Sri Kamakala Kali Kavacham (Trailokyamohanam) – śrī kāmakalākālī kavacam (trailōkyamōhanam)


asya śrī trailōkyamōhana rahasya kavacasya tripurāriḥ r̥ṣiḥ virāṭ chandaḥ bhagavatī kāmakalākālī dēvatā phrēṁ bījaṁ yōginī śaktiḥ kāmārṇaṁ kīlakaṁ ḍākini tattvaṁ śrīkāmakalākālī prītyarthaṁ puruṣārthacatuṣṭayē viniyōgaḥ ||

ōṁ aiṁ śrīṁ klīṁ śiraḥ pātu phrēṁ hrīṁ chrīṁ madanāturā |
strīṁ hrūṁ kṣauṁ hrīṁ laṁ lalāṭaṁ pātu khphrēṁ krauṁ karālinī || 1 |

āṁ hauṁ phrōṁ kṣūṁ mukhaṁ pātu klūṁ ḍraṁ thrauṁ caṇḍanāyikā |
hūṁ traiṁ clūṁ mauḥ pātu dr̥śau prīṁ dhrīṁ kṣrīṁ jagadambikā || 2 ||

krūṁ khrūṁ ghrīṁ clīṁ pātu karṇau jraṁ plaiṁ ruḥ sauṁ surēśvarī |
gaṁ prāṁ dhrīṁ thrīṁ hanū pātu aṁ āṁ iṁ īṁ śmaśāninī || 3 ||

jūṁ ḍuṁ aiṁ auṁ bhruvau pātu kaṁ khaṁ gaṁ ghaṁ pramāthinī |
caṁ chaṁ jaṁ jhaṁ pātu nāsāṁ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ bhagākulā || 4 ||

taṁ thaṁ daṁ dhaṁ pātvadharamōṣṭhaṁ paṁ phaṁ ratipriyā |
baṁ bhaṁ yaṁ raṁ pātu dantān laṁ vaṁ śaṁ saṁ ca kālikā || 5 ||

haṁ kṣaṁ kṣaṁ haṁ pātu jihvāṁ saṁ śaṁ vaṁ laṁ ratākulā |
vaṁ yaṁ bhaṁ vaṁ ca cibukaṁ pātu phaṁ paṁ mahēśvarī || 6 ||

dhaṁ daṁ thaṁ taṁ pātu kaṇṭhaṁ ḍhaṁ ḍaṁ ṭhaṁ ṭaṁ bhagapriyā |
jhaṁ jaṁ chaṁ caṁ pātu kukṣau ghaṁ gaṁ khaṁ kaṁ mahājaṭā || 7 ||

hsauḥ hskhphraiṁ pātu bhujau kṣmūṁ mraiṁ madanamālinī |
ṅāṁ ñīṁ ṇūṁ rakṣatājjatrū naiṁ mauṁ raktāsavōnmadā || 8 ||

hrāṁ hrīṁ hrūṁ pātu kakṣau mē hraiṁ hrauṁ nidhuvanapriyā |
klāṁ klīṁ klūṁ pātu hr̥dayaṁ klaiṁ klauṁ muṇḍāvataṁsikā || 9 ||

śrāṁ śrīṁ śrūṁ rakṣatu karau śraiṁ śrauṁ phētkārarāviṇī |
klāṁ klīṁ klūṁ aṅgulīḥ pātu klaiṁ klauṁ ca nāravāhinī || 10 ||

crāṁ crīṁ crūṁ pātu jaṭharaṁ craiṁ crauṁ saṁhārarūpiṇī |
chrāṁ chrīṁ chrūṁ rakṣatānnābhiṁ chraiṁ chrauṁ siddhikarālinī || 11 ||

strāṁ strīṁ strūṁ rakṣatāt pārśvau straiṁ strauṁ nirvāṇadāyinī |
phrāṁ phrīṁ phrūṁ rakṣatāt pr̥ṣṭhaṁ phraiṁ phrauṁ jñānaprakāśinī || 12 ||

kṣāṁ kṣīṁ kṣūṁ rakṣatu kaṭiṁ kṣaiṁ kṣauṁ nr̥muṇḍamālinī |
glāṁ glīṁ glūṁ rakṣatādūrū glaiṁ glauṁ vijayadāyinī || 13 ||

blāṁ blīṁ blūṁ jānunī pātu blaiṁ blauṁ mahiṣamardinī |
prāṁ prīṁ prūṁ rakṣatājjaṅghē praiṁ prauṁ mr̥tyuvināśinī || 14 ||

thrāṁ thrīṁ thrūṁ caraṇau pātu thraiṁ thrauṁ saṁsāratāriṇī |
ōṁ phrēṁ siddhikarāli hrīṁ chrīṁ hraṁ strīṁ phrēṁ namō namaḥ || 15 ||

sarvasandhiṣu sarvāṅgaṁ guhyakālī sadāvatu |
ōṁ phrēṁ siddhi hskhphrēṁ hsphrēṁ khphrēṁ karāli khphrēṁ hskhphrēṁ hsphrēṁ phrēṁ ōṁ svāhā || 16 ||

rakṣatādghōracāmuṇḍā tu kalēvaraṁ vahakṣamalavarayūm |
avyāt sadā bhadrakālī prāṇānēkādaśēndriyān || 17 ||

hrīṁ śrīṁ ōṁ khphrēṁ hskhphrēṁ hakṣamlabrayūṁ
nkṣrīṁ njcrīṁ strīṁ chrīṁ khphrēṁ ṭhrīṁ dhrīṁ namaḥ |
yatrānuktasthalaṁ dēhē yāvattatra ca tiṣṭhati || 18 ||

uktaṁ vā:’pyathavānuktaṁ karāladaśanāvatu |
ōṁ aiṁ hrīṁ śrīṁ klīṁ hūṁ strīṁ dhrīṁ phrēṁ kṣūṁ kṣauṁ
krauṁ glūṁ khphrēṁ prīṁ ṭhrīṁ thrīṁ ṭraiṁ blauṁ phaṭ namaḥ svāhā || 19 |

sarvamāpādakēśāgraṁ kālī kāmakalāvatu || 20 ||

phalaśrutiḥ –
ētattē sarvamākhyātaṁ yanmāṁ tvaṁ paripr̥cchasi |
ētēna kavacēnaiva yadā bhavati guṇṭhitaḥ ||

vajrāt sārataraṁ tasya śarīraṁ jāyatē tadā |
śōkaduḥkhāmayairmuktaḥ sadyō hyamaratāṁ vrajēt ||

āmucyānēna dēhaṁ svaṁ yatra kutrāpi gacchatu |
yuddhē dāvāgnimadhyē ca saritparvatasindhuṣu ||

rājadvārē ca kāntārē cauravyāghrākulē pathi |
vivādē maraṇē trāsē mahāmārīgadādiṣu ||

duḥsvapnē bandhanē ghōrē bhūtāvēśagrahōdgatau |
vicara tvaṁ hi rātrau ca nirbhayēnāntarātmanā ||

ēkāvr̥ttyāghanāśaḥ syāt trivr̥ttyā cāyurāpnuyāt |
śatāvr̥ttyā sarvasiddhiḥ sahasraiḥ khēcarō bhavēt ||

vallēbhē:’yutapāṭhēna śiva ēva na saṁśayaḥ |
kiṁ vā dēvi (purō) jānēḥ satyaṁ satyaṁ bravīmi tē ||

catustrailōkyalābhēna trailōkyavijayī bhavēt |
trailōkyākarṣaṇō mantrastrailōkyavijayastadā ||

trailōkyamōhanaṁ caitat trailōkyavaśakr̥nmanuḥ |
ētaccatuṣṭayaṁ dēvi saṁsārēṣvatidurlabham ||

prasādātkavacasyāsya kē siddhiṁ naiva lēbhirē |
saṁvartādyāśca r̥ṣayō māruttādyā mahībhujaḥ ||

viśēṣatastu bharatō labdhavān yacchr̥ṇuṣva tat |
jāhnavī yamunā rēvā kāvērī gōmatīṣvayam ||

sahasramaśvamēdhānāmēkaikatrājahāra hi |
yājayitrē mātr̥pitrē tvēkaikasmin mahākratau ||

sahasraṁ yatra padmānāṁ kaṇvāyādāt savarmaṇām |
saptadvīpavatīṁ pr̥thvīṁ jigāya tridinēna yaḥ ||

navāyutaṁ ca varṣāṇāṁ yō:’jīvat pr̥thivīpatiḥ |
avyāhatarathādhvā yaḥ svargapātālamīyivān ||

ēvamanyō:’pi phalavānētasyaiva prasādātaḥ |
bhaktiśraddhāparāyāstē mayōktaṁ paramēśvari ||

prāṇātyayē:’pi nō vācyaṁ tvayānyasmai kadācana |
dēvyadāt tripuraghnāya sa māṁ prādādahaṁ tathā ||

tubhyaṁ saṁvartar̥ṣayē prādāṁ satyaṁ bravīmi tē |
savartō dāsyati prītō dēvi durvāsasē tvimam ||

dattātrēyāya sa punarēvaṁ lōkē pratiṣṭhitam |
vaktrāṇāṁ kōṭibhirdēvi varṣāṇāmapi kōṭibhiḥ ||

mahimā varṇituṁ śakyaḥ kavacasyāsya nō mayā |
punarbravīmi tē satyaṁ manō datvā niśāmaya ||

idaṁ na siddhyatē dēvi trailōkyākarṣaṇaṁ vinā |
grahītē tuṣyatē dēvī dātrē kupyati tat kṣaṇāt |
ētaj jñātvā yathākartumucitaṁ tat kariṣyasi ||

iti śrī mahākālasaṁhitāyāṁ navama paṭalē trailōkyamōhanaṁ nāma śrī kāmakalākālī kavacam ||


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed