Aranya Kanda Sarga 24 – araṇyakāṇḍa caturviṁśaḥ sargaḥ (24)


|| rāmakharabalasaṁnikarṣaḥ ||

āśramaṁ pratiyātē tu kharē kharaparākramē |
tānēvōtpātikān rāmaḥ saha bhrātrā dadarśa ha || 1 ||

tānutpātān mahāghōrānutthitān rōmaharṣaṇān |
prajānāmahitān dr̥ṣṭvā vākyaṁ lakṣmaṇamabravīt || 2 ||

imān paśya mahābāhō sarvabhūtāpahāriṇaḥ |
samutthitān mahōtpātān saṁhartuṁ sarvarākṣasān || 3 ||

amī rudhiradhārāstu visr̥jantaḥ kharasvanān |
vyōmni mēghā vivartantē paruṣā gardabhāruṇāḥ || 4 ||

sadhūmāśca śarāḥ sarvē mama ruddhābhinanditāḥ |
rukmapr̥ṣṭhāni cāpāni vivēṣṭantē ca lakṣmaṇa || 5 ||

yādr̥śā iha kūjanti pakṣiṇō vanacāriṇaḥ |
agratō nō bhayaṁ prāptaṁ saṁśayō jīvitasya ca || 6 ||

samprahārastu sumahān bhaviṣyati na saṁśayaḥ |
ayamākhyāti mē bāhuḥ sphuramāṇō muhurmuhuḥ || 7 ||

sannikarṣē tu naḥ śūra jayaṁ śatrōḥ parājayam |
saprabhaṁ ca prasannaṁ ca tava vaktraṁ hi lakṣyatē || 8 ||

udyatānāṁ hi yuddhārthaṁ yēṣāṁ bhavati lakṣmaṇa |
niṣprabhaṁ vadanaṁ tēṣāṁ bhavatyāyuḥparikṣayaḥ || 9 ||

rakṣasāṁ nardatāṁ ghōraḥ śrūyatē ca mahādhvaniḥ |
āhatānāṁ ca bhērīṇāṁ rākṣasaiḥ krūrakarmabhiḥ || 10 ||

anāgatavidhānaṁ tu kartavyaṁ śubhamicchatā |
āpadaṁ śaṅkamānēna puruṣēṇa vipaścitā || 11 ||

tasmādgr̥hītvā vaidēhīṁ śarapāṇirdhanurdharaḥ |
guhāmāśraya śailasya durgāṁ pādapasaṅkulām || 12 ||

pratikūlitumicchāmi na hi vākyamidaṁ tvayā |
śāpitō mama pādābhyāṁ gamyatāṁ vatsa mā ciram || 13 ||

tvaṁ hi śūraśca balavānhanyā hyētānna saṁśayaḥ |
svayaṁ tu hantumicchāmi sarvānēva niśācarān || 14 ||

ēvamuktastu rāmēṇa lakṣmaṇaḥ saha sītayā |
śarānādāya cāpaṁ ca guhāṁ durgāṁ samāśrayat || 15 ||

tasminpraviṣṭē tu guhāṁ lakṣmaṇē saha sītayā |
hanta niryuktamityuktvā rāmaḥ kavacamāviśat || 16 ||

sa tēnāgninikāśēna kavacēna vibhūṣitaḥ |
babhūva rāmastimirē vidhūmō:’gnirivōtthitaḥ || 17 ||

sa cāpamudyamya mahaccharānādāya vīryavān |
babhūvāvasthitastatra jyāsvanaiḥ pūrayan diśaḥ || 18 ||

tatō dēvāḥ sagandharvāḥ siddhāśca saha cāraṇaiḥ |
samēyuśca mahātmānō yuddhadarśanakāṅkṣiṇaḥ || 19 ||

r̥ṣayaśca mahātmānō lōkē brahmarṣisattamāḥ |
samētya cōcuḥ sahitā anyōnyaṁ puṇyakarmaṇaḥ || 20 ||

svasti gōbrāhmaṇēbhyō:’stu lōkānāṁ yē:’bhisaṅgatāḥ |
jayatāṁ rāghavō yuddhē paulastyānrajanīcarān || 21 ||

cakrahastō yathā yuddhē sarvānasurapuṅgavān |
ēvamuktvā punaḥ prōcurālōkya ca parasparam || 22 ||

caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām |
ēkaśca rāmō dharmātmā kathaṁ yuddhaṁ bhaviṣyati || 23 ||

iti rājarṣayaḥ siddhāḥ sagaṇāśca dvijarṣabhāḥ |
jātakautūhalāstasthurvimānasthāśca dēvatāḥ || 24 ||

āviṣṭaṁ tējasā rāmaṁ saṅgrāmaśirasi sthitam |
dr̥ṣṭvā sarvāṇi bhūtāni bhayādvivyathirē tadā || 25 ||

rūpamapratimaṁ tasya rāmasyākliṣṭakarmaṇaḥ |
babhūva rūpaṁ kruddhasya rudrasyēva pinākinaḥ || 26 ||

iti sambhāṣyamāṇē tu dēvagandharvacāraṇaiḥ |
tatō gambhīranirhrādaṁ ghōravarmāyudhadhvajam || 27 ||

anīkaṁ yātudhānānāṁ samantātpratyadr̥śyata |
siṁhanādaṁ visr̥jatāmanyōnyamabhigarjatām || 28 ||

cāpāni visphārayatāṁ jr̥mbhatāṁ cāpyabhīkṣṇaśaḥ |
vipraghuṣṭasvanānāṁ ca dundubhīścāpi nighnatām || 29 ||

tēṣāṁ sutumulaḥ śabdaḥ pūrayāmāsa tadvanam |
tēna śabdēna vitrastāḥ śvāpadā vanacāriṇaḥ || 30 ||

dudruvuryatra niḥśabdaṁ pr̥ṣṭhatō na vyalōkayan |
tattvanīkaṁ mahāvēgaṁ rāmaṁ samupasarpata || 31 ||

ghr̥tanānāpraharaṇaṁ gambhīraṁ sāgarōpamam |
rāmō:’pi cārayaṁścakṣuḥ sarvatō raṇapaṇḍitaḥ || 32 ||

dadarśa kharasainyaṁ tadyuddhābhimukhamutthitam |
vitatya ca dhanurbhīmaṁ tūṇyōścōddhr̥tya sāyakān || 33 ||

krōdhamāhārayattīvraṁ vadhārthaṁ sarvarakṣasām |
duṣprēkṣaḥ sō:’bhavatkruddhō yugāntāgniriva jvalan || 34 ||

taṁ dr̥ṣṭvā tējasā:’:’viṣṭaṁ prādravanvadēvatāḥ |
tasya kruddhasya rūpaṁ tu rāmasya dadr̥śē tadā |
dakṣasyēva kratuṁ hantumudyatasya pinākinaḥ || 35 ||

[*
āviṣṭaṁ tējasā rāmaṁ saṅgrāmaśirasi sthitam |
dr̥ṣṭvā sarvāṇi bhūtāni bhayārtāni pradudruvuḥ ||
*]

tatkārmukairābharaṇairdhvajaiśca
tairvarmabhiścāgnisamānavarṇaiḥ |
babhūva sainyaṁ piśitāśanānāṁ
sūryōdayē nīlamivābhravr̥ndam || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē caturviṁśaḥ sargaḥ || 24 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed