Aranya Kanda Sarga 23 – araṇyakāṇḍa trayōviṁśaḥ sargaḥ (23)


|| utpātadarśanam ||

tasmin yātē janasthānādaśivaṁ śōṇitōdakam |
abhyavarṣanmahāmēghastumulō gardabhāruṇaḥ || 1 ||

nipētusturagāstasya rathayuktā mahājavāḥ |
samē puṣpacitē dēśē rājamārgē yadr̥cchayā || 2 ||

śyāmaṁ rudhiraparyantaṁ babhūva parivēṣaṇam |
alātacakrapratimaṁ parigr̥hya divākaram || 3 ||

tatō dhvajamupāgamya hēmadaṇḍaṁ samucchritam |
samākramya mahākāyastasthau gr̥dhraḥ sudāruṇaḥ || 4 ||

janasthānasamīpē tu samāgamya kharasvanāḥ |
visvarānvividhāṁścakrurmāṁsādā mr̥gapakṣiṇaḥ || 5 ||

vyājahruśca pradīptāyāṁ diśi vai bhairavasvanam |
aśivaṁ yātudhānānāṁ śivā ghōrā mahāsvanāḥ || 6 ||

prabhinnagirisaṅkāśāstōyaśōṇitadhāriṇaḥ |
ākāśaṁ tadanākāśaṁ cakrurbhīmā balāhakāḥ || 7 ||

babhūva timiraṁ ghōramuddhataṁ rōmaharṣaṇam |
diśō vā vidiśō vā:’pi na ca vyaktaṁ cakāśirē || 8 ||

kṣatajārdrasavarṇābhā sandhyā kālaṁ vinā babhau |
kharasyābhimukhā nēdustadā ghōramr̥gāḥ khagāḥ || 9 ||

kaṅkagōmāyugr̥dhrāśca cukruśurbhayaśaṁsinaḥ |
nityāśubhakarā yuddhē śivā ghōranidarśanāḥ || 10 ||

nēdurbalasyābhimukhaṁ jvālōdgāribhirānanaiḥ |
kabandhaḥ parighābhāsō dr̥śyatē bhāskarāntikē || 11 ||

jagrāha sūryaṁ svarbhānuraparvaṇi mahāgrahaḥ |
pravāti mārutaḥ śīghraṁ niṣprabhō:’bhūddivākaraḥ || 12 ||

utpētuśca vinā rātriṁ tārāḥ khadyōtasaprabhāḥ |
saṁlīnamīnavihagā nalinyaḥ śuṣkapaṅkajāḥ || 13 ||

tasmin kṣaṇē babhūvuśca vinā puṣpaphalairdrumāḥ |
uddhūtaśca vinā vātaṁ rēṇurjaladharāruṇaḥ || 14 ||

vīcīkūcīti vāśyantyō babhūvustatra śārikāḥ |
ulkāścāpi sanirghātā nipēturghōradarśanāḥ || 15 ||

pracacāla mahī sarvā saśailavanakānanā |
kharasya ca rathasthasya nardamānasya dhīmataḥ || 16 ||

prākampata bhujaḥ savyaḥ svaraścāsyāvasajjata |
sāsrā sampadyatē dr̥ṣṭiḥ paśyamānasya sarvataḥ || 17 ||

lalāṭē ca rujā jātā na ca mōhānnyavartata |
tān samīkṣya mahōtpātānutthitānrōmaharṣaṇān || 18 ||

abravīdrākṣasān sarvān prahasan sa kharastadā |
mahōtpātānimān sarvānutthitān ghōradarśanān || 19 ||

na cintayāmyahaṁ vīryādbalavān durbalāniva |
tārā api śaraistīkṣṇaiḥ pātayāmi nabhaḥsthalāt || 20 ||

mr̥tyuṁ maraṇadharmēṇa saṅkruddhō yōjayāmyaham |
rāghavaṁ taṁ balōtsiktaṁ bhrātaraṁ cāsya lakṣmaṇam || 21 ||

ahatvā sāyakaistīkṣṇairnōpāvartitumutsahē |
sakāmā bhaginī mē:’stu pītvā tu rudhiraṁ tayōḥ || 22 ||

yannimittastu rāmasya lakṣmaṇasya viparyayaḥ |
na kvacitprāptapūrvō mē samyugēṣu parājayaḥ || 23 ||

yuṣmākamētatpratyakṣaṁ nānr̥taṁ kathayāmyaham |
dēvarājamapi kruddhō mattairāvatayāyinam || 24 ||

vajrahastaṁ raṇē hanyāṁ kiṁ punastau kumānuṣau |
sā tasya garjitaṁ śrutvā rākṣasasya mahācamūḥ || 25 ||

praharṣamatulaṁ lēbhē mr̥tyupāśāvapāśitā |
samīyuśca mahātmānō yuddhadarśanakāṅkṣiṇaḥ || 26 ||

r̥ṣayō dēvagandharvāḥ siddhāśca saha cāraṇaiḥ |
samētya cōcuḥ sahitāstē:’nyōnyaṁ puṇyakarmaṇaḥ || 27 ||

svasti gōbrāhmaṇēbhyō:’stu lōkānāṁ yē:’bhisaṅgatāḥ |
jayatāṁ rāghavaḥ saṅkhyē paulastyān rajanīcarān || 28 ||

cakrahastō yathā yuddhē sarvānasurapuṅgavān |
ētaccānyacca bahuśō bruvāṇāḥ paramarṣayaḥ || 29 ||

jātakautūhalāstatra vimānasthāśca dēvatāḥ |
dadr̥śurvāhinīṁ tēṣāṁ rākṣasānāṁ gatāyuṣām || 30 ||

rathēna tu kharō vēgādugrasainyō viniḥsr̥taḥ |
taṁ dr̥ṣṭvā rākṣasaṁ bhūyō rākṣasāśca viniḥsr̥tāḥ || 31 ||

śyēnagāmī pr̥thugrīvō yajñaśatrurvihaṅgamaḥ |
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ || 32 ||

mēghamālī mahāmālī sarpāsyō rudhirāśanaḥ |
dvādaśaitē mahāvīryāḥ pratasthurabhitaḥ kharam || 33 ||

mahākapālaḥ sthūlākṣaḥ pramāthī triśirāstathā |
catvāra ētē sēnānyō dūṣaṇaṁ pr̥ṣṭhatō yayuḥ || 34 ||

sā bhīmavēgā samarābhikāmā
mahābalā rākṣasavīrasēnā |
tau rājaputrau sahasā:’bhyupētā
mālā grahāṇāmiva candrasūryau || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē trayōviṁśaḥ sargaḥ || 23 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed