Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmakharabalasaṁnikarṣaḥ ||
āśramaṁ pratiyātē tu kharē kharaparākramē |
tānēvōtpātikān rāmaḥ saha bhrātrā dadarśa ha || 1 ||
tānutpātān mahāghōrānutthitān rōmaharṣaṇān |
prajānāmahitān dr̥ṣṭvā vākyaṁ lakṣmaṇamabravīt || 2 ||
imān paśya mahābāhō sarvabhūtāpahāriṇaḥ |
samutthitān mahōtpātān saṁhartuṁ sarvarākṣasān || 3 ||
amī rudhiradhārāstu visr̥jantaḥ kharasvanān |
vyōmni mēghā vivartantē paruṣā gardabhāruṇāḥ || 4 ||
sadhūmāśca śarāḥ sarvē mama ruddhābhinanditāḥ |
rukmapr̥ṣṭhāni cāpāni vivēṣṭantē ca lakṣmaṇa || 5 ||
yādr̥śā iha kūjanti pakṣiṇō vanacāriṇaḥ |
agratō nō bhayaṁ prāptaṁ saṁśayō jīvitasya ca || 6 ||
samprahārastu sumahān bhaviṣyati na saṁśayaḥ |
ayamākhyāti mē bāhuḥ sphuramāṇō muhurmuhuḥ || 7 ||
sannikarṣē tu naḥ śūra jayaṁ śatrōḥ parājayam |
saprabhaṁ ca prasannaṁ ca tava vaktraṁ hi lakṣyatē || 8 ||
udyatānāṁ hi yuddhārthaṁ yēṣāṁ bhavati lakṣmaṇa |
niṣprabhaṁ vadanaṁ tēṣāṁ bhavatyāyuḥparikṣayaḥ || 9 ||
rakṣasāṁ nardatāṁ ghōraḥ śrūyatē ca mahādhvaniḥ |
āhatānāṁ ca bhērīṇāṁ rākṣasaiḥ krūrakarmabhiḥ || 10 ||
anāgatavidhānaṁ tu kartavyaṁ śubhamicchatā |
āpadaṁ śaṅkamānēna puruṣēṇa vipaścitā || 11 ||
tasmādgr̥hītvā vaidēhīṁ śarapāṇirdhanurdharaḥ |
guhāmāśraya śailasya durgāṁ pādapasaṅkulām || 12 ||
pratikūlitumicchāmi na hi vākyamidaṁ tvayā |
śāpitō mama pādābhyāṁ gamyatāṁ vatsa mā ciram || 13 ||
tvaṁ hi śūraśca balavānhanyā hyētānna saṁśayaḥ |
svayaṁ tu hantumicchāmi sarvānēva niśācarān || 14 ||
ēvamuktastu rāmēṇa lakṣmaṇaḥ saha sītayā |
śarānādāya cāpaṁ ca guhāṁ durgāṁ samāśrayat || 15 ||
tasminpraviṣṭē tu guhāṁ lakṣmaṇē saha sītayā |
hanta niryuktamityuktvā rāmaḥ kavacamāviśat || 16 ||
sa tēnāgninikāśēna kavacēna vibhūṣitaḥ |
babhūva rāmastimirē vidhūmō:’gnirivōtthitaḥ || 17 ||
sa cāpamudyamya mahaccharānādāya vīryavān |
babhūvāvasthitastatra jyāsvanaiḥ pūrayan diśaḥ || 18 ||
tatō dēvāḥ sagandharvāḥ siddhāśca saha cāraṇaiḥ |
samēyuśca mahātmānō yuddhadarśanakāṅkṣiṇaḥ || 19 ||
r̥ṣayaśca mahātmānō lōkē brahmarṣisattamāḥ |
samētya cōcuḥ sahitā anyōnyaṁ puṇyakarmaṇaḥ || 20 ||
svasti gōbrāhmaṇēbhyō:’stu lōkānāṁ yē:’bhisaṅgatāḥ |
jayatāṁ rāghavō yuddhē paulastyānrajanīcarān || 21 ||
cakrahastō yathā yuddhē sarvānasurapuṅgavān |
ēvamuktvā punaḥ prōcurālōkya ca parasparam || 22 ||
caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām |
ēkaśca rāmō dharmātmā kathaṁ yuddhaṁ bhaviṣyati || 23 ||
iti rājarṣayaḥ siddhāḥ sagaṇāśca dvijarṣabhāḥ |
jātakautūhalāstasthurvimānasthāśca dēvatāḥ || 24 ||
āviṣṭaṁ tējasā rāmaṁ saṅgrāmaśirasi sthitam |
dr̥ṣṭvā sarvāṇi bhūtāni bhayādvivyathirē tadā || 25 ||
rūpamapratimaṁ tasya rāmasyākliṣṭakarmaṇaḥ |
babhūva rūpaṁ kruddhasya rudrasyēva pinākinaḥ || 26 ||
iti sambhāṣyamāṇē tu dēvagandharvacāraṇaiḥ |
tatō gambhīranirhrādaṁ ghōravarmāyudhadhvajam || 27 ||
anīkaṁ yātudhānānāṁ samantātpratyadr̥śyata |
siṁhanādaṁ visr̥jatāmanyōnyamabhigarjatām || 28 ||
cāpāni visphārayatāṁ jr̥mbhatāṁ cāpyabhīkṣṇaśaḥ |
vipraghuṣṭasvanānāṁ ca dundubhīścāpi nighnatām || 29 ||
tēṣāṁ sutumulaḥ śabdaḥ pūrayāmāsa tadvanam |
tēna śabdēna vitrastāḥ śvāpadā vanacāriṇaḥ || 30 ||
dudruvuryatra niḥśabdaṁ pr̥ṣṭhatō na vyalōkayan |
tattvanīkaṁ mahāvēgaṁ rāmaṁ samupasarpata || 31 ||
ghr̥tanānāpraharaṇaṁ gambhīraṁ sāgarōpamam |
rāmō:’pi cārayaṁścakṣuḥ sarvatō raṇapaṇḍitaḥ || 32 ||
dadarśa kharasainyaṁ tadyuddhābhimukhamutthitam |
vitatya ca dhanurbhīmaṁ tūṇyōścōddhr̥tya sāyakān || 33 ||
krōdhamāhārayattīvraṁ vadhārthaṁ sarvarakṣasām |
duṣprēkṣaḥ sō:’bhavatkruddhō yugāntāgniriva jvalan || 34 ||
taṁ dr̥ṣṭvā tējasā:’:’viṣṭaṁ prādravanvadēvatāḥ |
tasya kruddhasya rūpaṁ tu rāmasya dadr̥śē tadā |
dakṣasyēva kratuṁ hantumudyatasya pinākinaḥ || 35 ||
[*
āviṣṭaṁ tējasā rāmaṁ saṅgrāmaśirasi sthitam |
dr̥ṣṭvā sarvāṇi bhūtāni bhayārtāni pradudruvuḥ ||
*]
tatkārmukairābharaṇairdhvajaiśca
tairvarmabhiścāgnisamānavarṇaiḥ |
babhūva sainyaṁ piśitāśanānāṁ
sūryōdayē nīlamivābhravr̥ndam || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē caturviṁśaḥ sargaḥ || 24 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.