Sri Kamakala Kali Bhujanga Prayata Stotram – श्री कामकलाकाली भुजङ्ग प्रयात स्तोत्रम्


महाकाल उवाच ।
अथ वक्ष्ये महेशानि देव्याः स्तोत्रमनुत्तमम् ।
यस्य स्मरणमात्रेण विघ्ना यान्ति पराङ्मुखाः ॥ १ ॥

विजेतुं प्रतस्थे यदा कालकस्या-
-सुरान् रावणो मुञ्जमालिप्रवर्हान् ।
तदा कामकालीं स तुष्टाव वाग्भि-
-र्जिगीषुर्मृधे बाहुवीर्येण सर्वान् ॥ २ ॥

महावर्तभीमासृगब्ध्युत्थवीची-
-परिक्षालिता श्रान्तकन्थश्मशाने ।
चितिप्रज्वलद्वह्निकीलाजटाले-
-शिवाकारशावासने सन्निषण्णाम् ॥ ३ ॥

महाभैरवीयोगिनीडाकिनीभिः
करालाभिरापादलम्बत्कचाभिः ।
भ्रमन्तीभिरापीय मद्यामिषास्रा-
-न्यजस्रं समं सञ्चरन्तीं हसन्तीम् ॥ ४ ॥

महाकल्पकालान्तकादम्बिनीत्विट्-
परिस्पर्धिदेहद्युतिं घोरनादाम् ।
स्फुरद्द्वादशादित्यकालाग्निरुद्र-
-ज्वलद्विद्युदोघप्रभादुर्निरीक्ष्याम् ॥ ५ ॥

लसन्नीलपाषाणनिर्माणवेदि-
-प्रभश्रोणिविम्बां चलत्पीवरोरुम् ।
समुत्तुङ्गपीनायतोरोजकुम्भां
कटिग्रन्थितद्वीपिकृत्युत्तरीयाम् ॥ ६ ॥

स्रवद्रक्तवल्गन्नृमुण्डावनद्धा-
-सृगावद्धनक्षत्रमालैकहाराम् ।
मृतब्रह्मकुल्योपक्लुप्ताङ्गभूषां
महाट्‍टाट्‍टहासैर्जगत्त्रासयन्तीम् ॥ ७ ॥

निपीताननान्तामितोद्वृत्तरक्तो-
-च्छलद्धारया स्नापितोरोजयुग्माम् ।
महादीर्घदंष्ट्रायुगन्यञ्चदञ्च-
-ल्ललल्लेलिहानोग्रजिह्वाग्रभागाम् ॥ ८ ॥

चलत्पादपद्मद्वयालम्बिमुक्त-
-प्रकम्पालिसुस्निग्धसम्भुग्नकेशाम् ।
पदन्याससम्भारभीताहिराजा-
-ननोद्गच्छदात्मस्तुतिव्यस्तकर्णाम् ॥ ९ ॥

महाभीषणां घोरविंशार्धवक्त्रै-
-स्तथासप्तविंशान्वितैर्लोचनैश्च ।
पुरोदक्षवामे द्विनेत्रोज्ज्वलाभ्यां
तथान्यानने त्रित्रिनेत्राभिरामाम् ॥ १० ॥

लसद्द्वीपिहर्यक्षफेरुप्लवङ्ग-
-क्रमेलर्क्षतार्क्षद्विपग्राहवाहैः ।
मुखैरीदृशाकारितैर्भ्राजमानां
महापिङ्गलोद्यज्जटाजूटभाराम् ॥ ११ ॥

भुजैः सप्तविंशाङ्कितैर्वामभागे
युतां दक्षिणे चापि तावद्भिरेव ।
क्रमाद्रत्नमालां कपालं च शुष्कं
ततश्चर्मपाशं सुदीर्घं दधानाम् ॥ १२ ॥

ततः शक्तिखट्वाङ्गमुण्डं भुशुण्डीं
धनुश्चक्रघण्टाशिशुप्रेतशैलान् ।
ततो नारकङ्कालबभ्रूरगोन्मा-
-दवंशीं तथा मुद्गरं वह्निकुण्डम् ॥ १३ ॥

अधो डम्मरुं पारिघं भिन्दिपालं
तथा मौशलं पट्‍टिशं प्राशमेवम् ।
शतघ्नीं शिवापोतकं चाथ दक्षे
महारत्नमालां तथा कर्तृखड्गौ ॥ १४ ॥

चलत्तर्जनीमङ्कुशं दण्डमुग्रं
लसद्रत्नकुम्भं त्रिशूलं तथैव ।
शरान् पाशुपत्यांस्तथा पञ्च कुन्तं
पुनः पारिजातं छुरीं तोमरं च ॥ १५ ॥

प्रसूनस्रजं डिण्डिमं गृध्रराजं
ततः कोरकं मांसखण्डं श्रुवं च ।
फलं बीजपूराह्वयं चैव सूचीं
तथा पर्शुमेवं गदां यष्टिमुग्राम् ॥ १६ ॥

ततो वज्रमुष्टिं कुणप्पं सुघोरं
तथा लालनं धारयन्तीं भुजैस्तैः ।
जवापुष्परोचिष्फणीन्द्रोपक्लुप्त-
-क्वणन्नूपुरद्वन्द्वसक्ताङ्घ्रिपद्माम् ॥ १७ ॥

महापीतकुम्भीनसावद्धनद्ध
स्फुरत्सर्वहस्तोज्ज्वलत्कङ्कणां च ।
महापाटलद्योतिदर्वीकरेन्द्रा-
-वसक्ताङ्गदव्यूहसंशोभमानाम् ॥ १८ ॥

महाधूसरत्त्विड्भुजङ्गेन्द्रक्लुप्त-
-स्फुरच्चारुकाटेयसूत्राभिरामाम् ।
चलत्पाण्डुराहीन्द्रयज्ञोपवीत-
-त्विडुद्भासिवक्षःस्थलोद्यत्कपाटाम् ॥ १९ ॥

पिषङ्गोरगेन्द्रावनद्धावशोभा-
-महामोहबीजाङ्गसंशोभिदेहाम् ।
महाचित्रिताशीविषेन्द्रोपक्लुप्त-
-स्फुरच्चारुताटङ्कविद्योतिकर्णाम् ॥ २० ॥

वलक्षाहिराजावनद्धोर्ध्वभासि-
-स्फुरत्पिङ्गलोद्यज्जटाजूटभाराम् ।
महाशोणभोगीन्द्रनिस्यूतमूण्डो-
-ल्लसत्किङ्कणीजालसंशोभिमध्याम् ॥ २१ ॥

सदा संस्मरामीदृशों कामकालीं
जयेयं सुराणां हिरण्योद्भवानाम् ।
स्मरेयुर्हि येऽन्येऽपि ते वै जयेयु-
-र्विपक्षान्मृधे नात्र सन्देहलेशः ॥ २२ ॥

पठिष्यन्ति ये मत्कृतं स्तोत्रराजं
मुदा पूजयित्वा सदा कामकालीम् ।
न शोको न पापं न वा दुःखदैन्यं
न मृत्युर्न रोगो न भीतिर्न चापत् ॥ २३ ॥

धनं दीर्घमायुः सुखं बुद्धिरोजो
यशः शर्मभोगाः स्त्रियः सूनवश्च ।
श्रियो मङ्गलं बुद्धिरुत्साह आज्ञा
लयः सर्व विद्या भवेन्मुक्तिरन्ते ॥ २४ ॥

इति श्री महाकालसंहितायां दशम पटले रावण कृत श्री कामकलाकाली भुजङ्ग प्रयात स्तोत्रम् ॥


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed