Sri Kalika Stotram 1 – śrī kālikā stōtram 1


śrīdēvyuvāca |
svāmin sarvajagannātha praṇatārtivināśana |
kālikāyāḥ mahāstōtraṁ brūhi bhaktēṣṭadāyakam || 1 ||

śrīdakṣiṇāmūrtiruvāca |
ēvaṁ kālīṁ mahādēvīṁ sampūjya narapuṅgavaḥ |
stōtraṁ japēdidaṁ nityaṁ kālikāyā mahēśvari || 2 ||

ōṁ krīm |
jaya tvaṁ kālikē dēvi jaya mātarmahēśvari |
jaya divyē mahālakṣmi mahākāli namō:’stu tē || 3 ||

muktakēśi namastē:’stu namastubhyaṁ caturbhujē |
vīrakāli namastubhyaṁ mr̥tyukāli namō namaḥ || 4 ||

namaḥ karālavadanē namastē ghōrarūpiṇi |
bhadrakāli namastubhyaṁ mahākālapriyē namaḥ || 5 ||

jaya tvaṁ sarvavidyānāmadhīśvari śivapriyē |
vāgīśvari mahādēvi namastubhyaṁ digambarē || 6 ||

nīlamēghapratīkāśē nīlāmbaravirājitē |
ādimadhyāntarahitē namastē gaṇakālikē || 7 ||

sarvasampatpradē nityaṁ sarvōpadravanāśini |
mahāmāyē mahākr̥ṣṇē bhaktaśatruvināśini || 8 ||

jaganmātarjagadrūpē virūpākṣi namō:’stu tē |
siṁhārūḍhē namastubhyaṁ gajārūḍhē namō namaḥ || 9 ||

namō bhadrāṅgi raktākṣi mahādēvasvarūpiṇi |
nirīśvari nirādhārē nirālambē namō namaḥ || 10 ||

nirguṇē saguṇē tubhyaṁ namastē:’stu sarasvati |
nīlakēśi namastubhyaṁ vyōmakēśi namō:’stu tē || 11 ||

namastē pārvatīrūpē nama uttarakālikē |
namastē caṇḍayōgēśi caṇḍāsyē caṇḍanāyikē || 12 ||

jaya tvaṁ caṇḍikē bhadrē cāmuṇḍē tvāṁ namāmyaham |
namastubhyaṁ mahākāyē namastē mātr̥saṁstutē || 13 ||

namastē siddhasaṁstutyē harirudrādipūjitē |
kālikē tvāṁ namasyāmi tavōktaṁ girisambhavē || 14 ||

phalaśrutiḥ –
ya ētannityamēkāgraḥ prajapēnmānavōttamaḥ |
sa mucyatē mahāpāpairjanmakōṭisamudbhavaiḥ || 15 ||

vyācaṣṭē sarvaśāstrāṇi vivādē jayamāpnuyāt |
mūkō:’pi brahmasadr̥śō vidyayā bhavati dhruvam || 16 ||

ēkēna śravaṇēnaiva grahēdvēdacatuṣṭayam |
mahākavirbhavēnmantrī labhatē mahatīṁ śriyam || 17 ||

jagattrayaṁ vaśīkuryāt mahāsaundaryavān bhavēt |
aṣṭaiśvaryāṇyavāpnōti putrān pautrānanuttamān |
dēvīsāmīpyamāpnōti antē nātra vicāraṇā || 18 ||

iti śrītripurasundarītantrē śrī kālikā stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed