Aranya Kanda Sarga 25 – araṇyakāṇḍa pañcaviṁśaḥ sargaḥ (25)


|| kharasainyāvamardaḥ ||

avaṣṭabdhadhanuṁ rāmaṁ kruddhaṁ ca ripughātinam |
dadarśāśramamāgamya kharaḥ saha puraḥsaraiḥ || 1 ||

taṁ dr̥ṣṭvā saśaraṁ cāpamudyamya kharaniḥsvanam |
rāmasyābhimukhaṁ sūtaṁ cōdyatāmityacōdayat || 2 ||

sa kharasyājñayā sūtasturagān samacōdayat |
yatra rāmō mahābāhurēkō dhunvan sthitō dhanuḥ || 3 ||

taṁ tu niṣpatitaṁ dr̥ṣṭvā sarvē tē rajanīcarāḥ |
nardamānā mahānādaṁ sacivāḥ paryavārayan || 4 ||

sa tēṣāṁ yātudhānānāṁ madhyē rathagataḥ kharaḥ |
babhūva madhyē tārāṇāṁ lōhitāṅga ivōditaḥ || 5 ||

tataḥ śarasahasrēṇa rāmamapratimaujasam |
ardayitvā mahānādaṁ nanāda samarē kharaḥ || 6 ||

tatastaṁ bhīmadhanvānaṁ kruddhāḥ sarvē niśācarāḥ |
rāmaṁ nānāvidhaiḥ śastrairabhyavarṣanta durjayam || 7 ||

mudgaraiḥ paṭ-ṭiśaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ |
rākṣasāḥ samarē rāmaṁ nijaghnū rōṣatatparāḥ || 8 ||

tē balāhakasaṅkāśā mahānādā mahaujasaḥ |
abhyadhāvanta kākutsthaṁ rathairvājibhirēva ca || 9 ||

gajaiḥ parvatakūṭābhai rāmaṁ yuddhē jighāṁsavaḥ |
tē rāmē śaravarṣāṇi vyasr̥janrakṣasāṁ gaṇāḥ || 10 ||

śailēndramiva dhārābhirvarṣamāṇāḥ balāhakāḥ |
sa taiḥ parivr̥tō ghōrai rāghavō rakṣasāṁ gaṇaiḥ || 11 ||

[* tithiṣviva mahādēvō vr̥taḥ pāriṣadāṁ gaṇaiḥ | *]
tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ |
pratijagrāha viśikhairnadyōghāniva sāgaraḥ || 12 ||

sa taiḥ praharaṇairghōrairbhinnagātrō na vivyathē |
rāmaḥ pradīptairbahubhirvajrairiva mahācalaḥ || 13 ||

sa viddhaḥ kṣatajairdigdhaḥ sarvagātrēṣu rāghavaḥ |
babhūva rāmaḥ sandhyābhrairdivākara ivāvr̥taḥ || 14 ||

viṣēdurdēvagandharvāḥ siddhāśca paramarṣayaḥ |
ēkaṁ sahasrairbahubhistadā dr̥ṣṭvā samāvr̥tam || 15 ||

tatō rāmaḥ susaṅkruddhō maṇḍalīkr̥takārmukaḥ |
sasarja viśikhānbāṇān śataśō:’tha sahasraśaḥ || 16 ||

duravārān durviṣahān kāladaṇḍōpamānraṇē |
mumōca līlayā rāmaḥ kaṅkapatrānajihmagān || 17 ||

tē śarāḥ śatrusainyēṣu muktā rāmēṇa līlayā |
ādadū rakṣasāṁ prāṇān pāśāḥ kālakr̥tā iva || 18 ||

bhittvā rākṣasadēhāṁstāṁstē śarā rudhirāplutāḥ |
antarikṣagatā rējurdīptāgnisamatējasaḥ || 19 ||

asaṅkhyēyāstu rāmasya sāyakāścāpamaṇḍalāt |
viniṣpēturatīvōgrā rakṣaḥ prāṇāpahāriṇaḥ || 20 ||

[* tē rathō sāṅgadān bāhūn sahastābharaṇān bhujān | *]
dhanūṁṣi ca dhvajāgrāṇi varmāṇi ca śirāṁsi ca |
bahūn sahastābharaṇān ūrūn karikarōpamān || 21 ||

cicchēda rāmaḥ samarē śataśō:’tha sahasraśaḥ |
hayān kāñcanasannāhān rathayuktān sasārathīn || 22 ||

gajāṁśca sagajārōhān sahayān sādinastathā |
padātīn samarē hatvā hyanayadyamasādanam || 23 ||

tatō nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ |
bhīmavārtasvaraṁ cakrurbhidyamānā niśācarāḥ || 24 ||

tatsainyaṁ niśitairbāṇairarditaṁ marmabhēdibhiḥ |
rāmēṇa na sukhaṁ lēbhē śuṣkaṁ vanamivāgninā || 25 ||

kēcidbhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān |
rāmasyābhimukhaṁ gatvā cikṣipuḥ paramāyudhān || 26 ||

tāni bāṇairmahābāhuḥ śastrāṇyāvārya rāghavaḥ |
jahāra samarē prāṇāṁścicchēda ca śirōdharān || 27 ||

tē chinnaśirasaḥ pētuśchinnavarmaśarāsanāḥ |
suparṇavātavikṣiptā jagatyāṁ pādapā yathā || 28 ||

avaśiṣṭāśca yē tatra viṣaṇṇāśca niśācarāḥ |
kharamēvābhyadhāvanta śaraṇārthaṁ śarārditāḥ || 29 ||

tān sarvān punarādāya samāśvāsya ca dūṣaṇaḥ |
abhyadhāvata kākutsthaṁ kruddhō rudramivāntakaḥ || 30 ||

nivr̥ttāstu punaḥ sarvē dūṣaṇāśrayanirbhayāḥ |
rāmamēvābhyadhāvanta sālatālaśilāyudhāḥ || 31 ||

śūlamudgarahastāśca cāpahastā mahābalāḥ |
sr̥jantaḥ śaravarṣāṇi śastravarṣāṇi samyugē || 32 ||

drumavarṣāṇi muñcantaḥ śilāvarṣāṇi rākṣasāḥ |
tadbabhūvādbhutaṁ yuddhaṁ tumulaṁ rōmaharṣaṇam || 33 ||

rāmasya ca mahāghōraṁ punastēṣāṁ ca rakṣasām |
tē samantādabhikruddhā rāghavaṁ punarabhyayuḥ || 34 ||

taiśca sarvā diśō dr̥ṣṭvā pradiśaśca samāvr̥tāḥ |
rākṣasairudyataprāsaiḥ śaravarṣābhivarṣibhiḥ || 35 ||

sa kr̥tvā bhairavaṁ nādamastraṁ paramabhāsvaram |
samyōjayata gāndharvaṁ rākṣasēṣu mahābalaḥ || 36 ||

tataḥ śarasahasrāṇi niryayuścāpamaṇḍalāt |
sarvā daśa diśō bāṇairāvāryanta samāgataiḥ || 37 ||

nādadānaṁ śarān ghōrānna muñcanta śilīmukhān |
vikarṣamāṇaṁ paśyanti rākṣasāstē śarārditāḥ || 38 ||

śarāndhakāramākāśamāvr̥ṇōtsadivākaram |
babhūvāvasthitō rāmaḥ pravamanniva tān śarān || 39 ||

yugapatpatamānaiśca yugapacca hatairbhruśam |
yugapatpatitaiścaiva vikīrṇā vasudhābhavat || 40 ||

nihatāḥ patitāḥ kṣīṇāśchinnā bhinnā vidāritāḥ |
tatra tatra sma dr̥śyantē rākṣasāstē sahasraśaḥ || 41 ||

sōṣṇīṣairuttamāṅgaiśca sāṅgadairbāhubhistathā |
ūrubhirjānubhiśchinnairnānārūpavibhūṣaṇaiḥ || 42 ||

hayaiśca dvipamukhyaiśca rathairbhinnairanēkaśaḥ |
cāmarairvyajanaiśchatrairdhvajairnānāvidhairapi || 43 ||

rāmasya bāṇābhihatairvicitraiḥ śūlapaṭ-ṭiśaiḥ |
khaḍgaiḥ khaṇḍīkr̥taiḥ prāsairvikīrṇaiśca paraśvadhaiḥ || 44 ||

cūrṇitābhiḥ śilābhiśca śaraiścitrairanēkaśaḥ |
vicchinnaiḥ samarē bhūmirvikīrṇā:’bhūdbhayaṅkarā || 45 ||

tān dr̥ṣṭvā nihatān saṅkhyē rākṣasān paramāturān |
na tatra sahituṁ śaktā rāmaṁ parapurañjayam || 46 ||

[* balāvaśēṣaṁ tu nirastamāhavē
kharādhikaṁ rākṣasadurbalaṁ balam |
jaghāna rāmaḥ sthiradharmapauruṣō
dhanurbalairaprativāraṇaiḥ śaraiḥ || *]

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcaviṁśaḥ sargaḥ || 25 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed