Aranya Kanda Sarga 26 – araṇyakāṇḍa ṣaḍviṁśaḥ sargaḥ (26)


|| dūṣaṇādivadhaḥ ||

dūṣaṇastu svakaṁ sainyaṁ hanyamānaṁ nirīkṣya saḥ |
sandidēśa mahābāhurbhīmavēgān durāsadān || 1 ||

rākṣasān pañca sāhasrān samarēṣvanivartinaḥ |
tē śūlaiḥ paṭ-ṭiśaiḥ khaḍgaiḥ śilāvarṣairdrumairapi || 2 ||

śaravarṣairavicchinnaṁ vavr̥ṣustaṁ samantataḥ |
sa drumāṇāṁ śilānāṁ ca varṣaṁ prāṇaharaṁ mahat || 3 ||

pratijagrāha dharmātmā rāghavastīkṣṇasāyakaiḥ |
pratigr̥hya ca tadvarṣaṁ nimīlita ivarṣabhaḥ || 4 ||

rāmaḥ krōdhaṁ paraṁ bhējē vadhārthaṁ sarvarakṣasām |
tataḥ krōdhasamāviṣṭaḥ pradīpta iva tējasā || 5 ||

śarairavākiratsainyaṁ sarvataḥ sahadūṣaṇam |
tataḥ sēnāpatiḥ kruddhō dūṣaṇaḥ śatrudūṣaṇaḥ || 6 ||

śarairaśanikalpaistaṁ rāghavaṁ samavākirat |
tatō rāmaḥ susaṅkruddhaḥ kṣurēṇāsya mahaddhanuḥ || 7 ||

cicchēda samarē vīraścaturbhiścaturō hayān |
hatvā cāśvān śaraistīkṣṇairardhacandrēṇa sārathēḥ || 8 ||

śirō jahāra tadrakṣastribhirvivyādha vakṣasi |
sa cchinnadhanvā virathō hatāśvō hatasārathiḥ || 9 ||

jagrāha giriśr̥ṅgābhaṁ parighaṁ rōmaharṣaṇam |
vēṣṭitaṁ kāñcanaiḥ paṭ-ṭairdēvasainyapramardanam || 10 ||

āyasaiḥ śaṅkubhistīkṣṇaiḥ kīrṇaṁ paravasōkṣitam |
vajrāśanisamasparśaṁ paragōpuradāraṇam || 11 ||

taṁ mahōragasaṅkāśaṁ pragr̥hya parighaṁ raṇē |
dūṣaṇō:’bhyadravadrāmaṁ krūrakarmā niśācaraḥ || 12 ||

tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ |
dvābhyāṁ śarābhyāṁ cicchēda sahastābharaṇau bhujau || 13 ||

bhraṣṭastasya mahākāyaḥ papāta raṇamūrdhani |
parighaśchinnahastasya śakradhvaja ivāgrataḥ || 14 ||

sa karābhyāṁ vikīrṇābhyāṁ papāta bhuvi dūṣaṇaḥ |
viṣāṇābhyāṁ viśīrṇābhyāṁ manasvīva mahāgajaḥ || 15 ||

taṁ dr̥ṣṭvā patitaṁ bhūmau dūṣaṇaṁ nihataṁ raṇē |
sādhu sādhviti kākutsthaṁ sarvabhūtānyapūjayan || 16 ||

ētasminnantarē kruddhāstrayaḥ sēnāgrayāyinaḥ |
saṁhatyābhyadravan rāmaṁ mr̥tyupāśāvapāśitāḥ || 17 ||

mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ |
mahākapālō vipulaṁ śūlamudyamya rākṣasaḥ || 18 ||

sthūlākṣaḥ paṭ-ṭiśaṁ gr̥hya pramāthī ca paraśvadham |
dr̥ṣṭvaivāpatatastūrṇaṁ rāghavaḥ sāyakaiḥ śitaiḥ || 19 ||

tīkṣṇāgraiḥ pratijagrāha samprāptānatithīniva |
mahākapālasya śiraścicchēda paramēṣubhiḥ || 20 ||

asaṅkhyēyaistu bāṇaughaiḥ pramamātha pramāthinam |
sa papāta hatō bhūmau viṭapīva mahādrumaḥ || 21 ||

sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayāmāsa sāyakaiḥ |
dūṣaṇasyānugān pañcasahasrān kupitaḥ kṣaṇāt || 22 ||

bāṇaughaiḥ pañcasahasrairanayadyamasādanam |
dūṣaṇaṁ nihataṁ dr̥ṣṭvā tasya caiva padānugān || 23 ||

vyādidēśa kharaḥ kruddhaḥ sēnādhyakṣānmahābalān |
ayaṁ vinihataḥ saṅkhyē dūṣaṇaḥ sapadānugaḥ || 24 ||

mahatyā sēnayā sārdhaṁ yuddhvā rāmaṁ kumānuṣam |
śastrairnānāvidhākārairhanadhvaṁ sarvarākṣasāḥ || 25 ||

ēvamuktvā kharaḥ kruddhō rāmamēvābhidudruvē |
śyēnagāmī pr̥thugrīvō yajñaśatrurvihaṅgamaḥ || 26 ||

durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ |
mēghamālī mahāmālī sarpāsyō rudhirāśanaḥ || 27 ||

dvādaśaitē mahāvīryā balādhyakṣāḥ sasainikāḥ |
rāmamēvābhyavartanta visr̥jantaḥ śarōttamān || 28 ||

tataḥ pāvakasaṅkāśairhēmavajravibhūṣitaiḥ |
jaghāna śēṣaṁ tējasvī tasya sainyasya sāyakaiḥ || 29 ||

tē rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ |
nijaghnustāni rakṣāṁsi vajrā iva mahādrumān || 30 ||

rakṣasāṁ tu śataṁ rāmaḥ śatēnaikēna karṇinā |
sahasraṁ ca sahasrēṇa jaghāna raṇamūrdhani || 31 ||

taibhinnavarmābharaṇāśchinnabhinnaśarāsanāḥ |
nipētuḥ śōṇitādigdhā dharaṇyāṁ rajanīcarāḥ || 32 ||

tairmuktakēśaiḥ samarē patitaiḥ śōṇitōkṣitaiḥ |
āstīrṇā vasudhā kr̥tsnā mahāvēdiḥ kuśairiva || 33 ||

kṣaṇēna tu mahāghōraṁ vanaṁ nihatarākṣasam |
babhūva nirayaprakhyaṁ māṁsaśōṇitakardamam || 34 ||

caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām |
hatānyēkēna rāmēṇa mānuṣēṇa padātinā || 35 ||

tasya sainyasya sarvasya kharaḥ śēṣō mahārathaḥ |
rākṣasastriśirāścaiva rāmaśca ripusūdanaḥ || 36 ||

śēṣā hatā mahāsattvā rākṣasā raṇamūrdhani |
ghōrā durviṣahāḥ sarvē lakṣmaṇasyāgrajēna tē || 37 ||

tatastu tadbhīmabalaṁ mahāhavē
samīkṣya rāmēṇa hataṁ balīyasā |
rathēna rāmaṁ mahatā kharastadā
samāsasādēndra ivōdyatāśaniḥ || 38 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed