Sri Adya Kalika Shatanama Stotram – śrī ādyā kālikā śatanāma stōtram


śrīsadāśiva uvāca |
śr̥ṇu dēvi jagadvandyē stōtramētadanuttamam |
paṭhanācchravaṇādyasya sarvasiddhīśvarō bhavēt || 1 ||

asaubhāgyapraśamanaṁ sukhasampadvivardhanam |
akālamr̥tyuharaṇaṁ sarvāpadvinivāraṇam || 2 ||

śrīmadādyākālikāyāḥ sukhasānnidhyakāraṇam |
stavasyāsya prasīdēna tripurārirahaṁ priyē || 3 ||

stōtrasyāsya r̥ṣirdēvi sadāśiva udāhr̥taḥ |
chandō:’nuṣṭubdēvatādyā kālikā parikīrtitā |
dharmakāmārthamōkṣēṣu viniyōgaḥ prakīrtitaḥ || 4 ||

atha stōtram –
hrīṁ kālī śrīṁ karālī ca krīṁ kalyāṇī kalāvatī |
kamalā kalidarpaghnī kapardīśakr̥pānvitā || 5 ||

kālikā kālamātā ca kālānalasamadyutiḥ |
kapardinī karālāsyā karuṇāmr̥tasāgarā || 6 ||

kr̥pāmayī kr̥pādhārā kr̥pāpārā kr̥pāgamā |
kr̥śānuḥ kapilā kr̥ṣṇā kr̥ṣṇānandavivardhinī || 7 ||

kālarātriḥ kāmarūpā kāmapāśavimōcinī |
kādambinī kalādhārā kalikalmaṣanāśinī || 8 ||

kumārīpūjanaprītā kumārīpūjakālayā |
kumārībhōjanānandā kumārīrūpadhāriṇī || 9 ||

kadambavanasañcārā kadambavanavāsinī |
kadambapuṣpasantōṣā kadambapuṣpamālinī || 10 ||

kiśōrī kalakaṇṭhā ca kalanādaninādinī |
kādambarīpānaratā tathā kādambarīpriyā || 11 ||

kapālapātraniratā kaṅkālamālyadhāriṇī |
kamalāsanasantuṣṭā kamalāsanavāsinī || 12 ||

kamalālayamadhyasthā kamalāmōdamōdinī |
kalahaṁsagatiḥ klaibyanāśinī kāmarūpiṇī || 13 ||

kāmarūpakr̥tāvāsā kāmapīṭhavilāsinī |
kamanīyā kalpalatā kamanīyavibhūṣaṇā || 14 ||

kamanīyaguṇārādhyā kōmalāṅgī kr̥śōdarī |
kāraṇāmr̥tasantōṣā kāraṇānandasiddhidā || 15 ||

kāraṇānandajāpēṣṭā kāraṇārcanaharṣitā |
kāraṇārṇavasammagnā kāraṇavratapālinī || 16 ||

kastūrīsaurabhāmōdā kastūrītilakōjjvalā |
kastūrīpūjanaratā kastūrīpūjakapriyā || 17 ||

kastūrīdāhajananī kastūrīmr̥gatōṣiṇī |
kastūrībhōjanaprītā karpūrāmōdamōditā || 18 ||

karpūramālābharaṇā karpūracandanōkṣitā |
karpūrakāraṇāhlādā karpūrāmr̥tapāyinī || 19 ||

karpūrasāgarasnātā karpūrasāgarālayā |
kūrcabījajapaprītā kūrcajāpaparāyaṇā || 20 ||

kulīnā kaulikārādhyā kaulikapriyakāriṇī |
kulācārā kautukinī kulamārgapradarśinī || 21 ||

kāśīśvarī kaṣṭahartrī kāśīśavaradāyinī |
kāśīśvarakr̥tāmōdā kāśīśvaramanōramā || 22 ||

kalamañjīracaraṇā kvaṇatkāñcīvibhūṣaṇā |
kāñcanādrikr̥tāgārā kāñcanācalakaumudī || 23 ||

kāmabījajapānandā kāmabījasvarūpiṇī |
kumatighnī kulīnārtināśinī kulakāminī || 24 ||

krīṁ hrīṁ śrīṁ mantravarṇēna kālakaṇṭakaghātinī |
ityādyākālikādēvyāḥ śatanāma prakīrtitam || 25 ||

kakārakūṭaghaṭitaṁ kālīrūpasvarūpakam |
pūjākālē paṭhēdyastu kālikākr̥tamānasaḥ || 26 ||

mantrasiddhirbhavēdāśu tasya kālī prasīdati |
buddhiṁ vidyāṁ ca labhatē gurōrādēśamātrataḥ || 27 ||

dhanavān kīrtimān bhūyāddānaśīlō dayānvitaḥ |
putrapautrasukhaiśvaryairmōdatē sādhakō bhuvi || 28 ||

bhaumāvāsyāniśābhāgē mapañcakasamanvitaḥ |
pūjayitvā mahākālīmādyāṁ tribhuvanēśvarīm || 29 ||

paṭhitvā śatanāmāni sākṣātkālīmayō bhavēt |
nāsādhyaṁ vidyatē tasya triṣu lōkēṣu kiñcana || 30 ||

vidyāyāṁ vākpatiḥ sākṣāt dhanē dhanapatirbhavēt |
samudra iva gāmbhīryē balē ca pavanōpamaḥ || 31 ||

tigmāṁśuriva duṣprēkṣyaḥ śaśivacchubhadarśanaḥ |
rūpē mūrtidharaḥ kāmō yōṣitāṁ hr̥dayaṅgamaḥ || 32 ||

sarvatra jayamāpnōti stavasyāsya prasādataḥ |
yaṁ yaṁ kāmaṁ puraskr̥tya stōtramētadudīrayēt || 33 ||

taṁ taṁ kāmamavāpnōti śrīmadādyāprasādataḥ |
raṇē rājakulē dyūtē vivādē prāṇasaṅkaṭē || 34 ||

dasyugrastē grāmadāhē siṁhavyāghrāvr̥tē tathā |
araṇyē prāntarē durgē graharājabhayē:’pi vā || 35 ||

jvaradāhē ciravyādhau mahārōgādisaṅkulē |
bālagrahādi rōgē ca tathā duḥsvapnadarśanē || 36 ||

dustarē salilē vāpi pōtē vātavipadgatē |
vicintya paramāṁ māyāmādyāṁ kālīṁ parātparām || 37 ||

yaḥ paṭhēcchatanāmāni dr̥ḍhabhaktisamanvitaḥ |
sarvāpadbhyō vimucyēta dēvi satyaṁ na saṁśayaḥ || 38 ||

na pāpēbhyō bhayaṁ tasya na rōgōbhyō bhayaṁ kvacit |
sarvatra vijayastasya na kutrāpi parābhavaḥ || 39 ||

tasya darśanamātrēṇa palāyantē vipadgaṇāḥ |
sa vaktā sarvaśāstrāṇāṁ sa bhōktā sarvasampadām || 40 ||

sa kartā jātidharmāṇāṁ jñātīnāṁ prabhurēva saḥ |
vāṇī tasya vasēdvaktrē kamalā niścalā gr̥hē || 41 ||

tannāmnā mānavāḥ sarvē praṇamanti sasambhramāḥ |
dr̥ṣṭyā tasya tr̥ṇāyantē hyaṇimādyaṣṭasiddhayaḥ || 42 ||

ādyākālīsvarūpākhyaṁ śatanāma prakīrtitam |
aṣṭōttaraśatāvr̥tyā puraścaryā:’sya gīyatē || 43 ||

puraskriyānvitaṁ stōtraṁ sarvābhīṣṭaphalapradam |
śatanāmastutimimāmādyākālīsvarūpiṇīm || 44 ||

paṭhēdvā pāṭhayēdvāpi śr̥ṇuyācchrāvayēdapi |
sarvapāpavinirmuktō brahmasāyujyamāpnuyāt || 45 ||

iti mahānirvāṇatantrē saptamōllāsāntargataṁ śrī ādyā kālikā śatanāma stōtram ||


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed