Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| triśirōvadhaḥ ||
kharaṁ tu rāmābhimukhaṁ prayāntaṁ vāhinīpatiḥ |
rākṣasastriśirā nāma sannipatyēdamabravīt || 1 ||
māṁ niyōjaya vikrānta sannivartasva sāhasāt |
paśya rāmaṁ mahābāhuṁ samyugē vinipātitam || 2 ||
pratijānāmi tē satyamāyudhaṁ cāhamālabhē |
yathā rāmaṁ vadhiṣyāmi vadhārhaṁ sarvarakṣasām || 3 ||
ahaṁ vā:’sya raṇē mr̥tyurēṣa vā samarē mama |
vinivr̥tya raṇōtsāhān muhūrtaṁ prāśnikō bhava || 4 ||
prahr̥ṣṭē vā hatē rāmē janasthānaṁ prayāsyasi |
mayi vā nihatē rāmaṁ samyugāyōpayāsyasi || 5 ||
kharastriśirasā tēna mr̥tyulōbhātprasāditaḥ |
gaccha yudhyētyanujñātō rāghavābhimukhō yayau || 6 ||
triśirāśca rathēnaiva vājiyuktēna bhāsvatā |
abhyadravadraṇē rāmaṁ triśr̥ṅga iva parvataḥ || 7 ||
śaradhārāsamūhān sa mahāmēgha ivōtsr̥jam |
vyasr̥jatsadr̥śaṁ nādaṁ jalārdrasya tu dundubhēḥ || 8 ||
āgacchanta triśirasaṁ rākṣasaṁ prēkṣya rāghavaḥ |
dhanuṣā pratijagrāha vidhūnvan sāyakān śitān || 9 ||
sa samprahārastumulō rāmatriśirasōrmahān |
babhūvātīva balinōḥ siṁhakuñjarayōriva || 10 ||
tatastriśirasā bāṇairlalāṭē tāḍitāstribhiḥ |
amarṣī kupitō rāmaḥ saṁrabdhamidamabravīt || 11 ||
ahō vikramaśūrasya rākṣasasyēdr̥śaṁ balam |
puṣpairiva śarairyasya lalāṭē:’smi parikṣataḥ || 12 ||
mamāpi pratigr̥hṇīṣva śarāṁścāpaguṇacyutān |
ēvamuktvā tu saṁrabdhaḥ śarānāśīviṣōpamān || 13 ||
triśirōvakṣasi kruddhō nijaghāna caturdaśa |
caturbhisturagānasya śaraiḥ sannataparvabhiḥ || 14 ||
nyapātayata tējasvī caturastasya vājinaḥ |
aṣṭabhiḥ sāyakaiḥ sūtaṁ rathōpasthān nyapātayat || 15 ||
rāmaścicchēda bāṇēna dhvajaṁ cāsya samucchritam |
tatō hatarathāttasmādutpatantaṁ niśācaram || 16 ||
vibhēda rāmastaṁ bāṇairhr̥dayē sōbhavajjaḍaḥ |
sāyakaiścāpramēyātmā sāmarṣastasya rakṣasaḥ || 17 ||
śirāṁsyapātayadrāmō vēgavadbhistribhiḥ śitaiḥ |
sa bhūmau rudhirōdgārī rāmabāṇābhipīḍitaḥ || 18 ||
nyapatatpatitaiḥ pūrvaṁ svaśirōbhirniśācaraḥ |
hataśēṣāstatō bhagnā rākṣasāḥ kharasaṁśrayāḥ || 19 ||
dravanti sma na tiṣṭhanti vyāghratrastā mr̥gā iva |
tān kharō dravatō dr̥ṣṭvā nivartya ruṣitaḥ svayam |
rāmamēvābhidudrāva rāhuścandramasaṁ yathā || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē saptaviṁśaḥ sargaḥ || 27 ||
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.