Sri Kamakala Kali Kavacham (Trailokyamohanam) – श्री कामकलाकाली कवचम् (त्रैलोक्यमोहनम्)


अस्य श्री त्रैलोक्यमोहन रहस्य कवचस्य त्रिपुरारिः ऋषिः विराट् छन्दः भगवती कामकलाकाली देवता फ्रें बीजं योगिनी शक्तिः कामार्णं कीलकं डाकिनि तत्त्वं श्रीकामकलाकाली प्रीत्यर्थं पुरुषार्थचतुष्टये विनियोगः ॥

ओं ऐं श्रीं क्लीं शिरः पातु फ्रें ह्रीं छ्रीं मदनातुरा ।
स्त्रीं ह्रूं क्षौं ह्रीं लं ललाटं पातु ख्फ्रें क्रौं करालिनी ॥ १ ।

आं हौं फ्रों क्षूं मुखं पातु क्लूं ड्रं थ्रौं चण्डनायिका ।
हूं त्रैं च्लूं मौः पातु दृशौ प्रीं ध्रीं क्ष्रीं जगदम्बिका ॥ २ ॥

क्रूं ख्रूं घ्रीं च्लीं पातु कर्णौ ज्रं प्लैं रुः सौं सुरेश्वरी ।
गं प्रां ध्रीं थ्रीं हनू पातु अं आं इं ईं श्मशानिनी ॥ ३ ॥

जूं डुं ऐं औं भ्रुवौ पातु कं खं गं घं प्रमाथिनी ।
चं छं जं झं पातु नासां टं ठं डं ढं भगाकुला ॥ ४ ॥

तं थं दं धं पात्वधरमोष्ठं पं फं रतिप्रिया ।
बं भं यं रं पातु दन्तान् लं वं शं सं च कालिका ॥ ५ ॥

हं क्षं क्षं हं पातु जिह्वां सं शं वं लं रताकुला ।
वं यं भं वं च चिबुकं पातु फं पं महेश्वरी ॥ ६ ॥

धं दं थं तं पातु कण्ठं ढं डं ठं टं भगप्रिया ।
झं जं छं चं पातु कुक्षौ घं गं खं कं महाजटा ॥ ७ ॥

ह्सौः ह्स्ख्फ्रैं पातु भुजौ क्ष्मूं म्रैं मदनमालिनी ।
ङां ञीं णूं रक्षताज्जत्रू नैं मौं रक्तासवोन्मदा ॥ ८ ॥

ह्रां ह्रीं ह्रूं पातु कक्षौ मे ह्रैं ह्रौं निधुवनप्रिया ।
क्लां क्लीं क्लूं पातु हृदयं क्लैं क्लौं मुण्डावतंसिका ॥ ९ ॥

श्रां श्रीं श्रूं रक्षतु करौ श्रैं श्रौं फेत्कारराविणी ।
क्लां क्लीं क्लूं अङ्गुलीः पातु क्लैं क्लौं च नारवाहिनी ॥ १० ॥

च्रां च्रीं च्रूं पातु जठरं च्रैं च्रौं संहाररूपिणी ।
छ्रां छ्रीं छ्रूं रक्षतान्नाभिं छ्रैं छ्रौं सिद्धिकरालिनी ॥ ११ ॥

स्त्रां स्त्रीं स्त्रूं रक्षतात् पार्श्वौ स्त्रैं स्त्रौं निर्वाणदायिनी ।
फ्रां फ्रीं फ्रूं रक्षतात् पृष्ठं फ्रैं फ्रौं ज्ञानप्रकाशिनी ॥ १२ ॥

क्षां क्षीं क्षूं रक्षतु कटिं क्षैं क्षौं नृमुण्डमालिनी ।
ग्लां ग्लीं ग्लूं रक्षतादूरू ग्लैं ग्लौं विजयदायिनी ॥ १३ ॥

ब्लां ब्लीं ब्लूं जानुनी पातु ब्लैं ब्लौं महिषमर्दिनी ।
प्रां प्रीं प्रूं रक्षताज्जङ्घे प्रैं प्रौं मृत्युविनाशिनी ॥ १४ ॥

थ्रां थ्रीं थ्रूं चरणौ पातु थ्रैं थ्रौं संसारतारिणी ।
ओं फ्रें सिद्धिकरालि ह्रीं छ्रीं ह्रं स्त्रीं फ्रें नमो नमः ॥ १५ ॥

सर्वसन्धिषु सर्वाङ्गं गुह्यकाली सदावतु ।
ओं फ्रें सिद्धि ह्स्ख्फ्रें ह्स्फ्रें ख्फ्रें करालि ख्फ्रें ह्स्ख्फ्रें ह्स्फ्रें फ्रें ओं स्वाहा ॥ १६ ॥

रक्षताद्घोरचामुण्डा तु कलेवरं वहक्षमलवरयूम् ।
अव्यात् सदा भद्रकाली प्राणानेकादशेन्द्रियान् ॥ १७ ॥

ह्रीं श्रीं ओं ख्फ्रें ह्स्ख्फ्रें हक्षम्लब्रयूं
न्क्ष्रीं न्ज्च्रीं स्त्रीं छ्रीं ख्फ्रें ठ्रीं ध्रीं नमः ।
यत्रानुक्तस्थलं देहे यावत्तत्र च तिष्ठति ॥ १८ ॥

उक्तं वाऽप्यथवानुक्तं करालदशनावतु ।
ओं ऐं ह्रीं श्रीं क्लीं हूं स्त्रीं ध्रीं फ्रें क्षूं क्षौं
क्रौं ग्लूं ख्फ्रें प्रीं ठ्रीं थ्रीं ट्रैं ब्लौं फट् नमः स्वाहा ॥ १९ ।

सर्वमापादकेशाग्रं काली कामकलावतु ॥ २० ॥

फलश्रुतिः –
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
एतेन कवचेनैव यदा भवति गुण्ठितः ॥

वज्रात् सारतरं तस्य शरीरं जायते तदा ।
शोकदुःखामयैर्मुक्तः सद्यो ह्यमरतां व्रजेत् ॥

आमुच्यानेन देहं स्वं यत्र कुत्रापि गच्छतु ।
युद्धे दावाग्निमध्ये च सरित्पर्वतसिन्धुषु ॥

राजद्वारे च कान्तारे चौरव्याघ्राकुले पथि ।
विवादे मरणे त्रासे महामारीगदादिषु ॥

दुःस्वप्ने बन्धने घोरे भूतावेशग्रहोद्गतौ ।
विचर त्वं हि रात्रौ च निर्भयेनान्तरात्मना ॥

एकावृत्त्याघनाशः स्यात् त्रिवृत्त्या चायुराप्नुयात् ।
शतावृत्त्या सर्वसिद्धिः सहस्रैः खेचरो भवेत् ॥

वल्लेभेऽयुतपाठेन शिव एव न संशयः ।
किं वा देवि (पुरो) जानेः सत्यं सत्यं ब्रवीमि ते ॥

चतुस्त्रैलोक्यलाभेन त्रैलोक्यविजयी भवेत् ।
त्रैलोक्याकर्षणो मन्त्रस्त्रैलोक्यविजयस्तदा ॥

त्रैलोक्यमोहनं चैतत् त्रैलोक्यवशकृन्मनुः ।
एतच्चतुष्टयं देवि संसारेष्वतिदुर्लभम् ॥

प्रसादात्कवचस्यास्य के सिद्धिं नैव लेभिरे ।
संवर्ताद्याश्च ऋषयो मारुत्ताद्या महीभुजः ॥

विशेषतस्तु भरतो लब्धवान् यच्छृणुष्व तत् ।
जाह्नवी यमुना रेवा कावेरी गोमतीष्वयम् ॥

सहस्रमश्वमेधानामेकैकत्राजहार हि ।
याजयित्रे मातृपित्रे त्वेकैकस्मिन् महाक्रतौ ॥

सहस्रं यत्र पद्मानां कण्वायादात् सवर्मणाम् ।
सप्तद्वीपवतीं पृथ्वीं जिगाय त्रिदिनेन यः ॥

नवायुतं च वर्षाणां योऽजीवत् पृथिवीपतिः ।
अव्याहतरथाध्वा यः स्वर्गपातालमीयिवान् ॥

एवमन्योऽपि फलवानेतस्यैव प्रसादातः ।
भक्तिश्रद्धापरायास्ते मयोक्तं परमेश्वरि ॥

प्राणात्ययेऽपि नो वाच्यं त्वयान्यस्मै कदाचन ।
देव्यदात् त्रिपुरघ्नाय स मां प्रादादहं तथा ॥

तुभ्यं संवर्तऋषये प्रादां सत्यं ब्रवीमि ते ।
सवर्तो दास्यति प्रीतो देवि दुर्वाससे त्विमम् ॥

दत्तात्रेयाय स पुनरेवं लोके प्रतिष्ठितम् ।
वक्त्राणां कोटिभिर्देवि वर्षाणामपि कोटिभिः ॥

महिमा वर्णितुं शक्यः कवचस्यास्य नो मया ।
पुनर्ब्रवीमि ते सत्यं मनो दत्वा निशामय ॥

इदं न सिद्ध्यते देवि त्रैलोक्याकर्षणं विना ।
ग्रहीते तुष्यते देवी दात्रे कुप्यति तत् क्षणात् ।
एतज् ज्ञात्वा यथाकर्तुमुचितं तत् करिष्यसि ॥

इति श्री महाकालसंहितायां नवम पटले त्रैलोक्यमोहनं नाम श्री कामकलाकाली कवचम् ॥


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed