Sri Kalika Swaroopa Stuti – śrī kālikā svarūpa stutiḥ


sitatarasaṁvidavāpyaṁ sadasatkalanāvihīnamanupādhi |
jayati jagattrayarūpaṁ nīrūpaṁ dēvi tē rūpam || 1 ||

ēkamanēkākāraṁ prasr̥tajagadvyāptivikr̥tiparihīnam |
jayati tavādvayarūpaṁ vimalamalaṁ citsvarūpākhyam || 2 ||

jayati tavōcchaladantaḥ svacchēcchāyāḥ svavigrahagrahaṇam |
kimapi niruttarasahajasvarūpasaṁvitprakāśamayam || 3 ||

vāntvā samastakālaṁ bhūtyā jhaṅkāraghōramūrtimapi |
nigrahamasmin kr̥tvānugrahamapi kurvatī jayasi || 4 ||

kālasya kāli dēhaṁ vibhajya munipañcasaṅkhyayā bhinnam |
svasmin virājamānaṁ tadrūpaṁ kurvatī jayasi || 5 ||

bhairavarūpī kālaḥ sr̥jati jagatkāraṇādikīṭāntam |
icchāvaśēna yasyāḥ sā tvaṁ bhuvanāmbikā jayasi || 6 ||

jayati śaśāṅkadivākarapāvakadhāmatrayāntaravyāpi |
janani tava kimapi vimalaṁ svarūparūpaṁ parandhāma || 7 ||

ēkaṁ svarūparūpaṁ prasarasthitivilayabhēdastrividham |
pratyēkamudayasaṁsthitilayaviśramataścaturvidhaṁ tadapi || 8 ||

iti vasupañcakasaṅkhyaṁ vidhāya sahajasvarūpamātmīyam |
viśvavivartāvartapravartaka jayati tē rūpam || 9 ||

sadasadvibhēdasūtērdalanaparā kāpi sahajasaṁvittiḥ |
uditā tvamēva bhagavati jayasi jayādyēna rūpēṇa || 10 ||

jayati samastacarācaravicitraviśvaprapañcaracanōrmi |
amalasvabhāvajaladhau śāntaṁ kāntaṁ ca tē rūpam || 11 ||

sahajōllāsavikāsaprapūritāśēṣaviśvavibhavaiṣā |
pūrṇā tavāmba mūrtirjayati parānandasampūrṇā || 12 ||

kavalitasakalajagatrayavikaṭamahākālakavalanōdyuktā |
upabhuktabhāvavibhavaprabhavāpi kr̥śōdarī jayasi || 13 ||

rūpatrayaparivarjitamasamaṁ rūpatrayāntaravyāpi |
anubhavarūpamarūpaṁ jayati paraṁ kimapi tē rūpam || 14 ||

avyayamakulamamēyaṁ vigalitasadasadvivēkakallōlam |
jayati prakāśavibhavasphītaṁ kālyāḥ paraṁ dhāma || 15 ||

r̥tumunisaṅkhyaṁ rūpaṁ vibhajya pañcaprakāramēkaikam |
divyaughamudgirantī jayati jagattāriṇī jananī || 16 ||

bhūdiggōkhagadēvīcakrasañjñānavibhavaparipūrṇam |
nirupamaviśrāntimayaṁ śrīpīṭhaṁ jayati tē rūpam || 17 ||

pralayalayāntarabhūmau vilasitasadasatprapañcaparihīnām |
dēvi niruttaratarāṁ naumi sadā sarvataḥ prakaṭām || 18 ||

yādr̥ṅmahāśmaśānē dr̥ṣṭaṁ dēvyāḥ svarūpamakulastham |
tādr̥g jagatrayamidaṁ bhavatu tavāmba prasādēna || 19 ||

itthaṁ svarūpastutirabhyadhāyi
samyaksamāvēśadaśāvaśēna |
mayā śivēnāstu śivāya samyak
mamaiva viśvasya tu maṅgalāya || 20 ||

iti śrīśrījñānanētrapāda racitaṁ śrī kālikā svarūpa stutiḥ |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed