Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dūṣaṇādivadhaḥ ||
dūṣaṇastu svakaṁ sainyaṁ hanyamānaṁ nirīkṣya saḥ |
sandidēśa mahābāhurbhīmavēgān durāsadān || 1 ||
rākṣasān pañca sāhasrān samarēṣvanivartinaḥ |
tē śūlaiḥ paṭ-ṭiśaiḥ khaḍgaiḥ śilāvarṣairdrumairapi || 2 ||
śaravarṣairavicchinnaṁ vavr̥ṣustaṁ samantataḥ |
sa drumāṇāṁ śilānāṁ ca varṣaṁ prāṇaharaṁ mahat || 3 ||
pratijagrāha dharmātmā rāghavastīkṣṇasāyakaiḥ |
pratigr̥hya ca tadvarṣaṁ nimīlita ivarṣabhaḥ || 4 ||
rāmaḥ krōdhaṁ paraṁ bhējē vadhārthaṁ sarvarakṣasām |
tataḥ krōdhasamāviṣṭaḥ pradīpta iva tējasā || 5 ||
śarairavākiratsainyaṁ sarvataḥ sahadūṣaṇam |
tataḥ sēnāpatiḥ kruddhō dūṣaṇaḥ śatrudūṣaṇaḥ || 6 ||
śarairaśanikalpaistaṁ rāghavaṁ samavākirat |
tatō rāmaḥ susaṅkruddhaḥ kṣurēṇāsya mahaddhanuḥ || 7 ||
cicchēda samarē vīraścaturbhiścaturō hayān |
hatvā cāśvān śaraistīkṣṇairardhacandrēṇa sārathēḥ || 8 ||
śirō jahāra tadrakṣastribhirvivyādha vakṣasi |
sa cchinnadhanvā virathō hatāśvō hatasārathiḥ || 9 ||
jagrāha giriśr̥ṅgābhaṁ parighaṁ rōmaharṣaṇam |
vēṣṭitaṁ kāñcanaiḥ paṭ-ṭairdēvasainyapramardanam || 10 ||
āyasaiḥ śaṅkubhistīkṣṇaiḥ kīrṇaṁ paravasōkṣitam |
vajrāśanisamasparśaṁ paragōpuradāraṇam || 11 ||
taṁ mahōragasaṅkāśaṁ pragr̥hya parighaṁ raṇē |
dūṣaṇō:’bhyadravadrāmaṁ krūrakarmā niśācaraḥ || 12 ||
tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ |
dvābhyāṁ śarābhyāṁ cicchēda sahastābharaṇau bhujau || 13 ||
bhraṣṭastasya mahākāyaḥ papāta raṇamūrdhani |
parighaśchinnahastasya śakradhvaja ivāgrataḥ || 14 ||
sa karābhyāṁ vikīrṇābhyāṁ papāta bhuvi dūṣaṇaḥ |
viṣāṇābhyāṁ viśīrṇābhyāṁ manasvīva mahāgajaḥ || 15 ||
taṁ dr̥ṣṭvā patitaṁ bhūmau dūṣaṇaṁ nihataṁ raṇē |
sādhu sādhviti kākutsthaṁ sarvabhūtānyapūjayan || 16 ||
ētasminnantarē kruddhāstrayaḥ sēnāgrayāyinaḥ |
saṁhatyābhyadravan rāmaṁ mr̥tyupāśāvapāśitāḥ || 17 ||
mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ |
mahākapālō vipulaṁ śūlamudyamya rākṣasaḥ || 18 ||
sthūlākṣaḥ paṭ-ṭiśaṁ gr̥hya pramāthī ca paraśvadham |
dr̥ṣṭvaivāpatatastūrṇaṁ rāghavaḥ sāyakaiḥ śitaiḥ || 19 ||
tīkṣṇāgraiḥ pratijagrāha samprāptānatithīniva |
mahākapālasya śiraścicchēda paramēṣubhiḥ || 20 ||
asaṅkhyēyaistu bāṇaughaiḥ pramamātha pramāthinam |
sa papāta hatō bhūmau viṭapīva mahādrumaḥ || 21 ||
sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayāmāsa sāyakaiḥ |
dūṣaṇasyānugān pañcasahasrān kupitaḥ kṣaṇāt || 22 ||
bāṇaughaiḥ pañcasahasrairanayadyamasādanam |
dūṣaṇaṁ nihataṁ dr̥ṣṭvā tasya caiva padānugān || 23 ||
vyādidēśa kharaḥ kruddhaḥ sēnādhyakṣānmahābalān |
ayaṁ vinihataḥ saṅkhyē dūṣaṇaḥ sapadānugaḥ || 24 ||
mahatyā sēnayā sārdhaṁ yuddhvā rāmaṁ kumānuṣam |
śastrairnānāvidhākārairhanadhvaṁ sarvarākṣasāḥ || 25 ||
ēvamuktvā kharaḥ kruddhō rāmamēvābhidudruvē |
śyēnagāmī pr̥thugrīvō yajñaśatrurvihaṅgamaḥ || 26 ||
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ |
mēghamālī mahāmālī sarpāsyō rudhirāśanaḥ || 27 ||
dvādaśaitē mahāvīryā balādhyakṣāḥ sasainikāḥ |
rāmamēvābhyavartanta visr̥jantaḥ śarōttamān || 28 ||
tataḥ pāvakasaṅkāśairhēmavajravibhūṣitaiḥ |
jaghāna śēṣaṁ tējasvī tasya sainyasya sāyakaiḥ || 29 ||
tē rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ |
nijaghnustāni rakṣāṁsi vajrā iva mahādrumān || 30 ||
rakṣasāṁ tu śataṁ rāmaḥ śatēnaikēna karṇinā |
sahasraṁ ca sahasrēṇa jaghāna raṇamūrdhani || 31 ||
taibhinnavarmābharaṇāśchinnabhinnaśarāsanāḥ |
nipētuḥ śōṇitādigdhā dharaṇyāṁ rajanīcarāḥ || 32 ||
tairmuktakēśaiḥ samarē patitaiḥ śōṇitōkṣitaiḥ |
āstīrṇā vasudhā kr̥tsnā mahāvēdiḥ kuśairiva || 33 ||
kṣaṇēna tu mahāghōraṁ vanaṁ nihatarākṣasam |
babhūva nirayaprakhyaṁ māṁsaśōṇitakardamam || 34 ||
caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām |
hatānyēkēna rāmēṇa mānuṣēṇa padātinā || 35 ||
tasya sainyasya sarvasya kharaḥ śēṣō mahārathaḥ |
rākṣasastriśirāścaiva rāmaśca ripusūdanaḥ || 36 ||
śēṣā hatā mahāsattvā rākṣasā raṇamūrdhani |
ghōrā durviṣahāḥ sarvē lakṣmaṇasyāgrajēna tē || 37 ||
tatastu tadbhīmabalaṁ mahāhavē
samīkṣya rāmēṇa hataṁ balīyasā |
rathēna rāmaṁ mahatā kharastadā
samāsasādēndra ivōdyatāśaniḥ || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.