Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīsadāśiva uvāca |
śr̥ṇu dēvi jagadvandyē stōtramētadanuttamam |
paṭhanācchravaṇādyasya sarvasiddhīśvarō bhavēt || 1 ||
asaubhāgyapraśamanaṁ sukhasampadvivardhanam |
akālamr̥tyuharaṇaṁ sarvāpadvinivāraṇam || 2 ||
śrīmadādyākālikāyāḥ sukhasānnidhyakāraṇam |
stavasyāsya prasīdēna tripurārirahaṁ priyē || 3 ||
stōtrasyāsya r̥ṣirdēvi sadāśiva udāhr̥taḥ |
chandō:’nuṣṭubdēvatādyā kālikā parikīrtitā |
dharmakāmārthamōkṣēṣu viniyōgaḥ prakīrtitaḥ || 4 ||
atha stōtram –
hrīṁ kālī śrīṁ karālī ca krīṁ kalyāṇī kalāvatī |
kamalā kalidarpaghnī kapardīśakr̥pānvitā || 5 ||
kālikā kālamātā ca kālānalasamadyutiḥ |
kapardinī karālāsyā karuṇāmr̥tasāgarā || 6 ||
kr̥pāmayī kr̥pādhārā kr̥pāpārā kr̥pāgamā |
kr̥śānuḥ kapilā kr̥ṣṇā kr̥ṣṇānandavivardhinī || 7 ||
kālarātriḥ kāmarūpā kāmapāśavimōcinī |
kādambinī kalādhārā kalikalmaṣanāśinī || 8 ||
kumārīpūjanaprītā kumārīpūjakālayā |
kumārībhōjanānandā kumārīrūpadhāriṇī || 9 ||
kadambavanasañcārā kadambavanavāsinī |
kadambapuṣpasantōṣā kadambapuṣpamālinī || 10 ||
kiśōrī kalakaṇṭhā ca kalanādaninādinī |
kādambarīpānaratā tathā kādambarīpriyā || 11 ||
kapālapātraniratā kaṅkālamālyadhāriṇī |
kamalāsanasantuṣṭā kamalāsanavāsinī || 12 ||
kamalālayamadhyasthā kamalāmōdamōdinī |
kalahaṁsagatiḥ klaibyanāśinī kāmarūpiṇī || 13 ||
kāmarūpakr̥tāvāsā kāmapīṭhavilāsinī |
kamanīyā kalpalatā kamanīyavibhūṣaṇā || 14 ||
kamanīyaguṇārādhyā kōmalāṅgī kr̥śōdarī |
kāraṇāmr̥tasantōṣā kāraṇānandasiddhidā || 15 ||
kāraṇānandajāpēṣṭā kāraṇārcanaharṣitā |
kāraṇārṇavasammagnā kāraṇavratapālinī || 16 ||
kastūrīsaurabhāmōdā kastūrītilakōjjvalā |
kastūrīpūjanaratā kastūrīpūjakapriyā || 17 ||
kastūrīdāhajananī kastūrīmr̥gatōṣiṇī |
kastūrībhōjanaprītā karpūrāmōdamōditā || 18 ||
karpūramālābharaṇā karpūracandanōkṣitā |
karpūrakāraṇāhlādā karpūrāmr̥tapāyinī || 19 ||
karpūrasāgarasnātā karpūrasāgarālayā |
kūrcabījajapaprītā kūrcajāpaparāyaṇā || 20 ||
kulīnā kaulikārādhyā kaulikapriyakāriṇī |
kulācārā kautukinī kulamārgapradarśinī || 21 ||
kāśīśvarī kaṣṭahartrī kāśīśavaradāyinī |
kāśīśvarakr̥tāmōdā kāśīśvaramanōramā || 22 ||
kalamañjīracaraṇā kvaṇatkāñcīvibhūṣaṇā |
kāñcanādrikr̥tāgārā kāñcanācalakaumudī || 23 ||
kāmabījajapānandā kāmabījasvarūpiṇī |
kumatighnī kulīnārtināśinī kulakāminī || 24 ||
krīṁ hrīṁ śrīṁ mantravarṇēna kālakaṇṭakaghātinī |
ityādyākālikādēvyāḥ śatanāma prakīrtitam || 25 ||
kakārakūṭaghaṭitaṁ kālīrūpasvarūpakam |
pūjākālē paṭhēdyastu kālikākr̥tamānasaḥ || 26 ||
mantrasiddhirbhavēdāśu tasya kālī prasīdati |
buddhiṁ vidyāṁ ca labhatē gurōrādēśamātrataḥ || 27 ||
dhanavān kīrtimān bhūyāddānaśīlō dayānvitaḥ |
putrapautrasukhaiśvaryairmōdatē sādhakō bhuvi || 28 ||
bhaumāvāsyāniśābhāgē mapañcakasamanvitaḥ |
pūjayitvā mahākālīmādyāṁ tribhuvanēśvarīm || 29 ||
paṭhitvā śatanāmāni sākṣātkālīmayō bhavēt |
nāsādhyaṁ vidyatē tasya triṣu lōkēṣu kiñcana || 30 ||
vidyāyāṁ vākpatiḥ sākṣāt dhanē dhanapatirbhavēt |
samudra iva gāmbhīryē balē ca pavanōpamaḥ || 31 ||
tigmāṁśuriva duṣprēkṣyaḥ śaśivacchubhadarśanaḥ |
rūpē mūrtidharaḥ kāmō yōṣitāṁ hr̥dayaṅgamaḥ || 32 ||
sarvatra jayamāpnōti stavasyāsya prasādataḥ |
yaṁ yaṁ kāmaṁ puraskr̥tya stōtramētadudīrayēt || 33 ||
taṁ taṁ kāmamavāpnōti śrīmadādyāprasādataḥ |
raṇē rājakulē dyūtē vivādē prāṇasaṅkaṭē || 34 ||
dasyugrastē grāmadāhē siṁhavyāghrāvr̥tē tathā |
araṇyē prāntarē durgē graharājabhayē:’pi vā || 35 ||
jvaradāhē ciravyādhau mahārōgādisaṅkulē |
bālagrahādi rōgē ca tathā duḥsvapnadarśanē || 36 ||
dustarē salilē vāpi pōtē vātavipadgatē |
vicintya paramāṁ māyāmādyāṁ kālīṁ parātparām || 37 ||
yaḥ paṭhēcchatanāmāni dr̥ḍhabhaktisamanvitaḥ |
sarvāpadbhyō vimucyēta dēvi satyaṁ na saṁśayaḥ || 38 ||
na pāpēbhyō bhayaṁ tasya na rōgōbhyō bhayaṁ kvacit |
sarvatra vijayastasya na kutrāpi parābhavaḥ || 39 ||
tasya darśanamātrēṇa palāyantē vipadgaṇāḥ |
sa vaktā sarvaśāstrāṇāṁ sa bhōktā sarvasampadām || 40 ||
sa kartā jātidharmāṇāṁ jñātīnāṁ prabhurēva saḥ |
vāṇī tasya vasēdvaktrē kamalā niścalā gr̥hē || 41 ||
tannāmnā mānavāḥ sarvē praṇamanti sasambhramāḥ |
dr̥ṣṭyā tasya tr̥ṇāyantē hyaṇimādyaṣṭasiddhayaḥ || 42 ||
ādyākālīsvarūpākhyaṁ śatanāma prakīrtitam |
aṣṭōttaraśatāvr̥tyā puraścaryā:’sya gīyatē || 43 ||
puraskriyānvitaṁ stōtraṁ sarvābhīṣṭaphalapradam |
śatanāmastutimimāmādyākālīsvarūpiṇīm || 44 ||
paṭhēdvā pāṭhayēdvāpi śr̥ṇuyācchrāvayēdapi |
sarvapāpavinirmuktō brahmasāyujyamāpnuyāt || 45 ||
iti mahānirvāṇatantrē saptamōllāsāntargataṁ śrī ādyā kālikā śatanāma stōtram ||
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.