Sri Kalika Stotram 2 – śrī kālikā stōtram 2


dadhannairantaryādapi malinacaryāṁ sapadi yat
saparyāṁ paśyan san viśatu surapuryāṁ narapaśuḥ |
bhaṭānvaryān vīryāsamaharadasūryān samiti yā
jagaddhuryā kālī mama manasi kuryānnivasatim || 1 ||

lasannāsāmuktā nijacaraṇabhaktāvanavidhau
samudyuktā raktāmburuhadr̥galaktādharapuṭā |
api vyaktā:’vyaktāyamaniyamasaktāśayaśayā
jagaddhuryā kālī mama manasi kuryānnivasatim || 2 ||

raṇatsanmañjīrā khaladamanadhīrā:’tirucira-
-sphuradvidyuccīrā sujanajhaṣanīrāyitatanuḥ |
virājatkōṭīrā vimalatarahīrā bharaṇabhr̥t
jagaddhuryā kālī mama manasi kuryānnivasatim || 3 ||

vasānā kauśēyaṁ kamalanayanā candravadanā
dadhānā kāruṇyaṁ vipulajaghanā kundaradanā |
punānā pāpādyā sapadi vidhunānā bhavabhayaṁ
jagaddhuryā kālī mama manasi kuryānnivasatim || 4 ||

radhūttaṁsaprēkṣāraṇaraṇikayā mēruśikharāt
samāgādyā rāgājjhaṭiti yamunāgādhipamasau |
nagādīśaprēṣṭhā nagapatisutā nirjaranutā
jagaddhuryā kālī mama manasi kuryānnivasatim || 5 ||

vilasannavaratnamālikā
kuṭilaśyāmalakuntalālikā |
navakuṅkumabhavyabhālikā-
-:’vatu sā māṁ sukhakr̥ddhi kālikā || 6 ||

yamunācaladdamunā duḥkhadavasya dēhinām |
amunā yadi vīkṣitā sakr̥cchamu nānāvidhamātanōtyahō || 7 ||

anubhūti satīprāṇaparitrāṇaparāyaṇā |
dēvaiḥ kr̥tasaparyā sā kālī kuryācchubhāni naḥ || 8 ||

ya idaṁ kālikāstōtraṁ paṭhēttu prayataḥ śuciḥ |
dēvīsāyujyabhuk cēha sarvān kāmānavāpnuyāt || 9 ||

iti śrī kālikā stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed