Sri Kalika Stotram 1 – श्री कालिका स्तोत्रम् १


श्रीदेव्युवाच ।
स्वामिन् सर्वजगन्नाथ प्रणतार्तिविनाशन ।
कालिकायाः महास्तोत्रं ब्रूहि भक्तेष्टदायकम् ॥ १ ॥

श्रीदक्षिणामूर्तिरुवाच ।
एवं कालीं महादेवीं सम्पूज्य नरपुङ्गवः ।
स्तोत्रं जपेदिदं नित्यं कालिकाया महेश्वरि ॥ २ ॥

ओं क्रीम् ।
जय त्वं कालिके देवि जय मातर्महेश्वरि ।
जय दिव्ये महालक्ष्मि महाकालि नमोऽस्तु ते ॥ ३ ॥

मुक्तकेशि नमस्तेऽस्तु नमस्तुभ्यं चतुर्भुजे ।
वीरकालि नमस्तुभ्यं मृत्युकालि नमो नमः ॥ ४ ॥

नमः करालवदने नमस्ते घोररूपिणि ।
भद्रकालि नमस्तुभ्यं महाकालप्रिये नमः ॥ ५ ॥

जय त्वं सर्वविद्यानामधीश्वरि शिवप्रिये ।
वागीश्वरि महादेवि नमस्तुभ्यं दिगम्बरे ॥ ६ ॥

नीलमेघप्रतीकाशे नीलाम्बरविराजिते ।
आदिमध्यान्तरहिते नमस्ते गणकालिके ॥ ७ ॥

सर्वसम्पत्प्रदे नित्यं सर्वोपद्रवनाशिनि ।
महामाये महाकृष्णे भक्तशत्रुविनाशिनि ॥ ८ ॥

जगन्मातर्जगद्रूपे विरूपाक्षि नमोऽस्तु ते ।
सिंहारूढे नमस्तुभ्यं गजारूढे नमो नमः ॥ ९ ॥

नमो भद्राङ्गि रक्ताक्षि महादेवस्वरूपिणि ।
निरीश्वरि निराधारे निरालम्बे नमो नमः ॥ १० ॥

निर्गुणे सगुणे तुभ्यं नमस्तेऽस्तु सरस्वति ।
नीलकेशि नमस्तुभ्यं व्योमकेशि नमोऽस्तु ते ॥ ११ ॥

नमस्ते पार्वतीरूपे नम उत्तरकालिके ।
नमस्ते चण्डयोगेशि चण्डास्ये चण्डनायिके ॥ १२ ॥

जय त्वं चण्डिके भद्रे चामुण्डे त्वां नमाम्यहम् ।
नमस्तुभ्यं महाकाये नमस्ते मातृसंस्तुते ॥ १३ ॥

नमस्ते सिद्धसंस्तुत्ये हरिरुद्रादिपूजिते ।
कालिके त्वां नमस्यामि तवोक्तं गिरिसम्भवे ॥ १४ ॥

फलश्रुतिः –
य एतन्नित्यमेकाग्रः प्रजपेन्मानवोत्तमः ।
स मुच्यते महापापैर्जन्मकोटिसमुद्भवैः ॥ १५ ॥

व्याचष्टे सर्वशास्त्राणि विवादे जयमाप्नुयात् ।
मूकोऽपि ब्रह्मसदृशो विद्यया भवति ध्रुवम् ॥ १६ ॥

एकेन श्रवणेनैव ग्रहेद्वेदचतुष्टयम् ।
महाकविर्भवेन्मन्त्री लभते महतीं श्रियम् ॥ १७ ॥

जगत्त्रयं वशीकुर्यात् महासौन्दर्यवान् भवेत् ।
अष्टैश्वर्याण्यवाप्नोति पुत्रान् पौत्राननुत्तमान् ।
देवीसामीप्यमाप्नोति अन्ते नात्र विचारणा ॥ १८ ॥

इति श्रीत्रिपुरसुन्दरीतन्त्रे श्री कालिका स्तोत्रम् ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed