचारिणी ।
सहस्ररुद्रतेजस्का सहस्रब्रह्मसृष्टिकृत् ॥ ३५ ॥

सहस्रवायुवेगा च सहस्रफणकुण्डला ।
सहस्रयन्त्रमथिनी सहस्रोदधिसुस्थिरा ॥ ३६ ॥

सहस्रबुद्धकरुणा महाभागा तपस्विनी ।
त्रैलोक्यमोहिनी सर्वभूतदेववशङ्करी ॥ ३७ ॥

सुस्निग्धहृदया घण्टाकर्णा च व्योमचारिणी ।
शङ्खिनी चित्रिणीशानी कालसङ्कर्षिणी जया ॥ ३८ ॥

अपराजिता च विजया कमला कमलाप्रदा ।
जनयित्री जगद्योनिर्हेतुरूपा चिदात्मिका ॥ ३९ ॥

अप्रमेया दुराधर्षा ध्येया स्वच्छन्दचारिणी ।
शातोदरी शाम्भविनी पूज्या मानोन्नताऽमला ॥ ४० ॥

ओङ्काररूपिणी ताम्रा बालार्कसमतारका ।
चलज्जिह्वा च भीमाक्षी महाभैरवनादिनी ॥ ४१ ॥

सात्त्विकी राजसी चैव तामसी घर्घराऽचला ।
माहेश्वरी तथा ब्राह्मी कौमारी मानिनीश्वरा ॥ ४२ ॥

सौपर्णी वायवी चैन्द्री सावित्री नैरृती कला ।
वारुणी शिवदूती च सौरी सौम्या प्रभावती ॥ ४३ ॥

वाराही नारसिंही च वैष्णवी ललिता स्वरा ।
मैत्र्यार्यम्णी च पौष्णी च त्वाष्ट्रो वासव्युमारतिः ॥ ४४ ॥

राक्षसी पावनी रौद्री दास्री रोदस्युदुम्बरी ।
सुभगा दुर्भगा दीना चञ्चुरीका यशस्विनी ॥ ४५ ॥

महानन्दा भगानन्दा पिच्छिला भगमालिनी ।
अरुणा रेवती रक्ता शकुनी श्येनतुण्डिका ॥ ४६ ॥

सुरभी नन्दिनी भद्रा बला चातिबलामला ।
उलूपी लम्बिका खेटा लेलिहानान्त्रमालिनी ॥ ४७ ॥

वैनायिकी च वेताली त्रिजटा भृकुटी सती ।
कुमारी युवती प्रौढा विदग्धा घस्मरा तथा ॥ ४८ ॥

जरती रोचना भीमा दोलमाला पिचिण्डिला ।
अलम्बाक्षी कुम्भकर्णी कालकर्णी महासुरी ॥ ४९ ॥

घण्टारवाथ गोकर्णी काकजङ्घा च मूषिका ।
महाहनुर्महाग्रीवा लोहिता लोहिताशनी ॥ ५० ॥

कीर्तिः सरस्वती लक्ष्मीः श्रद्धा बुद्धिः क्रिया स्थितिः ।
चेतना विष्णुमाया च गुणातीता निरञ्जना ॥ ५१ ॥

निद्रा तन्द्रा स्मिता छाया जृम्भा क्षुदशनायिता ।
तृष्णा क्षुधा पिपासा च लालसा क्षान्तिरेव च ॥ ५२ ॥

विद्या प्रज्ञा स्मृतिः कान्तिरिच्छा मेधा प्रभा चितिः ।
धरित्री धरणी धन्या धोरणी धर्मसन्ततिः ॥ ५३ ॥

हालाप्रिया हाररतिर्हारिणी हरिणेक्षणा ।
चण्डयोगेश्वरी सिद्धिकराली परिडामरी ॥ ५४ ॥

जगदान्या जनानन्दा नित्यानन्दमयी स्थिरा ।
हिरण्यगर्भा कुण्डलिनी ज्ञानं धैर्यं च खेचरी ॥ ५५ ॥

नगात्मजा नागहारा जटाभारा प्रतर्दिनी ।
खड्गिनी शूलिनी चक्रवती बाणवती क्षितिः ॥ ५६ ॥

घृणिधर्त्री नालिका च कर्त्री मत्यक्षमालिनी ।
पाशिनी पर्शुहस्ता च नागहस्ता धनुर्धरा ॥ ५७ ॥

महामुद्गरहस्ता च शिवापोतधरापि च ।
नारखर्परिणी लम्बत्कचमुण्डप्रधारिणी ॥ ५८ ॥

पद्मावत्यन्नपूर्णा च महालक्ष्मीः सरस्वती ।
दुर्गा च विजया घोरा तथा महिषमर्दिनी ॥ ५९ ॥

धनलक्ष्मी जयदाश्चाऽश्वारूढा जयभैरवी ।
शूलिनी राजमातङ्गी राजराजेश्वरी तथा ॥ ६० ॥

त्रिपुटोच्छिष्टचाण्डाली अघोरा त्वरितापि च ।
राज्यलक्ष्मीर्जयमहाचण्डयोगेश्वरी तथा ॥ ६१ ॥

गुह्या महाभैरवी च विश्वलक्ष्मीररुन्धती ।
यन्त्रप्रमथिनी चण्डयोगेश्वर्यप्यलम्बुषा ॥ ६२ ॥

किराती च महाचण्डभैरवी कल्पवल्लरी ।
त्रैलोक्यविजया सम्पत्प्रदा मन्थानभैरवी ॥ ६३ ॥

महामन्त्रेश्वरी वज्रप्रस्तारिण्यङ्गचर्पटा ।
जयलक्ष्मीश्चण्डरूपा जलेशी कामदायिनी ॥ ६४ ॥

स्वर्णकूटेश्वरी रुण्डा मर्मरी बुद्धिवर्धिनी ।
वार्ताली चण्डवार्ताली जयवार्तालिका तथा ॥ ६५ ॥

उग्रचण्डा श्मशानोग्रा चण्डा वै रुद्रचण्डिका ।
अतिचण्डा चण्डवती प्रचण्डा चण्डनायिका ॥ ६६ ॥

चैतन्यभैरवी कृष्णा मण्डली तुम्बुरेश्वरी ।
वाग्वादिनी मुण्डमधुमत्यनर्घ्या पिशाचिनी ॥ ६७ ॥

मञ्जीरा रोहिणी कुल्या तुङ्गा पूर्णेश्वरी वरा ।
विशाला रक्तचामुण्डा अघोरा चण्डवारुणी ॥ ६८ ॥

धनदा त्रिपुरा वागीश्वरी च जयमङ्गला ।
दैगम्बरी कुब्जिका च कुडुक्का कालभैरवी ॥ ६९ ॥

कुक्कुटी सङ्कटा वीरा कर्पटा भ्रमराम्बिका ।
महार्णवेश्वरी भोगवती लङ्केश्वरी तथा ॥ ७० ॥

पुलिन्दी शवरी म्लेच्छी पिङ्गला शवरेश्वरी ।
मोहिनी सिद्धिलक्ष्मीश्च बाला त्रिपुरसुन्दरी ॥ ७१ ॥

उग्रतारा चैकजटा महानीलसरस्वती ।
त्रिकण्टकी छिन्नमस्ता महिषघ्नी जयावहा ॥ ७२ ॥

हरसिद्धानङ्गमाला फेत्कारी लवणेश्वरी ।
चण्डेश्वरी नाकुली च हयग्रीवेश्वरी तथा ॥ ७३ ॥

कालिन्दी वज्रवाराही महानीलपताकिका ।
हंसेश्वरी मोक्षलक्ष्मीर्भूतिनी जातरेतसा ॥ ७४ ॥

शातकर्णा महानीला वामा गुह्येश्वरी भ्रमिः ।
एकानंशाऽभया तार्क्षी बाभ्रवी डामरी तथा ॥ ७५ ॥

कोरङ्गी चर्चिका विन्ना संशिका ब्रह्मवादिनी ।
त्रिकालवेदिनी नीललोहिता रक्तदन्तिका ॥ ७६ ॥

क्षेमङ्करी विश्वरूपा कामाख्या कुलकुट्‍टनी ।
कामाङ्कुशा वेशिनी च मायूरी च कुलेश्वरी ॥ ७७ ॥

इभाक्षी घोणकी शार्ङ्गी भीमा देवी वरप्रदा ।
धूमावती महामारी मङ्गला हाटकेश्वरी ॥ ७८ ॥

किराती शक्तिसौपर्णी बान्धवी चण्डखेचरी ।
निस्तन्द्रा भवभूतिश्च ज्वालाघण्टाग्निमर्दिनी ॥ ७९ ॥

सुरङ्गा कौलिनी रम्या नटी नारायणी धृतिः ।
अनन्ता पुञ्जिका जिह्मा धर्माधर्मप्रवर्तिका ॥ ८० ॥

बन्दिनी बन्दनीया च बेलाऽहस्करिणी सुधा ।
अरणी माधवी गोत्रा पताका वाङ्मयी श्रुतिः ॥ ८१ ॥

गूढा त्रिगूढा विस्पष्टा मृगाङ्का च निरिन्द्रिया ।
मेनानन्दकरी वोध्री त्रिनेत्रा वेदवाहना ॥ ८२ ॥

कलस्वना तारिणी च सत्यासत्यप्रियाऽजडा ।
एकवक्त्रा महावक्त्रा बहुवक्त्रा घनानना ॥ ८३ ॥

इन्दिरा काश्यपी ज्योत्स्ना शवारूढा तनूदरी ।
महाशङ्खधरा नागोपवीतिन्यक्षताशया ॥ ८४ ॥

निरिन्धना धराधारा व्याधिघ्नी कल्पकारिणी ।
विश्वेश्वरी विश्वधात्री विश्वेशी विश्ववन्दिता ॥ ८५ ॥

विश्वा विश्वात्मिका विश्वव्यापिका विश्वतारिणी ।
विश्वसंहारिणी विश्वहस्ता विश्वोपकारिका ॥ ८६ ॥

विश्वमाता विश्वगता विश्वातीता विरोधिता ।
त्रैलोक्यत्राणकर्त्री च कूटाकारा कटङ्कटा ॥ ८७ ॥

क्षामोदरी च क्षेत्रज्ञा क्षयहीना क्षयज्जिता । [क्षरवर्जिता]
क्षपा क्षोभकरी क्षेम्याऽक्षोभ्या क्षेमदुघा क्षिया ॥ ८८ ॥

सुखदा सुमुखी सौम्या स्वङ्गा सुरपरा सुधीः ।
सर्वान्तर्यामिनी सर्वा सर्वाराध्या समाहिता ॥ ८९ ॥

तपिनी तापिनी तीव्रा तपनीया तु नाभिगा ।
हैमी हैमवती ऋद्धिर्वृद्धिर्ज्ञानप्रदा नरा ॥ ९० ॥

महाजटा महापादा महाहस्ता महाहनुः ।
महाबला महारोषा महाधैर्या महाघृणा ॥ ९१ ॥

महाक्षमा पुण्यपापध्वजिनी घुर्घुरारवा ।
डाकिनी शाकिनी रम्या शक्तिः शक्तिस्वरूपिणी ॥ ९२ ॥

तमिस्रा गन्धरा शान्ता दान्ता क्षान्ता जितेन्द्रिया ।
महोदया ज्ञानिनीच्छा विरागा सुखिताकृतिः ॥ ९३ ॥

वासना वासनाहीना निवृत्तिर्निर्वृतिः कृतिः ।
अचला हेतुरुन्मुक्ता जयिनी संस्मृतिः च्युता ॥ ९४ ॥

कपर्दिनी मुकुटिनी मत्ता प्रकृतिरूर्जिता ।
सदसत्साक्षिणी स्फीता मुदिता करुणामयी ॥ ९५ ॥

पूर्वोत्तरा पश्चिमा च दक्षिणाविदिगुद्गता ।
आत्मारामा शिवारामा रमणी शङ्करप्रिया ॥ ९६ ॥

वरेण्या वरदा वेणी स्तम्भिन्याकर्षिणी तथा ।
उच्चाटनी मारणी च द्वेषिणी वशिनी मही ॥ ९७ ॥

भ्रमणी भारती भामा विशोका शोकहारिणी ।
सिनीवाली कुहू राकानुमति पद्मिनीतिहृत् ॥ ९८ ॥

सावित्री वेदजननी गायत्र्याहुतिसाधिका ।
चण्डाट्‍टहासा तरुणी भूर्भुवःस्वःकलेवरा ॥ ९९ ॥

अतनुरतनुप्राणदात्री मातङ्गगामिनी ।
निगमाब्धिमणिः पृथ्वी जन्ममृत्युजरौषधी ॥ १०० ॥

प्रतारिणी कलालापा वेद्या छेद्या वसुन्धरा ।
प्रक्षुन्ना वासिता कामधेनुर्वाञ्छितदायिनी ॥ १०१ ॥

सौदामिनी मेघमाला शर्वरी सर्वगोचरा ।
डमरुर्डमरुका च निःस्वरा परिनादिनी ॥ १०२ ॥

आहतात्मा हता चापि नादातीता विलेशया ।
पराऽपारा च पश्यन्ती मध्यमा वैखरी तथा ॥ १०३ ॥

प्रथमा च जघन्या च मध्यस्थान्तविकाशिनी ।
पृष्ठस्था च पुरःस्था च पार्श्वस्थोर्ध्वतलस्थिता ॥ १०४ ॥

नेदिष्ठा च दविष्ठा च बर्हिष्ठा च गुहाशया ।
अप्राप्या बृंहिता पूर्णा पुण्यैर्वेद्या ह्यनामया ॥ १०५ ॥

सुदर्शना च त्रिशिखा बृहती सन्ततिर्विभा ।
फेत्कारिणी दीर्घस्रुक्का भावना भववल्लभा ॥ १०६ ॥

भागीरथी जाह्नवी च कावेरी यमुनाह्वया ।
सिप्रा गोदावरी वेल्ला विपाशा नर्मदा धुनी ॥ १०७ ॥

त्रेता स्वाहा सामिधेनी स्रुक्स्रुवा च ध्रुवावसुः ।
गर्विता मानिनी मेना नन्दिता नन्दनन्दिनी ॥ १०८ ॥

नारायणी नारकघ्नी रुचिरा रणशालिनी ।
आधारणाधारतमा धर्माध्वन्या धनप्रदा ॥ १०९ ॥

अभिज्ञा पण्डिता मूका बालिशा वागवादिनी ।
ब्रह्मवल्ली मुक्तिवल्ली सिद्धिवल्ली विपह्नवी ॥ ११० ॥

आह्लादिनी जितामित्रा साक्षिणी पुनराकृतिः ।
किर्मरी सर्वतोभद्रा स्वर्वेदी मुक्तिपद्धतिः ॥ १११ ॥

सुषमा चन्द्रिका वन्या कौमुदी कुमुदाकरा ।
त्रिसन्ध्याम्नायसेतुश्च चर्चाऽर्छापारिनैष्ठिकी ॥ ११२ ॥

कला काष्ठा तिथिस्तारा सङ्क्रातिर्विषुवत्तथा ।
मञ्जुनादा महावल्गु भग्नभेरीस्वनाऽरटा ॥ ११३ ॥

चिन्ता सुप्तिः सुषुप्तिश्च तुरीया तत्त्वधारणा ।
मृत्युञ्जया मृत्युहरी मृत्युमृत्युविधायिनी ॥ ११४ ॥

हंसी परमहंसी च बिन्दुनादान्तवासिनी ।
वैहायसी त्रैदशी च भैमी वासातनी तथा ॥ ११५ ॥

दीक्षा शिक्षा अनूढा च कङ्काली तैजसी तथा ।
सुरी दैत्या दानवी च नरी नाथा सुरीत्वरी ॥ ११६ ॥

माध्वा स्वना खरा रेखा निष्कला निर्ममा मृतिः ।
महती विपुला स्वल्पा क्रूरा क्रूराशयापि च ॥ ११७ ॥

उन्माथिनी धृतिमती वामनी कल्पचारिणी ।
वाडवी वडवाश्वोढा कोला पितृवनालया ॥ ११८ ॥

प्रसारिणी विशारा च दर्पिता दर्पणप्रिया ।
उत्तानाधोमुखी सुप्ता वञ्चन्याकुञ्चनी त्रुटिः ॥ ११९ ॥

क्रादिनी यातनादात्री दुर्गा दुर्गतिनाशिनी ।
धराधरसुता धीरा धराधरकृतालया ॥ १२० ॥

सुचरित्री तथात्री च पूतना प्रेतमालिनी ।
रम्भोर्वशी मेनका च कलिहृत्कालकृत्कशा ॥ १२१ ॥

हरीष्टदेवी हेरम्बमाता हर्यक्षवाहना ।
शिखण्डिनी कोण्डपिनी वेतुण्डी मन्त्रमय्यपि ॥ १२२ ॥

वज्रेश्वरी लोहदण्डा दुर्विज्ञेया दुरासदा ।
जालिनी जालपा याज्या भगिनी भगवत्यपि ॥ १२३ ॥

भौजङ्गी तुर्वरा बभ्रु महनीया च मानवी ।
श्रीमती श्रीकरी गार्ध्री सदानन्दा गणेश्वरी ॥ १२४ ॥

असन्दिग्धा शाश्वता च सिद्धा सिद्धेश्वरीडिता ।
ज्येष्ठा श्रेष्ठा वरिष्ठा च कौशाम्बी भक्तवत्सला ॥ १२५ ॥

इन्द्रनीलनिभा नेत्री नायिका च त्रिलोचना ।
बार्हस्पत्या भार्गवी च आत्रेयाङ्गिरसी तथा ॥ १२६ ॥

धुर्याधिहर्त्री धारित्री विकटा जन्ममोचिनी ।
आपदुत्तारिणी दृप्ता प्रमिता मितिवर्जिता ॥ १२७ ॥

चित्ररेखा चिदाकारा चञ्चलाक्षी चलत्पदा ।
वलाहकी पिङ्गसटा मूलभूता वनेचरी ॥ १२८ ॥

खगी करन्धमा ध्माक्षी संहिता केररीन्धना ।
अपुनर्भविनी वान्तरिणी च यमगञ्जिनी ॥ १२९ ॥

वर्णातीताश्रमातीता मृडानी मृडवल्लभा ।
दयाकरी दमपरा दम्भहीना दृतिप्रिया ॥ १३० ॥

निर्वाणदा च निर्बन्धा भावाभावविधायिनी ।
नैःश्रेयसी निर्विकल्पा निर्बीजा सर्वबीजिका ॥ १३१ ॥

अनाद्यन्ता भेदहीना बन्धोन्मूलिन्यबाधिता ।
निराभासा मनोगम्या सायुज्यामृतदायिनी ॥ १३२ ॥

इतीदं नामसाहस्रं नामकोटिशताधिकम् ।
देव्याः कामकलाकाल्या मया ते प्रतिपादितम् ॥ १३३ ॥

नानेन सदृशं स्तोत्रं त्रिषु लोकेषु विद्यते ।
यद्यप्यमुष्य महिमा वर्णितुं नैव शक्यते ॥ १३४ ॥

प्ररोचनातया कश्चित्तथापि विनिगद्यते ।
प्रत्यहं य इदं देवि कीर्तयेद्वा शृणोति वा ॥ १३५ ॥

गुणाधिक्यमृते कोऽपि दोषो नैवोपजायते ।
अशुभानि क्षयं यान्ति जायन्ते मङ्गलान्यथा ॥ १३६ ॥

पारत्रिकामुष्मिकौ द्वौ लोकौ तेन प्रसाधितौ ।
ब्राह्मणो जायते वाग्मी वेदवेदाङ्गपारगः ॥ १३७ ॥

ख्यातः सर्वासु विद्यासु धनवान् कविपण्डितः ।
युद्धे जयी क्षत्रियः स्याद्दाता भोक्ता रिपुञ्जयः ॥ १३८ ॥

आहर्ता चाश्वमेधस्य भाजनं परमायुषाम् ।
समृद्धो धन धान्येन वैश्यो भवति तत्क्षणात् ॥ १३९ ॥

नानाविधपशूनां हि समृद्ध्या स समृद्धते ।
शूद्रः समस्तकल्याणमाप्नोति श्रुतिकीर्तनात् ॥ १४० ॥

भुङ्क्ते सुखानि सुचिरं रोगशोकौ परित्यजन् ।
एवं नार्यपि सौभाग्यं भर्तृहार्दं सुतानपि ॥ १४१ ॥

प्राप्नोति श्रवणादस्य कीर्तनादपि पार्वति ।
स्वस्वाभीष्टमथान्येऽपि लभन्तेऽस्य प्रसादतः ॥ १४२ ॥

आप्नोति धार्मिको धर्मानर्थानाप्नोति दुर्गतः ।
मोक्षार्थिनस्तथा मोक्षं कामुकाः कामिनीं वराम् ॥ १४३ ॥

युद्धे जयं नृपाः क्षीणाः कुमार्यः सत्पतिं तथा ।
आरोग्यं रोगिणश्चापि तथा वंशार्थिनः सुतान् ॥ १४४ ॥

जयं विवादे कलिकृत् सिद्धीः सिद्धीच्छुरुत्तमाः ।
वियुक्ता बन्धुभिः सङ्गं गतायुश्चायुषाञ्चयम् ॥ १४५ ॥

सदा य एतत्पठति निशीथे भक्तिभावितः ।
तस्यासाध्यमथाप्राप्यं त्रैलोक्ये नैव विद्यते ॥ १४६ ॥

कीर्तिं भोगान् स्त्रियः पुत्रान् धनं धान्यं हयान् गजान् ।
ज्ञातिश्रैष्ठ्यं पशून् भूमिं राजवश्यं च मान्यताम् ॥ १४७ ॥

लभते प्रेयसि क्षुद्रजातिरप्यस्य कीर्तनात् ।
नास्य भीतिर्न दौर्भाग्यं नाल्पायुष्यं न रोगिता ॥ १४८ ॥

न प्रेतभूताभिभवो न दोषो ग्रहजस्तथा ।
जायते पतितो नैव क्वचिदप्येष सङ्कटे ॥ १४९ ॥

यदीच्छसि परं श्रेयस्तर्तुं सङ्कटमेव च ।
पठान्वहमिदं स्तोत्रं सत्यं सत्यं सुरेश्वरि ॥ १५० ॥

न सास्ति भूतले सिद्धिः कीर्तनाद्या न जायते ।
शृणु चान्यद्वरारोहे कीर्त्यमानं वचो मम ॥ १५१ ॥

महाभूतानि पञ्चापि खान्येकादश यानि च ।
तन्मात्राणि च जीवात्मा परमात्मा तथैव च ॥ १५२ ॥

सप्तार्णवाः सप्तलोका भुवनानि चतुर्दश ।
नक्षत्राणि दिशः सर्वाः ग्रहाः पातालसप्तकम् ॥ १५३ ॥

सप्तद्वीपवती पृथ्वी जङ्गमाजङ्गमं जगत् ।
चराचरं त्रिभुवनं विद्याश्चापि चतुर्दश ॥ १५४ ॥

साङ्ख्यं योगस्तथा ज्ञानं चेतना कर्मवासना ।
भगवत्यां स्थितं सर्वं सूक्ष्मरूपेण बीजवत् ॥ १५५ ॥

सा चास्मिन् नामसाहस्रे स्तोत्रे तिष्ठति बद्धवत् ।
पठनीयं विदित्वैवं स्तोत्रमेतत् सुदुर्लभम् ॥ १५६ ॥

देवीं कामकलाकालीं भजन्तः सिद्धिदायिनीम् ।
स्तोत्रं चादः पठन्तो हि साधयन्तीप्सितान् स्वकान् ॥ १५७ ॥

इति श्रीमहाकालसंहितायां कामकलाखण्डे द्वादशपटले श्री कामकलाकाली सहस्रनाम स्तोत्रम् ॥


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed