Aranya Kanda Sarga 27 – araṇyakāṇḍa saptaviṁśaḥ sargaḥ (27)


|| triśirōvadhaḥ ||

kharaṁ tu rāmābhimukhaṁ prayāntaṁ vāhinīpatiḥ |
rākṣasastriśirā nāma sannipatyēdamabravīt || 1 ||

māṁ niyōjaya vikrānta sannivartasva sāhasāt |
paśya rāmaṁ mahābāhuṁ samyugē vinipātitam || 2 ||

pratijānāmi tē satyamāyudhaṁ cāhamālabhē |
yathā rāmaṁ vadhiṣyāmi vadhārhaṁ sarvarakṣasām || 3 ||

ahaṁ vā:’sya raṇē mr̥tyurēṣa vā samarē mama |
vinivr̥tya raṇōtsāhān muhūrtaṁ prāśnikō bhava || 4 ||

prahr̥ṣṭē vā hatē rāmē janasthānaṁ prayāsyasi |
mayi vā nihatē rāmaṁ samyugāyōpayāsyasi || 5 ||

kharastriśirasā tēna mr̥tyulōbhātprasāditaḥ |
gaccha yudhyētyanujñātō rāghavābhimukhō yayau || 6 ||

triśirāśca rathēnaiva vājiyuktēna bhāsvatā |
abhyadravadraṇē rāmaṁ triśr̥ṅga iva parvataḥ || 7 ||

śaradhārāsamūhān sa mahāmēgha ivōtsr̥jam |
vyasr̥jatsadr̥śaṁ nādaṁ jalārdrasya tu dundubhēḥ || 8 ||

āgacchanta triśirasaṁ rākṣasaṁ prēkṣya rāghavaḥ |
dhanuṣā pratijagrāha vidhūnvan sāyakān śitān || 9 ||

sa samprahārastumulō rāmatriśirasōrmahān |
babhūvātīva balinōḥ siṁhakuñjarayōriva || 10 ||

tatastriśirasā bāṇairlalāṭē tāḍitāstribhiḥ |
amarṣī kupitō rāmaḥ saṁrabdhamidamabravīt || 11 ||

ahō vikramaśūrasya rākṣasasyēdr̥śaṁ balam |
puṣpairiva śarairyasya lalāṭē:’smi parikṣataḥ || 12 ||

mamāpi pratigr̥hṇīṣva śarāṁścāpaguṇacyutān |
ēvamuktvā tu saṁrabdhaḥ śarānāśīviṣōpamān || 13 ||

triśirōvakṣasi kruddhō nijaghāna caturdaśa |
caturbhisturagānasya śaraiḥ sannataparvabhiḥ || 14 ||

nyapātayata tējasvī caturastasya vājinaḥ |
aṣṭabhiḥ sāyakaiḥ sūtaṁ rathōpasthān nyapātayat || 15 ||

rāmaścicchēda bāṇēna dhvajaṁ cāsya samucchritam |
tatō hatarathāttasmādutpatantaṁ niśācaram || 16 ||

vibhēda rāmastaṁ bāṇairhr̥dayē sōbhavajjaḍaḥ |
sāyakaiścāpramēyātmā sāmarṣastasya rakṣasaḥ || 17 ||

śirāṁsyapātayadrāmō vēgavadbhistribhiḥ śitaiḥ |
sa bhūmau rudhirōdgārī rāmabāṇābhipīḍitaḥ || 18 ||

nyapatatpatitaiḥ pūrvaṁ svaśirōbhirniśācaraḥ |
hataśēṣāstatō bhagnā rākṣasāḥ kharasaṁśrayāḥ || 19 ||

dravanti sma na tiṣṭhanti vyāghratrastā mr̥gā iva |
tān kharō dravatō dr̥ṣṭvā nivartya ruṣitaḥ svayam |
rāmamēvābhidudrāva rāhuścandramasaṁ yathā || 20 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē saptaviṁśaḥ sargaḥ || 27 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed